समाचारं

शिगेरु इशिबा जापानस्य प्रधानमन्त्री निर्वाचितः "बाज" इत्यनेन एतत् मनोवृत्तिः प्रकटिता, जापानीयानां स्टॉक्स् इत्यस्य तीव्रवृद्धिः अभवत् ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिगेरु इशिबा आधिकारिकतया जापानदेशस्य प्रधानमन्त्री निर्वाचितः ।

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमे दिने जापानस्य लिबरल् डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः शिगेरु इशिबा प्रतिनिधिसभायां, अस्थायी-आहारस्य सिनेट्-मध्ये च आयोजिते प्रधानमन्त्रि-नामाङ्कन-निर्वाचने आर्धाधिकं मतं प्राप्तवान् , आधिकारिकतया जापानदेशस्य १०२तमः प्रधानमन्त्री इति निर्वाचितः ।

तस्मिन् दिने प्रातःकाले जापानदेशस्य किशिडामन्त्रिमण्डलेन अन्तरिममन्त्रिमण्डलसभायां सामूहिकरूपेण राजीनामा दत्तः ।

२७ सितम्बर् दिनाङ्के जापानदेशे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनार्थं मतदानं कृतम् अन्ततः शिगेरु इशिबा इत्यनेन मतदानस्य द्वितीयचरणस्य बहुमतं प्राप्तम्, ततः सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य नूतनः अध्यक्षः इति निर्वाचितः पूर्ववार्तानुसारं शिगेरु इशिबा मन्त्रिमण्डलस्य कार्मिकविन्यासस्य योजनां आरब्धवान्, वर्तमानस्य मुख्यमन्त्रिमण्डलसचिवस्य हयाशी मासारु इत्यस्य कार्ये स्थापयितुं योजनां कृतवान्, पूर्वमुख्यमन्त्रिमण्डलसचिवः पूर्वस्वास्थ्यश्रमकल्याणमन्त्री च काटो कात्सुनोबुः वित्तरूपेण कार्यं कर्तुं योजनां कृतवान् अस्ति मन्त्री।

इशिबा शिगेरु ६७ वर्षीयः अस्ति । सः स्वस्य प्रारम्भिकेषु वर्षेषु एकस्मिन् बैंके कार्यं कृतवान् , "नीतिविशेषज्ञः" इति च उच्यते स्म ।

अद्य निक्केई २२५ सूचकाङ्कः १.९३% अधिकं ३८,६५१.९७ बिन्दुषु समाप्तः ।

घटकसमूहेषु कावासाकी हेवी इण्डस्ट्रीज ८% अधिकं, मित्सुबिशी हेवी इण्डस्ट्रीज तथा निप्पोन् स्टील इत्येतयोः मध्ये प्रायः ८%, जापान एक्स्चेन्ज ५% अधिकं, सॉफ्टबैङ्क् समूहस्य ३% अधिकं वृद्धिः अभवत्

पूर्वदिने (अस्मिन् सोमवासरे) निक्केई २२५ सूचकाङ्कः ४.८% न्यूनः अभवत् । इशिबा इत्यस्य "हॉकिश" वृत्तिः जापानीविपण्ये महतीं अनिश्चिततां आनेतुं शक्नोति इति विपण्यं चिन्तितम् अस्ति । केचन विश्लेषकाः वदन्ति यत् शिगेरु इशिबा जापानस्य प्रधानमन्त्रीपदं स्वीकृत्य जापानस्य १२ वर्षीयः "एबेनोमिक्स" इत्यस्य विजयः जापानस्य बैंकस्य व्याजदराणि अधिकं वर्धयितुं मार्गं स्वच्छं करिष्यति।

अवगम्यते यत् एबेनोमिक्स् इत्यस्य विपरीतम्, यत् शिथिलमौद्रिकनीतेः समर्थनं करोति, राजकोषीयव्ययस्य सक्रियविस्तारस्य वकालतम् करोति च, इशिबा मौद्रिकनीतेः सामान्यीकरणे पुनरागमनस्य समर्थनं करोति, राजकोषीयसमेकनस्य विषये सकारात्मकं वृत्तिं च गृह्णाति

परन्तु वित्तीयबाजारे इशिबा आर्थिकनीतीनां कठिनीकरणस्य प्रचारं करिष्यति इति चिन्ता उत्पन्नस्य अनन्तरं इशिबा इत्यनेन २९ सितम्बर् दिनाङ्के टीवीकार्यक्रमे जापानस्य बैंकस्य पूर्वं नीतिव्याजदरेषु वृद्धेः विषये सावधानं दृष्टिकोणं दर्शितम् उपभोक्तृमूल्यसूचकाङ्कः अपेक्षितरूपेण गच्छति चेत् पुनः व्याजदराणि वर्धयितुं विचारयिष्यति इति केन्द्रीयबैङ्के चेकं स्थापयन् इशिबा अवदत् केचन जापानीमाध्यमाः टिप्पणीं कृतवन्तः यत् इशिबा इत्यस्य वक्तव्यस्य उद्देश्यं अक्टोबर्-मासस्य प्रथमे दिने शासनस्य आरम्भात् पूर्वं विपण्यचिन्तानां निवारणं भवितुं शक्नोति।

प्रेससमये अमेरिकी-डॉलरस्य मूल्यं येन्-विरुद्धं १४४ अतिक्रान्तम् अस्ति, अधुना ०.५६% अधिकम् अस्ति ।