समाचारं

हुबेई सेनापतिः नूतनपरिचये आविर्भूतः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हुबेई रिलीज" wechat सार्वजनिक खातेः अनुसारम् : ३० सितम्बर् दिनाङ्के हुबेई प्रान्तस्य शहीददिवसस्य २०२४ तमे वर्षे नायकानां शहीदानां च कृते पुष्पटोकरी-स्थापनं होङ्ग'आन् काउण्टी जुमा विद्रोहे हुबेई-हेनान्- अनहुई सोवियत क्षेत्र स्मारक उद्यान।

प्रान्तीयदलसमितेः सचिवः प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः निदेशकः वाङ्ग मेन्घुई, प्रान्तीयदलसमितेः उपसचिवः वाङ्ग झोङ्ग्लिन् तथा प्रान्तस्य राज्यपालः, संयुक्तरसदसमर्थनबलस्य राजनैतिकआयुक्तः गाओ डागुआङ्गः सन प्रान्तीयराजनैतिकपरामर्शदातृसम्मेलनस्य अग्रणीदलसमूहस्य सचिवः अध्यक्षश्च वेई, प्रान्तीयदलसमितेः उपसचिवः झुगे युजी, प्रान्तीयजनकाङ्ग्रेसस्य स्थायीसमितेः सदस्यः वाङ्ग यान्लिंगः, दलसमूहस्य सचिवः कार्यकारी उपनिदेशकः च सम्मेलनस्य, सर्वेषां वर्गानां प्रतिनिधिभिः सह मिलित्वा समारोहे उपस्थिताः आसन्।

प्रान्तीय नेता होउ ज़िमिन, झांग वेनबिंग, शाओ ज़िन्यू, वू हैताओ, ली बिन, पेंग योंग, प्रांतीय न्यायालय अध्यक्ष यू क्वानरोंग, प्रांतीय अभियोजकालय मुख्य अभियोजक वांग शौआन, प्रांतीय दिग्गज नेता लिन ज़िहुई तथा वांग जियानमिंग,हुबेइनगरे स्थितानां सैनिकानाम्, हुबेईप्रान्तीयसशस्त्रपुलिसदलस्य च नेता वेन् डोङ्गः, झाङ्ग बोजुन्, लियू किङ्ग्गुओ, हू झेंगकियाङ्ग, जू रुई, चांग शुआंगहोङ्ग, यान गुआंग इत्यादयः समारोहे उपस्थिताः आसन्।

उपर्युक्तवार्ता दर्शयति यत् मेजर जनरल् वेण्डोङ्ग् हुबेइ-नगरे स्थितानां सैनिकानाम् नेतृत्वं स्वीकृतवान् अस्ति ।

बेण्डोङ्ग इति, पुरुषः, हानराष्ट्रीयता, १९६८ तमे वर्षे जन्म, शशीमण्डलात्, जिंगझौनगरस्य, हुबेईप्रान्तात्, चीनस्य साम्यवादीदलस्य सदस्यः, मेजरसेनापतिपदवीयाः सह।

सः १९८६ तमे वर्षे सेनायाः सदस्यः अभवत्, ततः क्रमशः पलटननेता, उपकम्पनीसेनापतिः, कम्पनीप्रशिक्षकः, बटालियनसेनापतिः, रेजिमेण्ट्-प्रमुखः, रेजिमेण्ट्-नेता, विभाग-प्रमुखः, विभाग-सेनापतिः, वायुवाहक-कोरस्य (पदोन्नतः २०१९ तमस्य वर्षस्य डिसेम्बरमासे मेजर जनरलस्य पदं प्राप्तवान् ।

सः पञ्चवारं तृतीयश्रेणीपुण्यं, एकवारं द्वितीयश्रेणीपुण्यं, एकवारं प्रथमश्रेणीपुण्यं च प्राप्तवान् ।

स्रोतः:"hubei release" wechat सार्वजनिक खाता, 1999।सार्वजनिक सूचना

प्रतिवेदन/प्रतिक्रिया