समाचारं

ivf इत्यस्मात् पूर्वं पञ्च सज्जताः भवतः सफलतायाः दरं उच्छ्रितुं साहाय्यं कर्तुं

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भगिन्यः, किं भवन्तः प्रायः चिन्तयन्ति यत् प्रथमे प्रयासे अन्ये किमर्थं सफलाः भवन्ति, परन्तु भवन्तः न सफलाः भवन्ति । वस्तुतः सफलस्य ivf इत्यस्य रहस्यं भवतः मम च सक्रियतया सज्जतायां निहितम् अस्ति! सर्वं वैद्याय त्यक्तुं मा चिन्तयन्तु, गर्भधारणं सुचारुतया गन्तुं अस्माभिः स्वयमेव अग्रणीत्वं ग्रहीतव्यम्!

1. व्यापकं शारीरिकपरीक्षा अत्यावश्यकम्

विस्तृतपरीक्षापूर्वनलीपरीक्षायै चिकित्सालयं गच्छन्तु महिला स्वस्य यौनहार्मोनं, गर्भाशयं, अण्डकोषं च परीक्षिष्यति, ततः पुरुषः वीर्यगुणवत्तां प्रति ध्यानं दास्यति। विशेषतः महिलानां कृते अण्डस्य गुणवत्तायाः प्रत्यक्षः सम्बन्धः अस्ति यत् तदनन्तरं यत् किमपि भवति तत् सर्वं समस्यानां शीघ्रं ज्ञापनं चिकित्सा च करणीयम्, गर्भाशयस्य गुहाया: वातावरणं च सम्यक् समायोजितव्यम्!

2. जीवनाभ्यासानां प्रमुखः परिवर्तनः

ivf इत्यस्य सज्जता परीक्षायाः सज्जता इव भवति, सर्वदा परिश्रमं कर्तुं आवश्यकम् । विलम्बितरात्रौ, तम्बाकू, मद्यं, कॉफी च विदां कुरुत! प्रातः शयनं कृत्वा प्रातः उत्तिष्ठन्तु, स्वस्थं जीवनं यापयन्तु, महान् आकारे तिष्ठन्तु, प्राकृतिकरूपेण च गर्भवतीं भवन्तु!

3. शरीरस्य दृढीकरणाय मध्यमव्यायामं कुर्वन्तु

भवता भवतः वजनं नियन्त्रितव्यं भवति अत्यधिकं स्थूलं वा अतिकृशत्वं वा न हितकरम्। चलनं योगं च सुलभं प्रभावी च भवति, रक्तसञ्चारं प्रवर्धयति, तनावस्य न्यूनीकरणं च करोति । स्मर्यतां यत् श्रमसाध्यव्यायामं परिहरन्तु, प्रथमं सुरक्षा!

4. उत्तमपोषणयुक्तः सन्तुलितः आहारः

स्वस्थं भोजनं कुर्वन्तु, उत्तमं अनुभवन्तु च. अधिकं फलं शाकं च खादन्तु, पूरकं च अन्धं मा सेवन्तु । सन्तुलितं पोषणं, उचितं वजनं, अण्डानां शुक्राणुनां च गुणवत्ता च वर्धते!

5. मनःशान्तिः महत्त्वपूर्णा अस्ति

यदि भवतः किमपि प्रश्नं अस्ति तर्हि प्रत्यक्षतया वैद्यं पृच्छतु, स्वयमेव अनुमानं मा कुरुत । तनावग्रस्तः ? किमपि भवतः मनसि आनन्दं विक्षिप्तं कर्तुं कुरु। भवतः परिवारस्य अवगमनं समर्थनं च भवतः सर्वाधिकं समर्थनम् अस्ति। सद्वृत्त्या सह सौभाग्यं स्वाभाविकतया भवतः द्वारं ठोकयिष्यति!

परीक्षणनलिकेः पूर्वं एतानि सज्जतानि सरलाः किन्तु महत्त्वपूर्णाः प्रतीयन्ते । पूर्वमेव अवगच्छन्तु, शान्ततया च तस्य निवारणं कुर्वन्तु, समयं गृहीत्वा सुगर्भधारणस्य मार्गे अग्रे गच्छामः!