समाचारं

ये युवानः मद्यं न पिबन्ति ते पुनः मद्यस्य भण्डारं क्रेतुं आरभन्ते?

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशे पुनः मद्यस्य लोकप्रियता अभवत् ।

एकतः प्रवासी श्रमिकाः दीर्घकालं यावत् अवकाशं कुर्वन्ति, येन मद्यस्य माङ्गल्यं वर्धते, अपरतः मित्रसमागमेषु कतिपयानि पेयानि सेवनं भावात्मकसञ्चारं वर्धयितुं सामान्यः उपायः अभवत्

शेयर-बजारस्य हाले एव अस्याः घटनायाः ईंधनं योजितम् अस्ति मन्दमद्यस्य भण्डारः शीर्षस्थाने पुनरागमनस्य आशा।

बहुवर्षेभ्यः मौनम् आसीत् केषुचित् तृणमूलनिवेशसमूहेषु ये जनाः दीर्घकालं यावत् न वदन्ति स्म, ते सक्रियताम् आचरितुं आरब्धवन्तः, कश्चन बहिः आगत्य पृष्टवान् यत् - "किं इदानीं मद्यस्य भण्डारं क्रेतुं बहु विलम्बः जातः?इदं प्रतीयते यत् कम्पनी गतकेषु वर्षेषु भृशं ताडितस्य अनुभवं विस्मृतवती अस्ति: पर्वतपार्श्वे तलं क्रीत्वा, व्ययस्य न्यूनीकरणाय स्थानं आच्छादयितुं प्रयत्नः, परन्तु तत् "सिन्खोल्" इति निष्पन्नम्, अतीतेषु च कतिपयवर्षेभ्यः अर्धाधिकं हानिः नष्टा अस्ति ।

यद्यपि बहवः युवानः मद्यपानं न रोचन्ते तथापि ते मद्यस्य भण्डारं निधिं च क्रेतुं उत्सुकाः सन्ति तथापि मद्यस्य विषये एषा द्विविधा अन्तर्जालस्य प्रचारशब्देन सह सङ्गच्छते यत् ते उत्तमाः विनोदप्रियाः च सन्ति।

युवानः सेवनस्य भविष्यं भवन्ति, यत् मद्यं निरन्तरं युवानां हानिम् करोति, सा शेयरबजारस्य परिवर्तनस्य उपरि अवलम्ब्य भविष्यं प्राप्नुयात्?

क्षीरचायः लोकप्रियः अभवत्, मद्यं च “स्पेयर टायर” अभवत् ।

राष्ट्रदिवसस्य अवकाशः विवाहानां चरमकालः सर्वदा एव आसीत्, मद्यसेवनस्य चरमकालः भवितुम् अर्हति स्म । परन्तु केचन अपरम्परागतयुवकाः पारम्परिकमद्यविपण्ये पर्याप्तं प्रभावं कृतवन्तः ।

केचन दम्पतयः स्वविवाहं मैक्डोनाल्ड्स् इत्यत्र कर्तुं चयनं कुर्वन्ति, भोजनं ग्रहीतुं बीटल्स् इत्यस्य वाहनं चालयन्ति, अपि च मैक्डोनाल्ड्स् इत्यस्य कर्मचारिणः विवाहस्य वलयः फ्रेंच फ्राइस् इत्यत्र स्थापयितुं ददति पारम्परिकविवाहभोजेषु कच्चे समुद्रीभोजनस्य, बृहत् मत्स्यस्य, मांसस्य च स्थाने बर्गरस्य, फ्रेंच फ्राइजस्य च उपयोगः... नेटिजनाः चिन्तयितुं न शक्तवन्तः यत् नवविवाहकाः स्वमातापितरौ कथं प्रत्ययितवन्तौ?

यद्यपि किञ्चित् अधिकं "रूढिवादी" नवविवाहिताः विवाहस्य रक्तपट्टिकां प्रतिरोधयितुं असमर्थाः सन्ति तथापि तेषां टोस्टिंग् प्रक्रियायां किञ्चित् विचारः स्थापितः, यथा,लोकप्रियस्य दुग्धचायस्य उपयोगः रक्तमद्यस्य अथवा श्वेतस्य मद्यस्य स्थाने अतिथिं टोस्ट् कर्तुं भवति, जिन्जिउ इत्यस्य क्लासिकविज्ञापननारा च "यद्यपि दुग्धचायः उत्तमः अस्ति तथापि अधिकं मा पिबन्तु" इति परिवर्तितः अस्ति

युवानां कृते मद्यं, क्षीरचायं च, एकः जनान् मत्तं करोति, अद्य कोऽपि जागर्तुम् इच्छति न, अन्यः जनान् धीरां करोति, अद्य कोऽपि निद्रां कर्तुम् इच्छति न; युवानां दृष्टौ कस्यचित् परम्परां भङ्गं कर्तव्यं भवति तेषां विवाहे युवानां लक्षणं प्रतिबिम्बितव्यं भवति तथा च तेषां विवाहभोजने मत्तत्वस्य चिन्ता न भवति।

शेन्झेन्नगरस्य जू किङ्ग् एतादृशी वधूः अस्ति या व्यक्तिगतविवाहस्य अनुसरणं करोति। गतवर्षस्य अक्टोबर् मासे नियोगं कृत्वा सा स्वप्नानां विवाहस्य सावधानीपूर्वकं सज्जतां कर्तुं आरब्धा, पाश्चात्यविवाहवेषात् आरभ्य चीनीयविवाहप्रक्रियापर्यन्तं सा व्यक्तिगतरूपेण प्रत्येकस्मिन् विवरणे भागं गृहीतवती। जू किङ्ग् इत्यनेन स्पष्टतया उक्तं यत् सा अत्यन्तं घबराहटः अस्ति यतोहि एकान्ते मेकअपं कर्तुं ४ घण्टाः यावत् समयः भवति स्म, अतः सा वास्तवमेव समयस्य कृते दबावः आसीत्।

जू किङ्ग्, यः सर्वेषु विवरणेषु व्यक्तिगतरूपेण सम्बद्धः अस्ति, सः टोस्टिंग् प्रक्रियायाः विषये अत्यन्तं आकस्मिकः इव दृश्यते ।गतवर्षस्य सङ्गतिपार्टिषु सा श्वेतमद्यस्य स्थाने दुग्धचायस्य विशालेन चषकेण वृद्धान् टोस्ट् कृतवती । "टोस्टिंग्-वस्त्रेषु परिवर्तनं कृत्वा अतिथयः प्रायः गतवन्तः, अतः अहं अभिनयं त्यक्त्वा प्रत्यक्षतया दुग्धचायं परोक्ष्यामि। एतत् स्फूर्तिदायकं स्वादिष्टं च, मधुरं तृष्णाशामकं च अस्ति।

अस्मिन् वर्षे अक्टोबर्-मासस्य ४ दिनाङ्के विवाहे अपि तथैव कर्तुं सज्जा इति जू किङ्ग् अवदत् ।

तस्याः मते तस्याः परितः बन्धुजनाः मित्राणि च तुल्यकालिकरूपेण आकस्मिकाः सन्ति, श्वेतमद्यं विना टोस्ट् कर्तुं सर्वेषां आपत्तिः नास्ति । भूयस्,युवानः एकत्र टोस्ट् कृत्वा दुग्धचायं पिबन्ति इति दृश्येन श्वेतमद्यस्य जयजयकारस्य दृश्यात् अधिकानि चलच्चित्राणि निर्मिताः, तथा च यदा एतत् मोमेण्ट्स् इत्यत्र पोस्ट् भवति तदा प्रशंसायाः तरङ्गं प्राप्तुं शक्नोति।

अद्वितीयं अद्वितीयं च भवितुं अतिरिक्तं किफायतीत्वं अपि एकं कारणं यत् युवानः दुग्धचायं चयनं कुर्वन्ति । १९९५ तमे वर्षे जन्म प्राप्य वधूः शेन् जी इत्यस्याः बाल्यकालात् एव भोजसंस्कृतिः न रोचते, भोजनस्य उपरि अनन्तं टोस्ट्-करणं च द्वेष्टि । यदृच्छया सा क्षीओहोङ्गशु इत्यत्र कञ्चित् क्षीरचायेन टोस्ट् कुर्वन्तं दृष्टवती, तस्याः विवाहस्थले दुग्धचायस्य सुव्यवस्थितेन मेजेन सह विशालं मेजं त्यक्तुं प्रेरिता

न केवलं बालकानां सहपाठिनां च क्षीरचायस्य चषकं प्राप्तम्, अपितु परिवारस्य वृद्धाः अपि अनुसरणं कृत्वा क्षीरचायं पिबितुं आरब्धवन्तः ।उच्चस्तरीयमद्यस्य तुलने यस्य मूल्यं प्रतिशीशी पञ्चतः षट्शतं यावत् युआन् भवति, दुग्धचायस्य एकः कपः यस्य मूल्यं केवलं दशयुआनाधिकं भवति, तस्य मूल्यं स्पष्टतया अधिकं भवति

शेन् जी इत्यस्य मतेन विवाहाः मुख्यतया आकस्मिकाः भवन्ति, ये मद्यपानं रोचन्ते ते तस्मिन् लीनः भवितुम् अर्हन्ति दुग्धचायः अपानकर्तृणां कृते एकं नवीनं उचितं च "आधिकारिकं पेयम्" प्रदाति

मद्यप्रेमं न सुकरम्

अनेकयुवानां कृते बैजिउ अतीव लोकप्रियं नास्ति यतोहि एतत् "कण्ठे तीक्ष्णं, शिरसि क्रोधं जनयति, मत्तस्य वमनं च जनयितुं शक्नोति" इति तथापि कार्यक्षेत्रे विशेषतः व्यापारभोजनेषु मौताई इत्यादिभिः उच्चस्तरीयमद्यैः सह व्यवहारः प्रायः अपरिहार्यः भवति ।

किन्तु,feitian moutai कुत्र क्रेतव्यं तेषां युवानां कृते शिरोवेदना अभवत् ये सामान्यतया न पिबन्ति ।

अस्मिन् वर्षे जुलैमासे झेजियाङ्ग-प्रान्ते नवीनः झोउ याङ्गः फेइटियन-मौटाई-इत्यस्य द्वौ शीशौ क्रेतुं योजनां कृतवान् । परन्तु प्लक्ड् मद्यस्य, मुष्टियुक्तस्य मद्यस्य, लेबल-परिवर्तनस्य मद्यस्य च व्यापक-धोखाधड़ी-पद्धत्या झोउ याङ्गः फेइटियन-मौटाई-इत्यस्य विषये ऑनलाइन-रूपेण गहनतया अविश्वासं जनयति स्म किञ्चित् विचारं कृत्वा झोउ याङ्गः व्यक्तिगतरूपेण क्रयणं कर्तुं समीपस्थं मौताई आधिकारिकप्रत्यक्षभण्डारं गन्तुं निश्चयं कृतवान् ।

किमपि भ्रष्टं न भवति इति सुनिश्चित्य झोउ याङ्गः पूर्वमेव स्वस्य गृहकार्यं कृतवान्: वास्तविकाः moutai प्रत्यक्षतया संचालिताः भण्डाराः "kweichow moutai" इत्यस्य चीनीय-आङ्ग्ल-नामानि, लोगो च स्पष्टतया प्रदर्शयिष्यन्ति, भण्डारस्य पार्श्वेषु च सम्मुख-अजगरेन अलङ्कृताः सन्ति -आकारस्य प्रतिमानं यदा केवलं "मौताई चटनी" इति विज्ञापनं कुर्वन्ति यद्यपि "fragrant, shared by all" इति भण्डारः moutai इत्यस्य ब्राण्ड्-चिह्नस्य अपि उपयोगं करोति, परन्तु feitian moutai इत्यस्य विक्रयणं न करोति, अपितु "सामान्यवस्तूनि" विक्रयति यथा अन्येषु स्थानेषु शब्दैः सह "मौताई टाउन" तथा "मौटाई लिकर", तेषां मूलतः फेइटियन मौताई इत्यनेन सह किमपि सम्बन्धः नास्ति ।

परन्तु यदा झोउ याङ्गः तस्मिन् एव दिने मालस्य भुक्तिं कृत्वा वितरितुं शक्नोति इति चिन्तयन् भण्डारं प्रविष्टवान् तदा सः लिपिकेन उक्तः यत् - "किं भवता नियुक्तिः कृता? यदि भवता नियुक्तिः न कृता तर्हि भवता न शक्यते" इति अद्य मालम् उद्धृत्यताम्” इति ।

एतस्याः आकस्मिकपरिस्थितेः सम्मुखे झोउ याङ्गः, यस्य कदापि मद्यक्रयणस्य अनुभवः नासीत्, सः अतीव आश्चर्यचकितः अभवत् । लिपिकस्य सुझावस्य आधारेण झोउ याङ्गः ऐ मौटाई एपीपी डाउनलोड् कृत्वा ज्ञातवान् यत् सः tmall, jd.com, suning, netease yanxuan इत्यादीनां चैनलानां माध्यमेन feitian moutai इत्यस्य क्रयणार्थं 1,499 युआन् इत्यस्य आधिकारिकमार्गदर्शकमूल्येन नियुक्तिं कर्तुं शक्नोति।

ततः परं झोउ याङ्गः प्रतिदिनं बहुविधाः अलार्मघटिकाः स्थापयति यत् सः समये एव प्रमुखमञ्चेषु सीमितसमयविक्रये भागं ग्रहीतुं स्वयमेव स्मरणं करोति । यद्यपि समग्रं परिवारं मिलित्वा प्रयासं कर्तुं संयोजितवान् तथापि ते एकमासाधिकं यावत् मूलमूल्येन मौटाई-इत्यस्य किमपि शीशकं ग्रहीतुं असफलाः अभवन् ।

निराशः सन् झोउ याङ्गः केवलं मित्रस्य अनुशंसया तम्बाकू-मद्य-भण्डारं गन्तुं शक्नोति स्म ।यद्यपि अनेकानि वार्तानि ज्ञापयन्ति यत् फेइटियन मौटाई इत्यस्य मूल्यं पतति, केषुचित् क्षेत्रेषु पुनःप्रयोगस्य मूल्यं २१०० युआन् यावत् पतति तथापि तम्बाकू-मद्य-भण्डारैः उद्धृतं मूल्यं महत्त्वपूर्णतया न न्यूनीकृतम् अस्ति तथापि अद्यापि २,४८० युआन्/बोतलपर्यन्तं अधिकम् अस्तिप्रामाणिकत्वस्य तु सर्वं वणिजस्य “प्रामाण्यम्” इति प्रतिज्ञायाः आश्रयः । यदि भवान् भण्डारे एक्स-रे-यन्त्रस्य उपयोगं कृत्वा स्थले एव जाँचयितुम् इच्छति यत् एतत् मुष्टि-मद्यं वा अनप्लग्-मद्यं वा, तर्हि भवान् एकस्य शीशकस्य कृते २० युआन्-परीक्षणशुल्कं दातव्यम्

"यदि भवान् न इच्छति तर्हि अन्येषां गृहेषु क्रेतुं शक्नोति। किं भवन्तः जानन्ति यत् एक्स-रे-यन्त्रस्य आरम्भार्थं कियत् विद्युत्-उपभोगः भवति?" जनान् दूरं प्रेषयति। अन्ते झोउ याङ्गः अतिरिक्तं ४० युआन् दत्त्वा मालम् उद्धृत्य प्रस्थानपूर्वं एक्स-रे इत्यनेन शीशकं स्कैन् कृतवान् ।

अन्तर्जालस्य मूलनिवासिनः इति नाम्ना २००० तमे वर्षात् परं जन्म प्राप्यमाणाः चिरकालात् ऑनलाइन-शॉपिङ्ग्, छूटं, मालस्य पुनरागमनस्य, आदान-प्रदानस्य च स्वतन्त्रतायाः अभ्यस्ताः सन्ति, ते स्वकार्यस्थलं सम्यक् कर्तुं अपि साहसं कुर्वन्ति यदा भवन्तः माओताई-क्रयणार्थं धनं व्यययन्ति परन्तु तदपि विविधरीत्या ताडिताः भवन्ति तदा भवन्तः अवगन्तुं शक्नुवन्ति यत् युवानः मद्यपानस्य रुचिं किमर्थं न्यूनाधिकं भवन्ति

किं मद्यस्य भण्डारस्य मिथ्या वर्तते ?

एषा द्वन्द्वता विशेषतया तेषु युवानां निवेशकानां मध्ये स्पष्टा भवति ये मद्यं न पिबन्ति परन्तु मद्यस्य स्टॉकेषु निवेशं कर्तुं उत्सुकाः सन्ति, तथा च स्टॉकमूल्यानां उतार-चढावेषु एतत् सजीवरूपेण प्रतिबिम्बितम् अस्ति

२०२१ तमस्य वर्षस्य आरम्भे मद्य-उद्योगः सुपर-वृषभ-विपण्यस्य आरम्भं कुर्वन् अस्ति । तस्मिन् समये एकस्मिन् प्रमुखे अन्तर्जालकम्पनीयां कार्यं कुर्वन् डेङ्ग काई प्रतिदिनं अत्यन्तं उत्साहितः आसीत् सः सर्वेषां कृते स्वस्य धननिर्माणस्य युक्तीनां प्रचारं करिष्यति स्म : वामहस्ते नूतना ऊर्जा, दक्षिणहस्ते मद्यम्, सः च तस्य जीवनस्य पराकाष्ठां प्राप्नुयात्। तस्मिन् समये "माओ सूचकाङ्कः" "निङ्ग वाङ्ग" च आकाशगतिम् अकरोत्, येन सः आर्थिकस्वतन्त्रतायाः, शीघ्रनिवृत्तेः च भविष्यं द्रष्टुं शक्नोति इव आसीत् ।

परन्तु विपण्यस्य स्थितिः दुर्गतिम् अवाप्तवती ।उच्चस्थाने विपण्यां प्रविष्टः डेङ्ग काई अपेक्षितरूपेण फसति स्म ।मांसं छित्त्वा हानिं निवारयन्तु, अथवा स्थितिं आच्छादयित्वा विपर्ययस्य प्रतीक्षां कुर्वन्तु? ताराकोषप्रबन्धकैः "दीर्घकालीनवादे" मस्तिष्कप्रक्षालितस्य अनन्तरं डेङ्ग काई दृढतया उत्तरं चयनं कृतवान्, निरन्तरं डाउनचक्रस्य समये पदं आच्छादयति स्म, पदं धारयितुं व्ययम् न्यूनीकृत्य यथाशीघ्रं जालात् बहिः गन्तुं प्रयतते स्म

एकवर्षं यावत् स्थित्वा, पर्वतस्य शिखरात् अर्धमार्गपर्यन्तं स्थानानि आच्छादयित्वा, गोलिकानां समाप्तेः अनन्तरं, डेङ्ग काई केवलं निधिस्य शुद्धमूल्यं स्वतन्त्रतया पतनं द्रष्टुं शक्नोति स्म यद्यपि ए-शेयराः सेप्टेम्बरमासस्य अन्तिमसप्ताहे अस्य उदयः अभवत् वर्षे, तथा च मद्यक्षेत्रं सामूहिकरूपेण तीव्ररूपेण वर्धितम्, डेङ्ग काई इत्यस्य निवेशः अद्यापि ३२% अधिकं हानिम् अकरोत् ।

युवानः मद्यस्य निवेशं कुर्वन्ति, पर्वतस्य शिखरस्य उपरि "तलं क्रीणन्ति" इति सम्यक्

शेयरबजारस्य उदयस्य नूतनस्य दौरस्य आगमनेन सह डेङ्ग् काई इत्यस्य निवेशसमूहः पुनः सक्रियः अभवत् । यद्यपि सर्वे स्वयमेव "लीक्" इति हसन्ति तथापि अस्य आकस्मिकस्य विपण्यप्रवृत्तेः प्रतिक्रियारूपेण ये जनाः बसयाने आरुह्य समयं न प्राप्तवन्तः ते अद्यापि न पृच्छन्ति यत् "किं अद्यापि मद्यस्य स्टॉक् क्रेतुं अवसरः अस्ति वा?

केचन जनाः शिकायतुं प्रवृत्ताः यत् तेषां पूर्वनिवेशः न प्रतिदत्तः, तेषां हस्ते पदं योजयितुं धनं नास्ति । समूहे मतनेतारः मन्यन्ते यत् मद्यकम्पनी उत्तमं प्रदर्शनं कृतवती अस्ति, तस्याः मूल्यं न्यूनं च अस्ति ।, अनिश्चितविपण्यवातावरणे कठिनतमं वस्तु मध्यस्थः एव ।

चीन मद्यबाजारस्य मध्यावधिसंशोधनप्रतिवेदने" चीनमद्यसङ्घस्य बाजारव्यावसायिकसमित्या प्रकाशिता ज्ञायते यत् ८०% मद्यकम्पनयः अवदन् यत् विपण्यां शीतकालः अभवत्, विक्रेतारः विक्रेतारश्च सर्वाधिकं दबावे सन्ति, अपि च अधिकतया तेषु 60% जनाः अवदन् यत् इन्वेण्ट्री वर्धिता अस्ति , 30% तः अधिकाः अवदन् यत् ते नकदप्रवाहस्य दबावस्य सामनां कुर्वन्ति, 40% तः अधिकाः अवदन् यत् वास्तविकविक्रयविपर्ययः वर्धितः, 50% तः अधिकाः अवदन् यत् लाभान्तरं न्यूनीकृतम् अस्ति।

तदपि तीव्रप्रदर्शनभेदस्य पृष्ठभूमितः प्रमुखमद्यकम्पनीनां कार्यप्रदर्शनम् अद्यापि तुल्यकालिकरूपेण उत्कृष्टम् अस्ति । मौताई इत्येतत् उदाहरणरूपेण गृहीत्वा, तस्य दुर्बलं स्टॉकमूल्यप्रदर्शनस्य अभावेऽपि, २०२४ तमस्य वर्षस्य प्रथमार्धे ८३.४५१ अरब युआन् राजस्वं प्राप्तवान्, वर्षे वर्षे १७.५६% वृद्धिः, शुद्धलाभः च ४१.६९६ अरब युआन्, वर्षे प्राप्तः -वर्षस्य वृद्धिः १५.८८% ।

वुलियान्ग्ये इत्यनेन अपि प्रभावशालिनः परिणामाः प्राप्ताः, वर्षस्य प्रथमार्धे राजस्वं ४५.५०६ अरब युआन्, १०.३९% वृद्धिः, शुद्धलाभः १७.०३७ अरब युआन्, १२.८३% वृद्धिः च अभवत् तदतिरिक्तं यान्घे, लुझौ लाओजिआओ, गुजिङ्ग् गोङ्गजिउ इत्यादीनां वाइनकम्पनीनां राजस्वं १० अरबं अतिक्रान्तम् अस्ति ।

किन्तु,साधारणब्राण्ड्-मद्यस्य स्थितिः अधिका कठिना भवति ।मद्यस्य अधिकसञ्चयस्य कारणेन “मद्यस्य बृहत् भ्राता” इति नाम्ना प्रसिद्धः चाइना मर्चेंट्स् चाइना सिक्योरिटीज लिकर फण्ड् इत्यस्य प्रबन्धकः होउ हाओ इत्यस्य मतं यत् मद्यउद्योगे समग्रमागधायाः पुनर्प्राप्तिः स्थूल-आर्थिकक्रियाकलापानाम् पुनर्प्राप्तेः उपरि निर्भरं भवति तथा च... नीतिसमर्थनम्, तथा च वर्तमानकाले विपण्यस्य नेतृत्वस्य स्पष्टप्रवृत्तिः दर्शयति, येषां कम्पनीनां दीर्घकालीननिवेशमूल्यं भवति।

ज्ञातव्यं यत् kweichow moutai इत्यनेन २० सितम्बर् दिनाङ्के घोषितं यत् सः स्वस्य धनस्य उपयोगेन ३ अरबतः ६ अरब यावत् युआन् मूल्यस्य कम्पनी-शेयरस्य पुनः क्रयणं कर्तुं योजनां करोति इति अनेकाः उद्योगसङ्गठनानि मन्यन्ते यत् "मद्यः अन्ते धीरो भविष्यति" तथा च मद्यस्य मूल्याङ्कनं अन्ते कार्यप्रदर्शनेन सह सम्बद्धं भविष्यति तथा च कार्यप्रदर्शनस्य परीक्षां सहितुं आवश्यकता वर्तते

सेप्टेम्बरमासस्य अन्ते ए-शेयर्स् इत्यत्र महाकाव्यात्मकः उदयः अभवत् । ३० सितम्बर् दिनाङ्के, राष्ट्रियदिवसात् पूर्वं अन्तिमव्यापारदिने, ए-शेयरव्यापारस्य मात्रा मार्केटस्य उद्घाटनस्य केवलं ३५ निमेषेषु खरब-युआन्-चिह्नं अतिक्रान्तवती, पूर्णदिवसस्य कारोबारः च अभिलेख-भङ्गं २.५६ खरब-युआन्-पर्यन्तं प्राप्तवान् चीनव्यापारिणां प्रतिभूतिमद्यसूचकाङ्कस्य प्रायः ९% वृद्धिः भविष्यति इति अपेक्षा अस्ति ।

अस्य आकस्मिकविपण्यगतिपरिक्रमणस्य सम्मुखे ये पिबितुं न शक्नुवन्ति, ये च पिबितुं न शक्नुवन्ति ते "मत्ताः" भवन्ति ।बैजिउ इव युवानः अपि प्रथमं तस्य आकर्षणं न अवगच्छन्ति, परन्तु अनुभवस्य वृद्ध्या सामाजिकानुभवसञ्चयेन च ते बैजिउ इत्यस्य अद्वितीयं आकर्षणं प्रशंसितुं शक्नुवन्ति तथैव मद्यस्य भण्डारस्य उत्थान-अवस्थाम् अनुभवन्तः निवेशकाः वर्षाणां मन्दतायाः अनन्तरम् अपि मद्यस्य वक्षसि स्थितं दालचीनी-तिलं विस्मर्तुं न शक्नुवन्ति

(लेखे जू किङ्ग्, शेन् जी, झोउ याङ्ग्, डेङ्ग काइ च छद्मनामानि सन्ति)