समाचारं

इरान् मध्यपूर्वे स्थितानां अमेरिकीसैनिकानाम् उपरि चेतयति अथवा "तीव्रतया प्रहारं कर्तुं" शक्नोति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम्

अक्टोबर्-मासस्य प्रथमे दिने स्थानीयसमये इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृत्वा चेतवति यत् यदि अमेरिका-देशः अन्ये च इजरायल-सहयोगिनः इजरायल्-देशं प्रतिकारं कर्तुं साहाय्यं कुर्वन्ति तर्हिमध्यपूर्वे तस्य सैनिकाः, हिताः च इराक्-देशेन "तीव्रतया आक्रमिताः" भविष्यन्ति

इराणस्य तस्नीम-समाचार-एजेन्सी-संस्थायाः ईरानी-सशस्त्रसेनायाः जनरल्-स्टाफ्-संस्थायाः वक्तव्यस्य उद्धृत्य उक्तं यत्, “यदि अमेरिका-देशः अन्ये च देशाः ये इजरायल-समर्थनं कुर्वन्ति, ते इरान्-विरुद्धं प्रत्यक्ष-हस्तक्षेपं आक्रामकतां च आरभन्ते तर्हि ते करिष्यन्ति” इतिमध्यपूर्वे स्थिताः आधाराः, हिताः च इराणस्य सशस्त्रसेनानां प्रचण्डाक्रमणानां सामनां करिष्यन्ति。”

इरान् इजरायल्-देशेन सह युद्धं कर्तुं कोऽपि अभिप्रायः नास्ति इति वक्तव्ये उक्तम्।परन्तु आत्मरक्षाधिकारस्य प्रयोगं करिष्यति

इराणस्य इस्लामिकक्रान्तिकारिरक्षककोर् इत्यनेन प्रथमदिनाङ्के वक्तव्यं प्रकाशितं यत् इरान् इत्यनेन तस्याः रात्रौ इजरायल्-देशे अद्यतन-इजरायल-क्रियाणां श्रृङ्खलायाः प्रतिकाररूपेण बहुसंख्याकाः बैलिस्टिक-क्षेपणास्त्राः प्रक्षेपिताः इति।

अमेरिका : इजरायलस्य रक्षायाः दृढसमर्थनम्

△अमेरिकी रक्षा विभाग के प्रवक्ता पैट राइडर

प्रथमदिनाङ्के अमेरिकीराष्ट्रियसुरक्षापरिषदः समाचारानुसारं अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् इत्यनेन अमेरिकीसैन्यस्य आदेशः दत्तः यत् सः इराणी-आक्रमणानां रक्षणाय इजरायल्-देशस्य सहायतां कर्तुं, इजरायल्-देशं लक्ष्यं कृत्वा क्षेपणास्त्रं निपातयितुं च। अमेरिकी रक्षाविभागस्य प्रवक्ता पैट् रायडरः प्रथमदिने अवदत् यत् इरान् इजरायल् प्रति क्षेपणास्त्रं प्रक्षेपितवान्।प्रायः २०० बैलिस्टिक-क्षेपणास्त्रेषु अधिकांशः इजरायल-वायु-रक्षा-प्रणाल्या वायुतले अवरुद्धः, परन्तु तेषां "किञ्चित् हानिः" अपि अभवत् ।

रायडरः अवदत् यत् भूमध्यसागरीयजलक्षेत्रे परिनियोजनम्अमेरिकीयुद्धपोतद्वयेन इजरायलस्य ईरानीक्षेपणानि अवरुद्ध्य सहायतार्थं एकदर्जनाधिकविमानविरोधीक्षेपणानि प्रक्षेपितानि, परन्तु तस्य लक्ष्यं आहतं वा इति अस्पष्टम् । अमेरिकी रक्षासचिवः लॉयड् ऑस्टिन् इजरायलस्य रक्षामन्त्री योयाव गैलाण्ट् इत्यनेन सह वार्तालापं कृत्वा तस्मिन् बोधयन्अमेरिकादेशः इजरायलस्य रक्षायाः दृढतया समर्थनं करिष्यति

ब्रिटिश-रक्षा-सचिवः जॉन् हीली इत्यनेन उक्तं यत् ब्रिटिश-सेना "मध्यपूर्वस्य स्थितिः अधिकाधिकं न वर्धयितुं" भूमिकां निर्वहति स्म, परन्तु सः ब्रिटिश-सेनायाः विशिष्टानि कार्याणि न प्रकटितवान्

इराणस्य विदेशमन्त्री : इजरायलेन प्रतिकारात्मकानि कार्याणि न कर्तव्यानि

इराणस्य विदेशमन्त्री सेय्यद अब्बास अरघ्ची इत्यनेन द्वितीयदिने सामाजिकमाध्यमेषु उक्तं यत् इराणस्य सैन्यकार्यक्रमाः समाप्ताः।यदि इजरायल् प्रतिकारात्मकानि कार्याणि करोति तर्हि इरान्-देशस्य प्रतिक्रिया अधिका "हिंसकः शक्तिशाली च" भविष्यति ।

स्रोतः सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया