समाचारं

यु हुआयिंग् इत्यस्य बालव्यापारप्रकरणे प्रगतिः : अभियोजकैः बालव्यापारे संलग्नाः इति आरोपितानां बालकानां संख्या १७ यावत् वर्धिता अस्ति

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे दिने द पेपर-पत्रिकायाः ​​कृते पीडितायाः याङ्ग-निउहुआ-इत्यस्य वकिलस्य हेबेई-शिली-लॉ-फर्मस्य वरिष्ठ-साझेदारस्य च वाङ्ग-वेङ्गुआङ्ग-इत्यस्मात् ज्ञातं यत् यू हुआयिङ्ग्-इत्यस्य महिलानां बालकानां च अपहरणस्य अपराधस्य प्रकरणं गुइयाङ्ग-नगरे १०:०० वादने भविष्यति अक्टोबर् ११.मध्यवर्तीजनन्यायालये सुनवायी अभवत्। वाङ्ग वेङ्गुआङ्ग् इत्यनेन परिचयः कृतः यत् प्रथमस्तरीयन्यायालयेन यू हुआयिङ्ग् इत्यनेन ११ बालकाः अपहृताः इति निष्कर्षस्य अतिरिक्तं पूरकजागृतेः अनन्तरं अभियोजकः तस्याः उपरि अन्येषां षट् बालकानां अपहरणस्य अपि आरोपं कृतवान्, यत्र सा तस्याः पतिना वाङ्ग जियावेन् इत्यनेन सह अपहृतौ बालकौ अपि सन्ति

पत्रे पूर्वं ज्ञापितं यत् २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्के गुइयाङ्ग-मध्यमजनन्यायालयेन ज्ञातं यत् यू हुआयिङ्ग् इत्यनेन गोङ्ग् ज़ियान्लियाङ्ग् (मृतः) इत्यनेन सह १९९३ तः १९९६ पर्यन्तं ११ बालकाः अपहृताः, हेबेई-प्रान्तस्य हाण्डान्-नगराय विक्रीताः, तस्य दोषी च बालव्यापारम्। आकस्मिकसिविलमुकदमे यु हुआयिंग् तथा वादी ली सुयान्, झाङ्ग क्षियाओफेङ्ग च असन्तुष्टौ भूत्वा क्रमशः गुइझोउ प्रान्तीय उच्चन्यायालये अपीलं कृतवन्तौ।

द्वितीयपक्षस्य विवादस्य समये यू हुआयिंग् इत्यस्याः प्रथमपक्षे ११ बालकानां अपहरणस्य अपराधः कृतः इति निष्कर्षे कोऽपि आक्षेपः नासीत्, सा न्यायालये अपराधं स्वीकृतवती, केवलं अपीलस्य आधारं उत्थापितवती यत् तस्याः रक्षकः तत् सूचितवान् यु हुआयिंग् इत्यनेन दण्डः अतीव कठोरः इति स्वीकृतम् आसीत्, सा दण्डः अतिकठोरः इति सूचितवती । आकस्मिकसिविलविवादस्य वकिलः अपीलस्य आधारं उत्थापितवान् यत् आकस्मिकसिविलभागे प्रदत्तस्य क्षतिपूर्तिस्य राशिः अत्यल्पा अस्ति। गुइझोउ प्रान्तीयजनअभियोजकालयस्य अभियोजकस्य मतं आसीत् यत् प्रथमपदस्य निर्णये प्राप्ताः तथ्याः स्पष्टाः सन्ति, प्रमाणानि विश्वसनीयाः पर्याप्ताः च सन्ति, दोषी ठहरावः समीचीनः अस्ति, दण्डनिर्णयः उचितः अस्ति, प्रक्रियाः च कानूनी सन्ति अपीलं हि असह्यम् आसीत्, अपीलं निरस्तं कृत्वा मूलनिर्णयः समर्थितः इति अनुशंसितवान्।

२०२४ तमस्य वर्षस्य जनवरी-मासस्य ८ दिनाङ्के गुइझोउ-प्रान्तीय-उच्चन्यायालयेन पुनर्विचाराय प्रकरणस्य पुनः प्रत्यागमनस्य निर्णयः दत्तः । न्यायालयेन उक्तं यत् मूलनिर्णये यु हुआयिङ्गस्य बालअपहरणस्य अन्ये आपराधिकतथ्यानि परित्यक्ताः सन्ति तथा च केचन तथ्यानि अस्पष्टानि सन्ति यु हुआयिंग् इत्यस्य सर्वाणि आपराधिकतथ्यानि ज्ञातुं पुनः न्यायाधीशः कर्तव्यः इति

यु हुआयिंग् गृहीतस्य पूर्वं

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १९ दिनाङ्के युनान-प्रान्तस्य लिजियाङ्ग-नगरस्य गुचेङ्ग्-जिल्लान्यायालये पलायनस्य, बाल-अपहरणस्य च शङ्कायाः ​​कारणेन यु हुआयिङ्ग्-महोदयस्य पतिः वाङ्ग-जिआवेन्-इत्यस्य विवादः अभवत् अभियोजकानाम् आरोपानाम् अनुसारं वाङ्ग जियावेन् यू हुआयिङ्ग् च (पृथक् प्रकरणे निबद्धौ) २००२ तमे वर्षे डालीनगरे ५ वर्षीयस्य ली काङ्गस्य अपहरणं कृत्वा हेबेई-नगरस्य हण्डान्-नगरं गतवन्तौ, ६ वर्षीयस्य जिओ चेन् (छद्मनाम) च 2003 तमे वर्षे लिजियाङ्ग।हाण्डन। विवादस्य समये वाङ्ग जियावेन् अपराधं स्वीकृतवान् । विवेचनानन्तरं अध्यक्षन्यायाधीशः विवादं स्थगयित्वा पश्चात् निर्णयस्य घोषणां कृतवान् ।

अवगम्यते यत् अभियोजकाः अस्मिन् समये यू हुआयिङ्गस्य विरुद्धं चत्वारि अपराधानि योजितवन्तः, तदतिरिक्तं यू हुआयिंग्, गोङ्ग जियावेन् च अपराधद्वयं कृत्वा भ्रातृयुगलद्वयं अपहरणं कृतवन्तौ इति अपि आरोपयन्ति total of four children. पश्चात् बालकः दयालुः व्यक्तिं मिलित्वा पुलिस-सहाय्येन बालकः गृहं प्रत्यागतवान् ।