समाचारं

विश्वं सहसा डुबत्, परन्तु चीनदेशस्य सम्पत्तिः प्रवृत्तिं प्रतिकारं कृत्वा उच्छ्रितवान्! बिटकॉइन इत्यस्य पतनं जातम्, १५०,००० तः अधिकाः जनाः स्वपदं परिसमाप्तवन्तः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ यूरोपीय-अमेरिका-देशयोः शेयर-बजारयोः सामूहिकरूपेण पतनं जातम्, चीन-देशस्य सम्पत्तिः च प्रवृत्तिम् अङ्गीकृत्य वर्धिता ।

वैश्विक गोताखोरी

अक्टोबर्-मासस्य प्रथमे दिने सत्रस्य समये अमेरिकी-समूहाः पतित्वा बन्दाः अभवन् । समापनपर्यन्तं डाउ जोन्स सूचकाङ्कः ०.४१% न्यूनः अभवत्;

अधिकांशः बृहत् प्रौद्योगिक्याः स्टॉक् पतितः, एप्पल् २.९१%, माइक्रोसॉफ्ट् २.२३% च पतितः ।

चिप्-भण्डारः सामान्यतया न्यूनः अभवत्, यत्र ग्लोबलफाउण्ड्रीस् ४% अधिकं, एनविडिया, माइक्रोचिप् टेक्नोलॉजी, इन्टेल्, माइक्रोन् टेक्नोलॉजी च ३% अधिकं, ब्रॉडकॉम्, एएमडी, क्वालकॉम् च २% अधिकं पतति, एएसएमएल १% अधिकं पतति

सामान्यतया बैंकस्य स्टॉक्स् न्यूनाः अभवन्, यत्र जेपी मॉर्गन चेस् तथा वेल्स् फार्गो इत्येतयोः मध्ये प्रायः २% न्यूनता अभवत्, गोल्डमैन् सैच्स्, सिटीग्रुप्, बैंक् आफ् अमेरिका च प्रायः १% न्यूनता अभवत् ।

मध्यपूर्वस्य वर्धमानस्थित्या प्रभावितः अधिकांशः तैलस्य, गैसस्य च भण्डारः सुदृढः अभवत्, यत्र कोनोकोफिलिप्सः ३.८८% वर्धितः ।

यूरोपीय-शेयर-बजाराः अपि अधिकतया पतिताः । अनेकाः विपणयः अधिकतया उद्घाटिताः ततः पतिताः अन्ते जर्मनीदेशस्य dax सूचकाङ्कः ०.५८% न्यूनः भूत्वा १९२१३.१४ बिन्दुः अभवत्, तथा च फ्रांसदेशस्य cac40 सूचकाङ्कः ०.८१% न्यूनः भूत्वा ७५७४.०७ बिन्दुः अभवत् ।

अङ्कीयमुद्राविपण्यं क्षीणं जातम् । एकदा बिटकॉइनः ६०,००० डॉलरपर्यन्तं पतितः, इथेरियमः च दिने ५% अधिकं पतितः । कोइन्ग्लास्-दत्तांशैः ज्ञायते यत् १५०,००० तः अधिकाः जनाः २४ घण्टाभिः अन्तः स्वपदं परिसमाप्तवन्तः ।

चीनीय-अवधारणा-समूहाः विपण्य-प्रवृत्तिं प्रतिकारं कृत्वा उच्छ्रिताः अभवन्

चीनी अवधारणा स्टॉक्स् प्रवृत्तिं बकं कृत्वा उच्छ्रितवान्, नास्डैक चाइना गोल्डन् ड्रैगन सूचकाङ्कः ५% अधिकं वर्धितः ।

अधिकांशः लोकप्रियः चीनीयः अवधारणा स्टॉकः बन्दः अभवत्, यत्र बेइके १७.४३%, बिलिबिली १४.३३%, फ्यूटु होल्डिङ्ग्स् १२.४३%, ली ऑटो ११.५०%, पिण्डुओडुओ ८.०३%, जेडी डॉट कॉम् ७.३३%, अलीबाबा ६.२४% च वृद्धिः अभवत् । .

अमेरिकी-वालस्ट्रीट्-दिग्गजाः चीनीयसम्पत्तौ वृषभं कुर्वन्ति! नवीनतमवार्तानुसारं ब्लैक रॉक् इत्यनेन चीनीयस्य स्टॉक्स् इत्यस्य रेटिंग् तटस्थतः अतिभारं यावत् वर्धितम्। ब्लैक रॉक इन्वेस्टमेण्ट् रिसर्च इत्यनेन उक्तं यत् चीनदेशस्य स्टॉक्स् इत्यस्य विकसितबाजारस्य स्टॉक्स् इत्यस्य निकट-अभिलेखस्य छूटं दृष्ट्वा निवेशकान् पुनः मार्केट्-मध्ये प्रेरयितुं शक्नुवन्ति इति उत्प्रेरकानाम् उपस्थित्या च अल्पकालीनरूपेण चीनीय-समूहेषु मध्यमवृद्धेः स्थानं अद्यापि अस्ति।

अन्येषु विदेशीयमाध्यमेषु वैश्विकनिवेशकाः चीनदेशं प्रति प्रत्यागन्तुं सज्जाः इति ज्ञापयन्ति। ब्रिटिश-सम्पत्त्याः प्रबन्धकस्य एब्र्डन्-संस्थायाः उदयमान-बाजार-विभागप्रबन्धकः गेब्रियल-सैक्सः अवदत् यत् सः समूहः गतसप्ताहे चीनीय-समूहान् "चयनात्मकरूपेण" क्रीतवान् ।

तदतिरिक्तं गोल्डमैन् सैक्स इत्यनेन स्वस्य नवीनतमसंशोधनप्रतिवेदने दर्शितं यत् अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम इत्येतयोः संयुक्तं विपण्यमूल्यं अमेजनस्य केवलं एकचतुर्थांशं भवति अनुकूलनीतीनां निरन्तरविमोचनस्य सन्दर्भे निरन्तरविपण्यउत्साहस्य च सन्दर्भे अस्ति चीनी ई-वाणिज्यस्य मूल्यस्य पुनर्मूल्यांकनस्य स्थानं विशालम्।

गोल्डमैन् सैच्स् इत्यनेन ई-वाणिज्य-स्टॉक्स्, गेमिङ्ग्-स्टॉक् च मुख्यभूमि-अन्तर्जाल-उद्योगस्य सर्वाधिकं प्राधान्यक्षेत्रेषु स्थानं दत्तम्, अलीबाबा, पिण्डुओडुओ, जेडी डॉट कॉम, टेन्सेन्ट्, मेइटुआन् इत्यादीनां लक्ष्यमूल्यानि अपि वर्धितानि