2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनस्य प्रातःकाले स्थानीयसमये ila (international longshoremen's association) इत्यनेन सामाजिकमञ्चेषु आधिकारिकहड़तालस्य घोषणा कृता । १९७७ तमे वर्षात् अमेरिकी-गोदीषु प्रथमः बृहत्-प्रमाणेन प्रहारः अस्ति । उद्योगस्य मतं यत् मालवाहनस्य दरस्य परिवर्तनं अवकाशस्य अनन्तरं प्रतिबिम्बितं भवितुम् अर्हति, परन्तु अद्यापि श्रमस्य प्रबन्धनस्य च मध्ये अनन्तरं वार्तायां ध्यानं दातुं आवश्यकम् अस्ति
३० सितम्बर् दिनाङ्के स्थानीयसमये सायं ila संघेन संयुक्तराज्यसंस्थायाः समुद्रीगठबन्धनस्य (usmx) बन्दरगाहस्य वेतनवृद्धेः प्रायः ५०% अनुबन्धप्रस्तावः अस्वीकृतः, तत् "अस्वीकार्यम्" इति उक्तवान् प्रहारस्य व्याप्तिः मुख्यतया अमेरिकादेशस्य पूर्वतटस्य मेक्सिको-खातेः च सर्वे प्रमुखाः बन्दरगाहाः सन्ति ।
लाइनर-विशालकायः मर्सक्-कम्पनी ३० सितम्बर्-दिनाङ्के स्थानीयसमये स्वस्य घोषणां अद्यतनं कृतवती यत् यतः यूएसएमएक्स-आईएलए-योः मध्ये श्रम-अनुबन्धस्य अवधिः ३० सितम्बर्-दिनाङ्के समाप्तः भवति, तस्मात् मर्स्क-संस्थायाः प्रासंगिकाः आकस्मिकयोजनाः सज्जीकृताः सन्ति
अमेरिकीरेखाविशेषज्ञः रोजर्, यः वर्षभरि अमेरिकादेशे अमेरिकीरेखापरिवहनकार्यं कुर्वन् अस्ति, सः फाइनेन्शियल एसोसिएटेड् प्रेसस्य पत्रकारैः सह अवदत् यत् स्थानीयटर्मिनलद्वारस्य स्थितितः, स्थानीयसमये ३० सितम्बर् दिनाङ्कस्य अपराह्णे नेवार्कः पोर्ट् कंटेनर टर्मिनल् (pnct), maersk container terminal (apmt) ) केवलं बहिः गन्तुं समर्थः अस्ति किन्तु अन्तः न, अतः हड़तालस्य सज्जतां कुर्वन् अस्ति अतः अक्टोबर् १ दिनाङ्कात् परं बन्दरगाहं आगच्छन्ति जहाजाः कंटेनरान् अवतारयितुं न शक्नुवन्ति।
रोजर् इत्यनेन अपि उक्तं यत् प्रहारस्य प्रथमसप्ताहे एशिया-अमेरिका-पूर्वतटमार्गे अधिकाः जहाजाः प्रतीक्षा-दृश्य-विधाने भवितुम् अर्हन्ति इति । उत्तर-अमेरिका-क्षेत्रीय-शाखा-रेखा अथवा यूरोप-देशात् उत्तर-अमेरिका-देशं प्रति गच्छन्ति जहाजाः पूर्व-अमेरिका-बन्दरगाहं त्यक्त्वा प्रत्यक्षतया पूर्व-कनाडा-देशं गमिष्यन्ति इति न निराकृतम् एशियातः पूर्वीय-अमेरिका-मेक्सिको-खातेः यावत् नूतनाः जहाज-यान-कार्यक्रमाः बहूनां बन्दरगाहेषु कूर्दितुं आरभन्ते अथवा सर्वथा रद्दाः भवितुम् अर्हन्ति, ग्राहकाः च पश्चिम-अमेरिका-देशात् अथवा पश्चिम-कनाडा-देशात् जहाजानां बुकिंगं कर्तुं चयनं करिष्यन्ति
मालवाहनदराणां दृष्ट्या अवकाशदिनात् पूर्वं मालवाहनदराणां आधारेण यथा राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति तथा अनेके कारखानानि अवकाशदिने परिवहनस्य अपर्याप्तमागधाः स्थगितवन्तः, मालवाहनस्य दराः च निरन्तरं न्यूनाः भवन्ति
निङ्गबो-शिपिङ्ग-एक्सचेंजस्य आँकडानि दर्शयन्ति यत् २७ सितम्बर्-सप्ताहे निङ्गबो-निर्यात-कंटेनर-मालवाहन-सूचकाङ्कः (ncfi) १५४८.८ बिन्दुषु समाप्तः, यत् पूर्व-रिपोर्टिंग-कालात् ७.०% न्यूनम् अस्ति तेषु उत्तर-अमेरिका-मार्गस्य कृते अमेरिकी-पूर्वमार्गस्य मालवाहनसूचकाङ्कः २११७.९ अंकाः आसीत्, यत् गतसप्ताहस्य अपेक्षया १३.९% न्यूनम् आसीत्;
निङ्गबो-शिपिङ्ग-एक्सचेंजस्य उद्योगविश्लेषकः किआन् हङ्गलुः अवदत् यत् उत्तर-अमेरिका-मार्गानां समग्र-शिपिङ्ग-क्षमता तस्मिन् सप्ताहे पर्याप्ता आसीत्, पूर्वीय-अमेरिका-देशे हड़ताल-संकटेन च पश्चिम-अमेरिका-देशं प्रति स्थानान्तरणार्थं मार्केट्-माल-मात्रायाः किञ्चित् प्रभावः अभवत् , यस्य परिणामेण पूर्वीयसंयुक्तराज्ये मालवाहनदरेषु पश्चिमसंयुक्तराज्यस्य अपेक्षया अधिकः न्यूनता अभवत् ।
केचन संस्थागतस्रोताः फाइनेन्शियल एसोसिएटेड् प्रेसस्य पत्रकारैः अवदन् यत् अमेरिकीरेखामालवाहनदरेषु परिवर्तनं अद्यापि राष्ट्रियदिवसस्य अनन्तरं यावत् प्रतीक्षितव्यं भविष्यति, परन्तु अद्यापि बहवः अनिश्चिताः कारकाः सन्ति। यथा, यदि प्रहारः निरन्तरं किण्वनं करोति तर्हि अमेरिका-पश्चिमयोः मध्ये मालवाहनस्य दराः महतीं वर्धयितुं शक्नुवन्ति । तत्सह, अमेरिकादेशस्य पश्चिमतः पूर्वदिशि रेलमालवाहनं सुचारुः अस्ति वा इति विचारणीयम् ।