2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिनाङ्के स्थानीयसमये इरान्-देशस्य इस्लामिक-क्रान्तिकारि-रक्षक-दलेन तस्याः रात्रौ सैन्य-कार्यक्रमस्य विषये वक्तव्यं प्रकाशितम् ।
वक्तव्ये उक्तं यत् "दीर्घकालं यावत् आत्मसंयमस्य अनन्तरं" इरान् इत्यनेन प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) पूर्वनेतुः हनीयेहस्य हत्यायाः प्रतिक्रियारूपेण, तथा च लेबनानस्य हिजबुल-आन्दोलनस्य नस्रुल्लाहः, क्रान्तिरक्षक-दलस्य वरिष्ठ-सेनापतयः च इजरायल्-देशेन मारिताः ।
इरान्-देशः चेतवति स्म यत् यदि इजरायल्-देशः इरान्-देशस्य वैध-रक्षायाः प्रति-आक्रमणं करोति तर्हि सः "विनाशितः" भविष्यति ।
तस्मिन् एव दिने संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीमिशनेन स्वस्य आधिकारिकसामाजिकजालस्थले प्रकाशितं यत् इजरायलस्य "आतङ्कवादीनां कार्याणां" प्रति इराणस्य कानूनी, उचिततया, न्याय्यतया च प्रतिक्रिया दत्ता इति। इजरायल्-देशः प्रतिक्रियां ददाति वा अधिकानि दुर्भावनापूर्णानि कार्याणि करोति चेत् इरान्-देशः तस्य विरुद्धं प्रबलं प्रति-आक्रमणं करिष्यति इति ट्वीट्-पत्रे उक्तम् ।
तदतिरिक्तं मुख्यस्थानकस्य एकस्य संवाददातुः मते इजरायल्-मुख्यभूमिं प्रति इराणस्य ८०% अधिकानि क्षेपणास्त्र-आक्रमणानि पूर्वनिर्धारित-लक्ष्याणि आहतवन्तः । तदतिरिक्तं गाजापट्टिकायां केचन क्षेपणास्त्राः प्रक्षिप्ताः, इजरायलस्य बहुसंख्याकाः टङ्काः अपि नष्टाः ।
इराणस्य आधिकारिकस्रोतानां अनुसारं .एतत् आक्रमणं प्रथमवारं यत् इरान् इजरायल्-देशस्य "एरो-२", "एरो-३"-विरोधी-क्षेपणास्त्र-प्रणाल्याः रडार-प्रहारार्थं "फतह"-हाइपरसोनिक-क्षेपणास्त्रस्य उपयोगं कृतवान्सूत्रेषु उक्तं यत् क्षेपणास्त्राक्रमणस्य द्वितीयः तरङ्गः आसन्नः अस्ति।
स्रोत |.cctv news client