समाचारं

दलालाः बालिकाः विद्युत्संरक्षणरूपेण विक्रयन्ति, मोर्गनफण्ड् इत्यस्य खरबूजाः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विपण्यसूचना

स्रोतः जिनशी ज़ाटन

अद्य एकः वित्तीयब्लॉगरः सार्वजनिकधनसङ्ग्रहवृत्तात् खरबूजं अग्रे प्रेषितवान्, यस्मिन् बहु सूचनाः सन्ति इव । बेस शङ्घाई, मोर्गन फण्ड् शोधकः, यन्त्रोद्योगः, १९८९ तमे वर्षे ३५ वर्षीयः, अनेकैः समस्याभिः पीडितः इति अफवाः।

१) प्रथमं db इत्यत्र, ततः hsbc jinxin इत्यत्र, यत्र सः दुर्बलप्रदर्शनस्य कारणेन बहिः कृतः, ततः jp morgan fund इत्यत्र।

२) एषा महिला वञ्चिता इति चर्चा आसीत् यत् सा उत्तरदायित्वं ग्रहीतुं न अस्वीकृतवती, परन्तु सा केवलं ३,००० युआन् गर्भपातशुल्कस्य उत्तरदायी इति अवदत्।

३) सः दलालीसंस्थासु महिलाविक्रेतृभिः सह अन्धं डेटिङ्ग् कर्तुं परितः गच्छति, तथा च केवलं तेभ्यः दलालेभ्यः बिन्दुवितरति ये बहु उपहारं ददति ये दलालीः उपहारं न ददति ते तस्य वचनेषु “अज्ञानिनः” इति मन्यन्ते

४) तस्य ग्रहणवाक्यं यत् दलालीविक्रेतारः तस्य लक्ष्यस्य परिचयं कर्तुं पङ्क्तिं कुर्वन्ति, अपि च सः दावान् करोति यत् दलालीविक्रेतृभ्यः द्वौ सुन्दरौ तस्य अनुसरणं कुर्वतः सन्ति इति चिन्तयामि यत् अग्रिमा दलालीबालिका कस्य वारः भविष्यति?

अस्य नेटिजनस्य प्रतिवेदनस्य विषयवस्तु सामुदायिकमञ्चे अपि द्रष्टुं शक्यते, परन्तु एषा वार्ता अद्यापि पुष्टिः न कृता यत् मोर्गन फण्ड् बहिः आगत्य जनसामान्यं व्याख्यानं दास्यति। रिपोर्ट् कृतस्य बालस्य जूतानां शाङ्घाई-नगरस्य ip-सङ्केतः अस्ति, सः बालिका अस्ति ।

मोर्गनकोषस्य विषये विगतवर्षद्वयं खलु घटनारहितं जातम्। गतवर्षस्य नवम्बरमासस्य अन्ते एसेन्स् सिक्योरिटीज इत्यनेन मोर्गन फण्ड् वितरणबिन्दून् विश्लेषणं कृतम् यत् शीर्षनेतृणां स्वरः प्रबलः भवति तथा च कोषप्रबन्धकाः आलस्यं कुर्वन्ति ते दक्षिणपक्षे व्यापारं कर्तुं, उदयस्य अनुसरणं कर्तुं, मारयितुं च रोचन्ते पतन्ति भोजनवत्, उपहारवत् च। तस्मिन् समये लेखकः उदयं अनुसृत्य पतनं मारयन्तं मोर्गननिधिनां स्थितिं अपि विश्लेषितवान् ।

अस्मिन् वर्षे फेब्रुवरीमासे जे.पी.मोर्गनः २०२३ तमे वर्षे जेपी मॉर्गन-चेस् इत्यस्य सर्वतोमुख-लाभः प्रायः ५० अरब-अमेरिकी-डॉलर्-रूप्यकाणां अभिलेखं कृतवान् । परन्तु यत् अत्यन्तं आश्चर्यं तत् अस्ति यत् कर्मचारिणां बोनसस्य महती न्यूनता अभवत्, यत् १०% तः ४०% पर्यन्तं भवति । एशियायां प्रबन्धनिदेशकानां कुलपारिश्रमिकं २०% तः २५% यावत् न्यूनीकृतम्, तथा च बोनसस्य न्यूनता मूलभूतवेतनभागात् अधिकं स्पष्टा आसीत्

फरवरीमासे आरम्भे जेपी मॉर्गनचेस् चाइना इत्यस्य मुख्यकार्यकारी अधिकारी अचानकं निवृत्तः अभवत् । जेपी मॉर्गन चेस चाइना इत्यस्य मुख्यकार्यकारी मार्क लेउङ्ग् इत्यनेन सामाजिकमञ्चेषु प्रकाशितं यत् सः जेपी मॉर्गन चेस इत्यस्मात् निवृत्तः भवितुम् निश्चयं कृतवान् सः जेपी मॉर्गन चेस इत्यस्य नियत-आयस्य तथा शेयर-बजार-व्यापार-सम्बद्धेषु विभागेषु प्रायः २० वर्षाणि यावत् कार्यं कृतवान् अस्ति।

न केवलं जेपी मॉर्गन चेस् इत्यस्य निवेशबैङ्कव्यापारः, अपितु शाङ्घाईनगरे तस्य सम्पत्तिप्रबन्धनव्यापारः अपि महत्त्वपूर्णतया कर्मचारिणः परिच्छेदं कर्तुं आरब्धवान् अस्ति । अपि च फरवरीमासे आरम्भे केचन प्रशंसकाः एतत् वार्ताम् अङ्गीकृतवन्तः यत् जेपी मॉर्गन चेसः स्वस्य पुनर्गठने छंटनीयाः द्वितीयं तरङ्गं आरभेत शङ्घाईनगरे ४०० कर्मचारीः सन्ति ।

तस्मिन् समये सूत्रैः सूचितं यत् पूर्वं मोर्गन फण्ड् इत्यस्य बहवः विभागाः अतिनियुक्तिं कृतवन्तः, यत्र परिवर्तने सहायतार्थं कर्मचारिणां नियुक्तिः अपि अभवत् सः अपि अवदत् यत् एस.आइ.मोर्गनस्य मूलकार्यकारीपदानां अतिरिक्तं मोर्गनफण्ड् इत्यनेन स्थानीयसञ्चालनस्य अमेरिकीमुख्यालयस्य च अन्तरं पूरयितुं नूतनाः कर्मचारिणः अपि नियुक्ताः ये आङ्ग्लभाषां वक्तुं शक्नुवन्ति।

अतः अनेकाः पदाः अतिव्याप्तदायित्वस्य सामनां कुर्वन्ति, तथा च छंटनीः तस्मिन् समये आगच्छति यदा मोर्गन-निधिः कठिन-कालस्य मध्ये अस्ति, यत्र पूंजी-बहिर्वाहः वर्धते, निधि-निर्गमने न्यूनता, निवेशकानां भावना च दुर्बलता च भवति

अस्मिन् वर्षे फेब्रुवरीमासे मोर्गन-निधिः विगतत्रिषु वर्षेषु ३०% कुल-पुनः-अनुसन्धानं कृतवान्, अधुना २४%-पुनः-अनुसन्धानेन पुनः उत्थापितः अस्ति । परन्तु विगतमासत्रयेषु आयः केवलं ४.६९% एव अभवत् किम् एषः पुनः उत्थानः अल्पायुषः एव अभवत् ? किन्तु csi 300 सूचकाङ्कः अपि 25% वर्धितः ।

३० सितम्बर् दिनाङ्कपर्यन्तं मोर्गननिधिनां कुलपरिमाणं १५० अरबं आसीत्, येषु इक्विटीनिधिः प्रायः ४५ अरबं, ईटीएफः च प्रायः ११ अरबः आसीत्, यस्य अर्थः अस्ति यत् कम्पनीयाः इक्विटी सीएसआई ३०० सूचकाङ्कस्य ३०% अपि भागं धारयति स्म ८% वृद्धिः अभवत् ।

परन्तु यदा व्यक्तिगत-स्टॉकस्य विषयः आगच्छति तदा जेपी मॉर्गन-निधिः एतया प्रवृत्त्या सह मार्गे एव भवितुम् अर्हति । कम्पनीयाः उपाध्यक्षं निवेशनिदेशकं च डु मेङ्गं उदाहरणरूपेण गृह्यताम्, यत्र सः प्रबन्धयति अनेके निधिः, यत्र मॉर्गन इमर्जिंग पावरः अपि सन्ति, सर्वेऽपि गतसप्ताहे ए-शेयरेषु हिंसकपुनर्उत्थानं अनुभवन्ति, एकस्मिन् सप्ताहे २३.९६% वृद्धिः अभवत् शङ्घाई-स्टॉक-एक्सचेंजस्य ५०% वृद्ध्या सह अत्यन्तं मेलनं करोति ।

मोर्गनस्य बृहत्तमः ईटीएफ अपि सितम्बरमासे २३.८% यावत् वर्धितः, यत् अस्मिन् समये मूलतः मार्गे अस्ति इति वक्तुं शक्यते ।

परन्तु डु मेङ्ग इत्यस्य विगतत्रिषु वर्षेषु अद्यापि ३३.३% हानिः अभवत्, अद्यापि पुनः स्वस्थतां प्राप्तुं बहु दूरं गन्तव्यम् अस्ति ।