समाचारं

राष्ट्रीयदिवसस्य समये आहारस्वास्थ्यमार्गदर्शिका : खाद्यविषाक्ततायाः निवारणाय "पञ्चपरीक्षासु" ध्यानं ददातु

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशे यदा परिवारजनाः मित्राणि च एकत्र समागत्य अवकाशं गच्छन्ति तदा स्वादिष्टानि भोजनानि अनिवार्यानि भवन्ति । परन्तु स्वादिष्टानि भोजनानि भोक्तुं शक्नुमः तदा सम्भाव्यं धमकी-आहारविषं न उपेक्षितव्यम् । अन्नविषनिवारणविषये किञ्चित् ज्ञानं वदामः ।

(1) ताजाः सुरक्षिताः च सामग्रीः चिनुत

अन्नक्रयणकाले अस्माभिः सर्वदा ताजानां, अविनाशीनां च सामग्रीनां चयनं सर्वोच्चप्राथमिकता दातव्या । भोजनस्य स्वरूपं, वर्णं, गन्धं, बनावटं च सावधानीपूर्वकं अवलोकयन्तु येन सः गुणवत्तामानकान् पूरयति इति सुनिश्चितं भवति । नवमांसस्य वर्णः प्रायः उज्ज्वलः, लसत्, दृढः, विचित्रः गन्धः नास्ति, नवीनशाकानां हरितपत्राणि न भवन्ति, लम्बानि ऋजुाणि च काण्डानि च स्निग्धत्वक्, न क्षतिः सड़्गः वा भवति; समृद्धः फलगन्धः भवति ।

तत्सह भोजनस्य उत्पादनतिथिः, शेल्फ् लाइफ्, भण्डारणस्य स्थितिः च इति विषये विशेषं ध्यानं दत्तव्यम् । अवधिसमाप्तं वा दूषितं वा भोजनं न क्रेतव्यं क्षतिग्रस्तं, विकृतं वा गन्धयुक्तं वा पॅकेजिंग् युक्तं भोजनं तत्क्षणमेव परित्यक्तव्यं, संयोगं न ग्रहीतव्यम्। अन्नं क्रीतवान् यथा आवश्यकं संग्रहणं कुर्वन्तु येन अन्नस्य उत्तमगुणवत्ता, सुरक्षितता च शेल्फ् लाइफ मध्ये भवति इति सुनिश्चितं भवति ।

(2) व्यक्तिगत स्वच्छतां निर्वाहयन्तु

व्यक्तिगतस्वच्छतायाः निर्वाहः न केवलं भोजनात् पूर्वं शौचालयस्य उपयोगानन्तरं च हस्तप्रक्षालनवत् सरलं भवति, अपितु दैनन्दिनजीवनस्य बहवः पक्षाः अपि समाविष्टाः सन्ति पूर्वं उक्तवत् सावधानीपूर्वकं हस्तप्रक्षालनस्य अतिरिक्तं पाकशाला, मेजपात्रं च स्वच्छं स्वच्छतां च स्थापयितव्यम्।

पाकशालायाः काउण्टरटॉप्स्, स्टोव्, सिंक इत्यादीन् क्षेत्राणि नियमितरूपेण स्वच्छं कुर्वन्तु, उष्णजलस्य, डिटर्जन्टस्य च उपयोगेन तान् सम्यक् प्रक्षाल्य स्नेहं, खाद्यावशेषं च दूरीकर्तुं शक्नुवन्ति। ततः क्वथनजलेन प्रक्षाल्य अथवा क्षीणप्रक्षालकेन सिक्तं कृत्वा अवशिष्टाः जीवाणुविषाणुः कीटाणुरहितं कृत्वा मारयन्तु । मेजपात्रेषु नियमितरूपेण कीटाणुनाशकं अपि भवितुमर्हति।

तदतिरिक्तं व्यक्तिगत आहारस्वच्छताभ्यासेषु अपि ध्यानं दातव्यं यथा कच्चजलं न पिबति, अशुद्धभोजनं न खादति इत्यादिषु । अन्नविषाक्ततायाः निवारणस्य महत्त्वपूर्णः भागः अस्ति यत् अस्माभिः सदैव स्मर्तव्यं, तस्य कठोरतापूर्वकं पालनं च कर्तव्यम् ।

(3) भोजनं पक्वं भवति इति सुनिश्चितं कुर्वन्तु

अन्नं पूर्णतया पक्वं भवति इति सुनिश्चितं करणं खाद्यविषनिवारणार्थं प्रमुखेषु उपायेषु अन्यतमम् अस्ति, विशेषतः मांसं, अण्डं, समुद्रीभोजनं च इत्यादीनां जीवाणुदूषणस्य प्रवणानाम् आहारानाम् कृते पाकप्रक्रियायाः समये अन्नस्य मूलतापमानं ७० डिग्री सेल्सियसतः अधिकं भवति इति सुनिश्चितं करणीयम्, येन सम्भाव्यरोगजनकजीवाणुना प्रभावीरूपेण वधः भवति

भवतः भोजनं समानरूपेण तापितं भवति इति सुनिश्चित्य भोजनस्य आन्तरिकतापमानं पश्यन् भोजनस्य तापमापकस्य उपयोगं कुर्वन्तु । मांसस्य वा कुक्कुटस्य वा बृहत्तरखण्डानां कृते तान् लघुखण्डेषु छित्त्वा पाककाले शीघ्रं समतया च तापयितुं साहाय्यं कुर्वन्तु । तत्सह भोजनस्य अल्पपाकं वा अतिपाकं वा न कर्तुं पाकसमयस्य नियन्त्रणे ध्यानं दत्तव्यं, येन स्वादः पोषणं च प्रभावितं भविष्यति

अण्डानि क्वाथयन्ते सति पिष्टिका, श्वेतम् च सम्पूर्णतया सेट् भवति इति सुनिश्चितं कुर्वन्तु । समुद्रीभोजनस्य पाककाले समुद्रीभोजनस्य शंखं सम्पूर्णतया उद्घाटितं मांसं च माध्यमेन पच्यते इति अवलोकयन्तु । यदा भोजनं पूर्णतया पच्यते तदा एव वयं आत्मविश्वासेन तस्य आनन्दं लब्धुं शक्नुमः, अन्नविषस्य जोखिमं च परिहरितुं शक्नुमः ।

(4) भोजनं सम्यक् संरक्षन्तु

अन्नस्य सम्यक् संग्रहणं खाद्यसुरक्षां सुनिश्चित्य महत्त्वपूर्णः भागः अस्ति । प्रथमं अन्नं विशेषतः नाशवन्तः आहाराः कक्षतापमाने दीर्घकालं यावत् संग्रहणं परिहरन्तु । अन्नं यथाशीघ्रं शीतलकं वा जमेन वा स्थापयेत् येन जीवाणुवृद्धिः मन्दं भवति ।

शीतलकस्य अन्तः अन्नस्य संग्रहणं कुर्वन् वर्गीकृतभण्डारणं प्रति ध्यानं दत्त्वा कच्चानि खाद्यानि पक्वानि च भोजनानि विभिन्नेषु क्षेत्रेषु स्थापयन्तु येन पारदूषणं न भवति तस्मिन् एव काले रेफ्रिजरेटरस्य नियमितरूपेण शोधनं करणीयम् येन अवधिः समाप्तः अथवा दूषितः अन्नः निष्कासितः भवति तथा च शीतलकस्य अन्तःभागः स्वच्छः स्वच्छः च भवति

अन्नस्य शेल्फ् लाइफ् इत्यत्र अपि ध्यानं दत्त्वा शेल्फ् लाइफ् क्रमेण अन्नं खादन्तु । अवशिष्टभोजनस्य कृते शीतलीकरणानन्तरं यथाशीघ्रं शीतलकस्य अन्तः स्थापयित्वा पुनः भोजनात् पूर्वं सम्यक् पुनः तापयन्तु । तापयन्ते सति भोजनं समानरूपेण तापितं भवति तथा च सुरक्षितं तापमानं प्राप्नोति इति सुनिश्चितं कुर्वन्तु येन भण्डारणकाले वर्धिताः जीवाणुः मारिताः भवेयुः ।

(५) बहिः भोजनं कुर्वन् उत्तमं भोजनालयं चिनुत

बहिः भोजनं कुर्वन् भोजनस्य सुरक्षां सुनिश्चित्य उत्तमस्वच्छतायुक्तं भोजनालयं चयनं महत्त्वपूर्णं सोपानम् अस्ति । अस्माभिः व्यावसायिक-अनुज्ञापत्राणि, स्वास्थ्य-अनुज्ञापत्राणि, उच्चतर-खाद्य-सुरक्षा-स्तराः च सन्ति इति भोजनालयाः अवश्यं चिन्वितव्याः | एतेषु भोजनालयेषु प्रायः खाद्यक्रयणं, प्रसंस्करणं, भण्डारणं इत्यादिषु पक्षेषु कठोरतरं प्रबन्धनं नियमं च भवति, अस्मान् तुल्यकालिकरूपेण सुरक्षितं भोजनं च प्रदातुं शक्नुवन्ति

भोजनालये प्रवेशानन्तरं भोजनालयस्य वातावरणस्य स्वच्छता, मेजपात्रस्य कीटाणुनाशकं, परिचारकाणां व्यक्तिगतस्वच्छता च विषये ध्यानं दत्तव्यम् यदि भवान् पश्यति यत् भोजनालयस्य वातावरणं मलिनम् अस्ति, मेजस्य पात्रं कीटाणुरहितं नास्ति, अथवा परिचारकाणां व्यक्तिगतस्वच्छता दुर्बलं भवति तर्हि सावधानीपूर्वकं भोजनं कर्तुं वा अन्यं स्थानं चिनुतव्यम् तत्सह अज्ञातस्रोतानां आहारपदार्थानां, यथा जलपानं, स्पष्टलेबलरहितं पक्वं च आहारं वा शङ्कितस्रोतात् वा सेवनं परिहरन्तु

राष्ट्रदिवसस्य अवकाशः अस्माकं कृते आरामं कर्तुं जीवनस्य आनन्दं च प्राप्तुं अद्भुतः समयः अस्ति, परन्तु खाद्यसुरक्षां हल्केन न ग्रहीतव्यम्। आशासे यत् अस्मिन् अवकाशे सर्वे स्वादिष्टानि भोजनानि भोक्तुं शक्नुवन्ति, अन्नविषात् दूरं तिष्ठन्ति, सुन्दराणि स्मृतयः च कर्तुं शक्नुवन्ति।