2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संवाददाता फांग झूओरन
२०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने जिमियन-न्यूज-संस्थायाः शङ्घाई-कस्टम्स्-संस्थायाः ज्ञातं यत् चीन-जनगणराज्यस्य स्थापनायाः ७५ वर्षेषु शाङ्घाई-नगरस्य आयात-निर्यात-वस्तूनाम् कुलमूल्यं १९५० तमे वर्षे ११९ मिलियन-अमेरिकीय-डॉलर्-तः २०२३ तमे वर्षे ५९९.०३३ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धितम् .
अद्यत्वे शङ्घाई-नगरस्य अन्तर्राष्ट्रीय-नौकायान-केन्द्रस्य निर्माणे महती प्रगतिः अभवत्, यत् क्रमेण हुआङ्गपु-नद्याः गभीर-समुद्रं प्रति गतं, यत्र सम्पूर्णे विश्वे नदी, समुद्रः, स्थलः, वायुः, रेल-सम्बद्धाः च सन्ति अन्तर्राष्ट्रीयव्यापारकेन्द्रं नूतनानि सफलतानि निरन्तरं कुर्वन् अस्ति, तथा च व्यापारिकसाझेदाराः सुधारस्य प्रारम्भिकपदवीतः एव विकसिताः सन्ति तथा च २० तः अधिकाः देशाः वर्तमानकाले २०० तः अधिकेषु देशेषु क्षेत्रेषु च विस्तारिताः सन्ति वैश्विकनगरेषु प्रथमस्थानं प्राप्तवान् उच्चस्तरीय-उद्घाटन-प्रणालीषु तन्त्रेषु च अधिकं सुधारः कृतः अस्ति, तथा च शङ्घाई-मुक्तव्यापार-पायलट्-क्षेत्र-प्रणाली-नवीनीकरणेन फलदायी परिणामाः प्राप्ताः |.
नदी, समुद्रः, स्थलः, वायुः, रेलमार्गः च इति सर्वविमीयपरिवहनमार्गाः कुशलाः सुचारुः च सन्ति, शङ्घाई-अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य वैश्विककेन्द्रस्तरः च निरन्तरं सुधरति २००९ तमे वर्षात् शङ्घाई-बन्दरस्य कंटेनर-प्रवाहः १४ वर्षाणि यावत् क्रमशः विश्वे प्रथमस्थानं प्राप्तवान् । शङ्घाई-नौकायान-केन्द्रस्य उच्चगुणवत्ता-विकासः जहाज-सेवा-क्षेत्रे अग्रणीसुधारात् अविभाज्यः अस्ति ।
मे २०२२ तमे वर्षे शङ्घाई-बन्दरगाहः पायलट्-विदेशीय-वित्तपोषित-लाइनर-"तटीय-पिग्गीबैकिंग्"-व्यापारस्य अग्रणीः अभवत्, येन योग्य-विदेशीय-वित्तपोषित-लाइनर-कम्पनीः डालियान्, तियानजिन्, किङ्ग्डाओ, शङ्घाई-याङ्गशान-बन्दरगाहयोः मध्ये परिचालनं कर्तुं गैर-पञ्च-तारक-ध्वज-जहाजानां स्वामित्वं प्राप्तुं शक्नुवन्ति स्म उपर्युक्तं याङ्गशान-बन्दरगाहः अन्तर्राष्ट्रीय-पारगमन-बन्दरगाहेषु विदेशव्यापार-पात्रेषु तटीय-शूकर-पृष्ठपोषण-व्यापारः अस्ति ।
पायलट्-प्रयोगात् आरभ्य शङ्घाई-कस्टम्स्-सहायक-कम्पनी याङ्गशान्-कस्टम्स्-इत्यनेन उद्यमानाम् आतङ्कितानां कठिनतानां, अवरोधानाम् च समाधानार्थं संस्थागत-उद्घाटनस्य उपयोगः कृतः, येन मेर्स्क्, सीएमए-सीजीएम, पीआईएल-इत्यादीनां विदेशीय-नौकायान-कम्पनीनां आकर्षणं कृत्वा बुसान-सिङ्गापुर-देशयोः पारगमनमार्गान् बैच-रूपेण समायोजितुं शक्यते to carry out "coastal piggybacking" business at shanghai port , आयातनिर्यातवस्तूनाम् पारगमनसमयः प्रायः ७ दिवसैः १४ दिवसान् यावत् न्यूनीकरोति ।
अस्मिन् वर्षे अगस्तमासस्य अन्ते यावत् विदेशीयस्वामित्वयुक्तानां लाइनर-पोतानां तटीय-प्रवाहः १२६,००० टीईयू-अधिकः अस्ति इति तथ्यानि दर्शयन्ति ।
मम देशस्य बृहत्तमः अन्तर्राष्ट्रीयविमानबन्दरः इति नाम्ना देशस्य अन्तः बहिश्च यात्रिकाणां चतुर्थांशः, अन्तर्राष्ट्रीयरसदस्य अर्धभागः च शाङ्घाई-विमानस्थानकेन प्रविशति निर्गच्छति च सघन-अन्तर्राष्ट्रीय-मार्गैः सह शङ्घाई-नगरस्य विमानस्थानकस्य बन्दरगाहस्य लाभानाम् उपरि अवलम्ब्य, विमानस्थानकबन्दरगाहः शाङ्घाई-नगरस्य व्यापारस्य समुद्रं गन्तुं नूतनं मार्गं भवति
शङ्घाई सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु शाङ्घाई-विमानस्थानक-बन्दरे सीमापार-ई-वाणिज्यनिर्यातघोषणानां संख्या ३३६ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे २८.६२% वृद्धिः अभवत्, यत्र कुलराशिः अस्ति ५२.७६७ अरब युआन्, २९९,००० टन भारः च ।
एतेषां दत्तांशस्य अर्थः अस्ति यत् औसतेन शाङ्घाईनगरे प्रतिदिनं प्रायः १४ लक्षं सीमापार-ई-वाणिज्य-पार्सल्-इत्येतत् वायुमार्गेण निर्यातं भवति । सीमापारं ई-वाणिज्यनिर्यातस्य तीव्रविकासस्य सम्मुखे शङ्घाई सीमाशुल्कस्य सहायककम्पनी शङ्घाईपुडोङ्ग-अन्तर्राष्ट्रीय-विमानस्थानक-सीमाशुः स्वस्य पर्यवेक्षण-व्यापारस्य सुधारं त्वरितवान्, येन आँकडानां "अधिकं पलायनं", कम्पनयः "कम-पलायनं" च कर्तुं शक्नुवन्ति ."
वर्तमान समये प्रासंगिकाः सीमापार-ई-वाणिज्य-रसद-कम्पनयः ई-वाणिज्य-वस्तूनाम् एकं प्रेषणं घोषयन्ति तथा च आँकडानां सफलतापूर्वकं मेलनं कृत्वा ५ निमेषेभ्यः अनन्तरं सीमाशुल्क-विमोचनसूचनाः प्राप्नुवन्ति ततः मालम् यथाशीघ्रं विमानयानेषु बहिः प्रेषयितुं शक्यते, येन... मालस्य सीमाशुल्कनिष्कासनस्य गतिः तथा भण्डारणक्षमतायाः कारोबारस्य दक्षता, परिहारः मालः गोदामे अटति।
१५ सितम्बर् दिनाङ्के १४:०० वादने सीटीध्वनिना सह रेलमार्गस्य शङ्घाई मिन्हाङ्ग-स्थानकात् ११० मानकपात्रैः भारितम् "चीन-यूरोप-एक्सप्रेस्-शङ्घाई" इति वाहनं प्रस्थितवान्, ततः निर्गत्य मन्झौली-बन्दरगाहं प्रति त्वरितम् अगच्छत् देशे, मास्को, सेण्ट् पीटर्स्बर्ग् तथा बेलारूस्, मिन्स्क् इत्यादिषु नगरेषु गमिष्यति।
वर्तमान समये "चीन-यूरोप एक्स्प्रेस्-शंघाई" इत्यनेन चीन-यूरोप-रेखायाः, चीन-रूस-रेखायाः, मध्य-एशिया-रेखायाः च पूर्णं कवरेजं प्राप्तम्, यत् ८० तः अधिकानि विदेशनगराणि, स्टेशनानि च संयोजयति, शाङ्घाई-नगरस्य कृते संयोजयितुं रसद-चैनलः अभवत् यूरेशिया।
अस्मिन् वर्षे आरम्भात् शङ्घाई सीमाशुल्कस्य सहायककम्पनी शङ्घाई स्टेशन सीमाशुल्कं निरन्तरं विद्यमानसुविधापरिहारानाम् अनुकूलनं कुर्वन् अस्ति तथा च पर्यवेक्षणे नवीनतानां माध्यमेन "चीन-यूरोप एक्स्प्रेस्-शंघाई" इत्यस्य आयातनिर्यातवस्तूनाम् कुशलं सुविधाजनकं च सीमाशुल्कनिष्कासनं सुनिश्चितं करोति साधनानि विधिश्च । अस्मिन् वर्षे प्रथमाष्टमासेषु सीमाशुल्केन ६७ "चीन-यूरोप एक्स्प्रेस्-शङ्घाई" रेलयानानां प्रवेशनिर्गमनस्य निरीक्षणं कृतम्, येषु ७,००० टीईयू-अधिकं आयातनिर्यातवस्तूनि वहन्ति, यस्य कुलभारः प्रायः ६०,००० टनः, ए २.५ अरब युआन् मालमूल्यं भवति ।
तदतिरिक्तं विदेशव्यापारे शाङ्घाई-नगरस्य प्रतिस्पर्धात्मकलाभानां विस्तारः निरन्तरं भवति ।
अद्यतने चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायककम्पनी हुडोङ्ग-झोन्घुआ (समूह) कम्पनी लिमिटेड् इत्यनेन निर्मितं द्रवीकृतं प्राकृतिकं गैसम् (lng) द्वय-ईंधन-सञ्चालितं बृहत् कंटेनर-जहाजं "cma cgm belem" इति, चीन-जहाजनिर्माण-उद्योग-व्यापार-कम्पनी च , ltd., समुद्रस्य पारं यात्रां शङ्घाई सीमाशुल्कस्य निरीक्षणे आसीत् ।
अद्यत्वे शाङ्घाई-नगरं विश्वस्य एकमेव नगरं जातम् यत्र जहाजनिर्माण-उद्योगस्य त्रयः "मुकुट-रत्नाः" सन्ति : विमानवाहकाः, बृहत् विलासिता-क्रूज्-नौकाः, बृहत्-एलएनजी-वाहकाः च
अस्मिन् वर्षे आरम्भात् चीनराज्यजहाजनिर्माणनिगमस्य अन्तर्गतं शङ्घाईनगरे त्रयः प्रमुखाः जहाजनिर्माणकम्पनयः, हुडोङ्ग-झोन्घुआ जहाजनिर्माणं, जियाङ्गननजहाजनिर्माणं, वाइगाओकियाओ जहाजनिर्माणं च पूर्णक्षमतया कार्यं कुर्वन्ति, शङ्घाईबन्दरगाहतः जहाजनिर्यातस्य गतिः च निरन्तरं वर्तते बलवान् भवतु।
शङ्घाई सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमाष्टमासेषु शाङ्घाई-नगरे ४३.८६ अरब युआन् जहाजानां निर्यातः अभवत्, यत् वर्षे वर्षे १०४.८% वृद्धिः अभवत् यदा संख्या वर्धते तदा मेथानल्, एलएनजी इत्यादीनां स्वच्छानां इन्धनानाम् उपयोगं कुर्वन्तः हरितजहाजानां अनुपातः अपि वर्धमानः अस्ति ।
देशस्य बृहत्तमे वाहननिर्यातस्थानके शङ्घाई-नगरस्य वाइगाओकियाओ-बन्दरक्षेत्रस्य हैटोङ्ग्-टर्मिनल्-इत्यत्र अस्मिन् वर्षे एव औसतेन २-३ रो-रो-जहाजाः प्रतिदिनं वाइगाओकियाओ-बन्दरक्षेत्रक्षेत्रस्य हैटोङ्ग-टर्मिनल्-तः समुद्रं प्रति गच्छन्ति, येषु ३,००० तः अधिकानि काराः सन्ति .विश्वस्य १०० तः अधिकेभ्यः देशेभ्यः प्रदेशेभ्यः च ।
अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई सीमाशुल्कस्य अन्तर्गतं शङ्घाई वाइगाओकियाओ बन्दरगाहजिल्ला सीमाशुल्केन कुलम् ९२६,००० वाहननिर्यातानां निरीक्षणं कृतम्, यत् वर्षे वर्षे २६.८% वृद्धिः अभवत्, येषु नूतन ऊर्जावाहननिर्यातस्य ३०% अधिकं भागः अभवत्
आधुनिक-उद्योगस्य "मस्तिष्कं" इति नाम्ना एकीकृत-परिपथाः औद्योगिक-परिवर्तनस्य नूतन-चक्रस्य कोर-मध्ये अन्यतमाः सन्ति । शङ्घाई मम देशे सर्वाधिकपूर्णः एकीकृतपरिपथ-उद्योगशृङ्खला, उच्चतम-तकनीकी-स्तरः, सर्वाधिक-सशक्त-व्यापक-क्षमता च अस्ति ।
तस्मिन् एव काले शाङ्घाई-नगरं देशस्य एकीकृतपरिपथानाम् आयातनिर्यातस्य बृहत्तमं बन्दरगाहम् अस्ति, यत्र देशस्य आयातनिर्यातपरिमाणस्य प्रायः एकतृतीयभागः अस्ति
शङ्घाई सीमाशुल्केन पूर्णप्रक्रियायाः सीमाशुल्कनिरीक्षणनवाचारप्रतिरूपं निर्मितम् अस्ति यत् चिप् डिजाइनस्य, चिपनिर्माणस्य, पैकेजिंग्-परीक्षणस्य, उपकरणनिर्माणस्य रसद-आपूर्ति-शृङ्खलायाः च सर्वान् पक्षान् व्यापकरूपेण कवरं करोति, तथैव विभिन्नव्यापार-संस्थानां च समावेशं करोति अस्मिन् वर्षे प्रथमाष्टमासेषु शाङ्घाई-बन्दरे एकीकृत-सर्किट-नियामक-नवीनीकरण-नीतिं प्रयुक्तानां ७६ एकीकृत-सर्किट-कम्पनीनां आयात-मूल्यं ८०.७५ अरब-युआन् आसीत्, यत् वर्षे वर्षे १२.१% वृद्धिः अभवत्