अस्मिन् जीवने विमानयानस्य अनुसरणं कर्तुं योग्यम् अस्ति! ९४ वर्षीयः डिजाइनरः अश्रुपातं कृतवान्
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनस्य नागरिकविमाननस्य इतिहासे c919 इत्यस्य प्रक्षेपणं न केवलं प्रौद्योगिकीविजयः, अपितु राष्ट्रियस्वप्नस्य साकारीकरणम् अपि अस्ति। नवचीनदेशस्य प्रथमपीढीयाः विमाननिर्माता ९४ वर्षीयः चेङ्ग फुशी वर्षाणां परिश्रमस्य परिणामं स्वनेत्रेण दृष्टवान् सः एतावत् उत्साहितः आसीत् यत् तस्य वचनेन अनन्तं आनन्दं गौरवं च प्रकाशितम्। "मया c919 इत्यस्य उड्डयनं दृष्टम्। , अतीव प्रसन्नः, नेत्रेषु अश्रुपातः, अतीव उत्साहितः..."
c919 विशेषज्ञदलस्य सदस्यत्वेन चेङ्गः अस्याः परियोजनायाः ऐतिहासिकप्रक्रियायां गहनतया संलग्नः अस्ति । सः १९५० तमे दशके एव विमानननिर्माणे कार्यं कुर्वन् अस्ति चीनस्य स्वतन्त्रस्य बृहत् विमानस्य सफलतां द्रष्टुं शक्नुवन् इति विषये चेङ्गः प्रायः शोचति स्म यत् “७५ वर्षपूर्वं मम स्वप्नः चीनस्य कृते मम स्वस्य विशालं विमानं निर्मातुम् आसीत्, it’s अन्ते अभवत्!”
७५ वर्षपूर्वं तस्य बृहत्तमः स्वप्नः चीनदेशस्य जनानां विशालं विमानं निर्मातुं आसीत् । अधुना, स्वप्नः साकारः अभवत्!
न केवलं चेङ्ग बुशी, अपितु सहस्राणि विमानन-इञ्जिनीयराः, तत्सम्बद्धाः च अभ्यासकारिणः अपि अस्य दिवसस्य सज्जतायै परिश्रमं कुर्वन्ति । तेषां निःस्वार्थसमर्पणं, निरन्तरं अनुसरणं च चीनस्य नागरिकविमाननस्य कृते गौरवपूर्णं क्षणं एकत्र आनयत् । c919 इत्यस्य सफलेन उड्डयनेन सर्वेषां जनाः चीनस्य विमानन-उद्योगस्य आशां द्रष्टुं शक्नुवन्ति स्म, मेड इन चाइना-इत्यस्य नूतनं रूपं च विश्वं दर्शितवन्तः ।
सम्पादकः शेन् पेइलन्
सम्पादकः झू वेनहाओ