समाचारं

ए-शेयर्स् महाकाव्यगत्या उच्छ्रिताः, वालस्ट्रीट्: अमेरिकनमाध्यमेन वयं वञ्चिताः अभवम

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

अस्य अमेरिकनमित्रस्य नाम जिम् रोजर्स् इति, वालस्ट्रीट्-नगरस्य वित्तीय-टायकूनः, सुपर-रिच्-पुरुषः च ।

तदतिरिक्तं तस्य चक्षुषी उपनाम अपि अस्ति——वालस्ट्रीट् इत्यस्य बृहत्तमः “मध्यमप्रहारः”——४० वर्षाणाम् अधिकं कालात् विश्वस्य अर्थव्यवस्थायां यथापि परिवर्तनं भवतु, सः चीनीय-शेयर-बजारे सदैव दृढतया वृषभ-प्रवृत्तः अस्ति, कदापि न परिवर्तितः ।

अन्तिमेषु वर्षेषु चीनीय-शेयर-बजारस्य विषये आशावादीनां विषयान् बहु उक्तवान् इति कारणतः रोजर्स् अमेरिकन-माध्यमेन "लिप्तः" अभवत्, "फलानां सहयात्री" इति च आह्वयत् रोजर्स् केवलं सिङ्गापुरं प्रति पलाय्य चीनदेशस्य विषये अधिकं गायति स्म ।

एकदा कश्चित् महापुरुषः अवदत्-- न दुष्करं सत्कर्म, किन्तु आजीवनं सत्कार्यं कठिनं भवति । एतत् वाक्यं रोजर्स् इत्यस्य विषये प्रवर्तते यत् "चीनदेशात् धनं अर्जयन् चीनदेशस्य विषये किमपि उत्तमं वक्तुं न कठिनम्। किं कठिनं यत् यदा धनहानिः भवति तदा चीनदेशस्य विषये किमपि उत्तमं वक्तुं शक्यते।

चीनदेशस्य शेयरबजारस्य विषये रोजर्स् कियत् आशावादी अस्ति ?

२००५ तमे वर्षे सः स्वयमेव शाङ्घाईनगरं प्रति उड्डीय ए-शेयर-मध्ये कतिपयानि कोटि-कोटि-निवेशं कृतवान्, उच्च-प्रोफाइल-रीत्या च घोषितवान् यत् - एतान् स्टॉकान् न विक्रीणीय, अपितु मम बालकानां कृते त्यक्त्वा पुस्तिकातः पीढीं यावत् प्रसारयिष्यामि।

किञ्चित्कालपूर्वं शङ्घाई-कम्पोजिट् ३,००० बिन्दुभ्यः अधः पतितः, अमेरिकी-माध्यमेन "चीनस्य अतिक्षमता" इति प्रबलतया प्रचारः कृतः, येन वालस्ट्रीट्-मध्ये "चीन-देशः अतीतस्य विषयः" इति तर्कः अभवत् कि नियोक्तारः चीनीयसम्पत्त्याः विक्रयं कुर्वन्ति भारतं प्रति परिवर्तनं कृत्वा भारतीयशेयरबजारं अभिलेखात्मकं उच्चतमं यावत् दग्धम्।

"द वाशिङ्गटन पोस्ट्" इत्यनेन सिङ्गापुरे रोजर्स् इत्यस्मै विडियोद्वारा सम्बद्धं कृत्वा किञ्चित् व्यङ्ग्यरूपेण पृष्टं यत् इदानीं चीनस्य अर्थव्यवस्थायाः विषये भवान् अद्यापि आशावादी अस्ति वा?

रोजर्स् अवदत् - सः अधुना एव चीनीय-स्टॉक-मध्ये स्वस्य स्थानं योजितवान् आसीत्, संवाददातृभ्यः अपि केचन क्रेतुं सल्लाहं दत्तवान् आसीत् "चीन-शेयर-विपण्यं न्यून-बिन्दौ अस्ति, सर्वत्र 'सुवर्णम्' अस्ति" इति ।

"अनपश्चातापस्य" रोजर्स् इत्यस्य कृते अमेरिकनमाध्यमाः तं लेपयितुं यथाशक्ति प्रयतन्ते स्म, "देशद्रोहिणः" इति लेबलं च दत्तवन्तः । तेषां कृते अफवाः प्रसारिताः यत् सः अमेरिकादेशे धनं अर्जितवान् परन्तु अमेरिकादेशाय करं न ददाति सः गुप्तरूपेण स्वसम्पत्त्याः स्थानान्तरणं सिङ्गापुरं प्रति अकरोत्, अमेरिकादेशं च द्रोहं कृतवान् ।

रोजर्स् इत्यनेन बलात् प्रतिक्रिया दत्ता यत् सः सिङ्गापुरं प्रति प्रवासं कृत्वा भविष्ये अमेरिकननागरिकतां त्यक्तुं सम्भावनां न निराकरोति!

02

विगतसप्ताहद्वये यथा फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती कृता तथा च त्रयः प्रमुखाः नियामकसंस्थाः सकारात्मकवार्ताः प्रकाशितवन्तः, ए-शेयराः अन्ततः "वत्स"-वातावरणस्य गन्धं प्राप्तवन्तः - खरब-खरब-लेनदेनानि, सहस्राणि शेयर्स् दैनिक-सीमापर्यन्तं वर्धितानि, सर्वं रक्तं जातम् | , तथा च शेयर-बजारे विशालराशिः प्रवहति स्म, जानुभ्यां यावत् निपीडयति स्म व्यापार-व्यवस्था केवलं एकस्मिन् व्यापारदिने ३,००० अंकं पुनः प्राप्तवती ।

वालस्ट्रीट्-व्यापारिणः सर्वे भ्रान्ताः सन्ति वा चीनदेशः अधुना उत्तमः नास्ति इति न अवदन् । चीनस्य शेयरबजारः किमर्थम् एतावत् प्रबलः अस्ति ? किमाभवत्‌?

परन्तु वालस्ट्रीट् सर्वथा विश्वस्य सर्वाधिकं विकसितं वित्तीयस्थानं वालस्ट्रीटस्य प्रमुखनिवेशबैङ्काः शीघ्रमेव स्वनिवेशदिशां समायोजितवन्तः, चीनीयसंकल्पनासमूहानां बृहत्संख्यां च क्रीतवन्तः सूचकाङ्कः" सञ्चितरूपेण ३०% वर्धितः अस्ति। अलीबाबा, पिण्डुओडुओ बहुदिनानि यावत् उच्चगुणवत्तायुक्तानां चीनीयसंकल्पना-समूहानां दैनिकसीमां प्राप्तुं प्रतीक्षा।

इतः अपि आश्चर्यजनकं यत् गोल्डमैन् सैच्स्, मोर्गन स्टैन्ले, जेपी मॉर्गन चेस् इत्यादीनां सुपर इन्वेस्टमेण्ट्बैङ्काः निर्णायकरूपेण भारतीयानां स्टॉक्स् विक्रीतवान् धनं निष्कासयितुं। गतसप्ताहे ९ खरब विदेशीयराजधानी भारतं जापानं च त्यक्त्वा हाङ्गकाङ्ग-नगरे निवेशं कृतवती इति चर्चा अस्ति ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अपि स्वीकारः करणीयः आसीत् यत् : सम्पूर्णः वालस्ट्रीट् इदानीं चीनस्य शेयर-बजारस्य विषये चर्चां कुर्वन् अस्ति, प्रत्येकः व्यापारी च एतां प्रवृत्तिं त्यक्तुं भीतः अस्ति ।

निवेशकाः रोजर्स् इत्यस्मै पृष्टवन्तः यत् - सफलतायाः रहस्यं किम् ?

सः अवदत्- अमेरिकनमाध्यमेषु विश्वासं मा कुरुत, स्वनेत्रेषु विश्वासं कुरुत, तथ्यैः सह वदतु च।

03

रोजर्स् इत्यादयः निष्ठावान् पुरातनमित्राः सन्ति, गोल्डमैन् सैच्स् ग्रुप् इत्यादयः वेष्टन-उपविष्टाः अपि सन्ति ।

गोल्डमैन् सैच्स् इत्यत्र अस्माकं विश्वासः कदाचित् बहिःस्थानां कृते अकल्पनीयः आसीत् ।

अत्र केवलं एकं उदाहरणम् अस्ति, मुद्रानिर्गमनस्य विषयः : सुधारस्य आरम्भे विपण्य-अर्थव्यवस्थायाः अनुभवस्य अभावात् वयं प्रतिवर्षं कियत् मुद्रा निर्गन्तुं कर्तव्यम् इति चिन्तयितुं न शक्तवन्तः अतः वयं गोल्डमैन्-सैक्स-संस्थायाः कृते पृष्टवन्तः | आर्थिकवृद्धेः मुद्रानिर्गमनस्य च परिमाणं निर्धारयितुं अस्मान् साहाय्यं कर्तुं एकं प्रतिरूपं परिमाणानां मध्ये सम्बन्धः मुद्रानिर्गमनस्य मार्गदर्शनाय उपयुज्यते।

तस्मिन् एव काले गोल्डमैन् सैक्स समूहः चीनीय-शेयर-बजारस्य बृहत्तमेषु लाभार्थिषु अपि अन्यतमः अस्ति तथा च निगम-शेयरहोल्डिङ्ग्-सुधारस्य ऐतिहासिक-प्रक्रियायां गभीररूपेण संलग्नः अस्ति

सिनोपेक्, सीएनओसी, आईसीबीसी, जीवनबीमा इत्यादीनां दिग्गजानां कृते आरभ्य कण्ट्री गार्डन्, बैडु, सिना इत्यादीनां निजीकम्पनीनां यावत् ते सर्वे गोल्डमैन् सैच्स् इत्यस्य ग्राहकाः अभवन् गोल्डमैन् सैच्स् चीनदेशात् प्रतिवर्षं व्यापारपरामर्शस्य, विदेशवित्तपोषणस्य, बन्धकनिर्गमनस्य इत्यादीनां व्यवसायानां माध्यमेन न्यूनातिन्यूनं दशकोटिलाभान् अर्जयति

अतः, गोल्डमैन् सैच्स् कथं न ज्ञास्यति यत् चीनस्य अर्थव्यवस्था कथं वर्तते? परन्तु अमेरिकनजनमतस्य दबावेन यदा चीनदेशस्य गोल्डमैन् सैच्स् इत्यस्य सर्वाधिकं आवश्यकता आसीत् तदा गोल्डमैन् सैच्स् इत्यस्य हारः अभवत् ।सः किमपि न उक्तवान्, उभयपक्षं प्रसन्नं कर्तुं आशां कुर्वन् मौनेन प्रतिक्रियां च दत्तवान्

गतसप्ताहे चीनस्य शेयरबजारस्य उदये अनन्तरं बहवः निवेशकाः गोल्डमैन् सैच्स् इत्यस्य मन्दप्रतिक्रियायाः, धनस्य एक्स्प्रेस् रेलयानस्य च गमनस्य दोषं दत्तवन्तः।

पर्दापृष्ठे केचन आधिकारिणः गोल्डमैन् सैच्स् इत्यस्य वरिष्ठकार्यकारीभ्यः अपि आहूय तान् पृष्टवन्तः यत्, किं ते न दावन्ति यत् ते एव अमेरिकनकम्पनी अस्ति या चीनदेशं सर्वोत्तमरूपेण जानाति? किमर्थम् एतादृशः महत्त्वपूर्णः विपण्यस्य अवसरः पूर्वमेव न चिह्नितः ?

गोल्डमैन् सैच्स् इत्यस्य मुख्याधिकारी उक्तवान् यत् सः पूर्वहानिः पूरयितुं तत्क्षणमेव धनसङ्ग्रहं करिष्यति।

भविष्ये एतादृशानां वेष्टन-उपविष्टानां विषये वयं तेषां स्वागतं कुर्मः, परन्तु वयं तान् राष्ट्रिय-अर्थव्यवस्थायाः, जनानां आजीविकायाः ​​च सम्बद्धेषु बृहत्-परियोजनासु भागं ग्रहीतुं न शक्नुमः |. न केवलं मूलप्रौद्योगिकी भवतः हस्ते एव भवितुमर्हति, अपितु मूलदत्तांशस्य निकटतया रक्षणं भवितुमर्हति!

04

चीनदेशे व्याख्यानस्य समये एकः उद्यमी रोजर्स् इत्यस्मै पृष्टवान् यत् - अस्माकं सर्वेषां कदाचित् विश्वासस्य अभावः भवति, भवतः विदेशिना किमर्थम् अस्मासु एतावत् विश्वासः अस्ति ?

रोजर्स् स्मितं कृत्वा उत्तरितवान् यत् यतः अहम् अत्र धनं प्राप्तवान्! बहु बहु बहु धनम् !

प्रेक्षकाणां ज्ञातहसः आसीत् ।

रोजर्स् इत्यनेन उक्तं यत् ४० वर्षपूर्वं अमेरिकी-शेयर-बजारात् प्रथमं सुवर्णस्य घटं कृत्वा सः भारते निवेशं कर्तुं वा चीनदेशे वा निवेशं कर्तुं बहुकालं यावत् संघर्षं कृतवान् । अन्ते वयं द्वयोः देशयोः गत्वा स्थितिं अन्वेष्टुं निश्चयं कृतवन्तः ।

भारते सः स्थानीयजनाः विषादिताः, कृशाः, अहसिताः च अवाप्तवान्;

यद्यपि चीनदेशीयाः जनाः एकस्मिन् समये अपि दरिद्राः आसन् तथापि ते शिरः उच्चैः धारयन्ति स्म, स्मितं कुर्वन्ति स्म, विनोदं कुर्वन्ति स्म, सुपोषिताः स्वच्छाः च आसन्, भाग्यनिर्माणस्य अवसरान् अन्विषन्ति स्म

रोजर्स् इत्यनेन उक्तं यत् तस्मिन् एव क्षणे सः चीन-जहाजे कूर्दितुं निश्चितवान्, अवतरणस्य विषये कदापि न चिन्तितवान् ।