समाचारं

जनान् साझां कर्तुं आमन्त्रयन्तु, सैनिकाः नागरिकाः च नूतनयुगे जननौसेनायाः उपलब्धीनां प्रदर्शनार्थं जहाजमुक्तदिवसम् आचरन्ति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः - अक्टोबर्-मासस्य प्रथमदिनात् तृतीयदिनपर्यन्तं उत्तरी-रङ्गम-नौसेना एकत्रैव किङ्ग्डाओ-बन्दरगाहस्य घाट-३ तथा किङ्ग्डाओ-ओलम्पिक-नौका-केन्द्र-घाटयोः सक्रिय-जहाजानां उद्घाटन-क्रियाकलापानाम् आयोजनं करिष्यति |. अस्मिन् समये उद्घाटिताः पञ्च युद्धपोताः, येषु ताङ्गशान्, हण्डान्, किकिहारः, यान्चेङ्गः, होह ज़िल-सरोवरः च सन्ति, ते सर्वे मम देशेन डिजाइनं कृत्वा निर्मिताः आसन् जहाजस्य उद्घाटनस्य क्रियाकलापाः अवकाशदिवसस्य पर्यटकानां कृते उष्णस्थानं जातम्

पूर्णध्वजान् उड्डीयमानाः पञ्च जहाजाः किङ्ग्डाओ-ओलम्पिक-नौकायान-केन्द्र-घाटस्य, किङ्ग्डाओ-बन्दरगाह-घाटस्य ३ च गोदीं कृतवन्तः ।तेषां सर्वदिशाभ्यः आगन्तुकानां स्वागतं मुक्तबाहुभिः कृत्वा विशेषनौसेनाशिष्टाचारेण मातृभूमिस्य जन्मदिनम् आचरितम् अस्मिन् जहाज उद्घाटनकार्यक्रमे आगन्तुकानां संख्या १,१०,००० अधिका भविष्यति इति अपेक्षा अस्ति केवलं अक्टोबर्-मासस्य प्रथमे दिने भ्रमणार्थं आरक्षणं कृतवन्तः जनाः ३०,००० यावत् अभवन् । भ्रमणार्थं जहाजे आरुह्य ये नागरिकाः पर्यटकाः च न केवलं जननौसेनायाः निर्माणस्य विकासस्य च उपलब्धीनां विषये ज्ञातुं शक्नुवन्ति, अपितु युद्धपोतस्य भव्यतां शक्तिं च निकटतः अनुभवितुं शक्नुवन्ति

पर्यटकः मशिन् इत्यनेन उक्तं यत् सः युद्धपोतं निकटतः दृष्ट्वा स्तब्धः अभवत् यतः सः तत् टीवी-माध्यमेन पश्यति स्म, अस्मिन् समये सः तत् स्वनेत्रैः दृष्टवान्, तस्य कल्पितात् अपि सम्पूर्णं जहाजं बृहत्तरम् इति अनुभवति स्म आशासे यत् अस्माकं मातृभूमिः अधिका समृद्धा भविष्यति, अस्माकं सेना अपि सुदृढा भविष्यति।

बीजिंग-प्राथमिकविद्यालयस्य चाङ्गयाङ्ग-शाखायाः झाङ्ग-बोसोङ्गः - "अहं बीजिंग-नगरात् मातृभूमिस्य शक्तिशालिनीं सैन्यशक्तिं द्रष्टुं आगतः। यत् मम मनसि सर्वाधिकं प्रभावितं कृतवान् तत् जहाजस्य धनुषे विशालं नौसैनिक-बन्दूकम् आसीत् । वास्तवम्, एतत् त्रिगुणं ऊर्ध्वम् अस्ति me.एतत् वस्तुतः मातृभूमिस्य शक्तिशालिनः सैन्यशक्तिं दर्शयति, मम भवतः बहु रोचते।”

जहाजे जनानां सङ्कीर्णता अस्ति, घाटस्य नौसेनाविशेषपाठ्यक्रमस्य अनुभवक्षेत्रं नागरिकानां पर्यटकानां च ध्यानं आकर्षयति । नौसैनिकसंस्कृतेः अवगमनाय जनसमूहः स्थले ध्वजभाषा, ग्रन्थिबन्धनं, अग्निरोधकवस्त्रं धारयितुं अन्यसामग्री च अनुभवति स्म ।

दूरतः पर्यटकाः सुन्दराणि स्मृतयः त्यक्त्वा पुस्तिकामुद्रणस्थानम्, छायाचित्रपरीक्षणस्थानं च आगच्छन्ति । अक्टोबर्-मासस्य प्रथमदिनस्य सायंकालात् आरभ्य किङ्ग्डाओ-मे चतुर्थ-चतुष्कोणे किङ्ग्डाओ-नगरस्य रात्रौ आकाशे अपि भव्यः प्रकाश-प्रदर्शनः प्रकाशते ।

उत्तर-नाट्य-कमाण्डस्य एकः निश्चितः नौसैनिक-एककः गुओ कैन् अवदत् यत् जनाः साझां कर्तुं आमन्त्रिताः सन्ति तथा च सैन्यं नागरिकाः च उत्सवं कुर्वन्ति, देशभक्तिं मूलरूपेण कृत्वा राष्ट्रिय-भावनाम् अग्रे सारयितुं, निर्माणे उपलब्धयः जनसामान्यं दर्शयितुं च नूतनयुगे जननौसेनायाः विकासः, नूतनयुगस्य नौकायानं कर्तुं नूतनयात्रायां च अग्रे गन्तुं शक्तिशालिनः जनान् निरन्तरं सङ्गृहीतुं च।

स्रोतः सीसीटीवी डॉट कॉम

प्रतिवेदन/प्रतिक्रिया