2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमे दिने वयं न्यू-चीन-देशस्य स्थापनायाः ७५ वर्षाणि पूर्णानि आचरामः ।
७५ वर्षपूर्वं माओत्सेतुङ्गः तियानमेन्-द्वारगोपुरे स्थित्वा विश्वस्य समक्षं गम्भीरतापूर्वकं घोषितवान् यत् "चीनगणराज्यस्य केन्द्रीयजनसर्वकारः अद्य स्थापितः!" विगत ७५ वर्षेषु चीनस्य साम्यवादीदलेन देशस्य सर्वेषां जातीयसमूहानां जनान् एकीकृत्य अथकं कार्यं कर्तुं नेतृत्वं कृतम्, चीनीराष्ट्रेण च उत्तिष्ठात्, धनिकत्वात्, बलिष्ठत्वात् च महतीं कूर्दनं प्रारब्धम्
अद्यैव माओत्सेतुङ्गस्य पौत्रः माओ क्षिन्युः "झेङ्गशियर" इत्यनेन सह अनन्यसाक्षात्कारं स्वीकृतवान् । विगत ७५ वर्षेषु विकासस्य विषये वदन् सः अवदत् यत्, “विगत ७५ वर्षेषु वयं महतीः उपलब्धयः सृजामः ये विश्वं प्रभावितवन्तः विशेषतः चीनस्य साम्यवादी दलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं, दलस्य केन्द्रीयसमित्याः सहकारेण सह शी जिनपिङ्ग इत्यनेन कोररूपेण अध्यक्षः माओ इत्यादयः प्राचीनपीढीयाः क्रान्तिकारिणः एकत्र आनिताः येन अस्माभिः निर्मितः कारणः अग्रे गच्छति, चीनीयशैल्याः आधुनिकीकरणं सर्वतोमुखीरूपेण प्रगच्छति, चीनीराष्ट्रं च अनिवारणीयरूपेण महतीं कायाकल्पं प्रति गच्छति गति।"
माओ क्सिन्यु (स्रोतः झेङ्गशियर) २.
"अस्मिन् वर्षे सितम्बर्-मासस्य ९ दिनाङ्के अध्यक्षमाओ-स्मारकभवने अहं मम पितामहं अवदम् यत् दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रं प्रतीकरूपेण गृहीत्वा सुधारान् व्यापकरूपेण गभीरं कुर्वन्तः चीनस्य सुधारः, उद्घाटनं च प्राप्स्यति अद्यतनस्य चीनदेशस्य कृते मम विश्वासः अस्ति यत् अध्यक्षः माओ विकासस्य उपलब्धिभिः प्रसन्नः भविष्यति।"
प्रत्येकं सितम्बर-मासस्य ९ दिनाङ्के, डिसेम्बर्-मासस्य २६ दिनाङ्के च माओत्सेतुङ्गस्य मृत्युः जन्मनः च वार्षिकोत्सवः भवति “अस्माकं परिवारः मम पितामहस्य श्रद्धांजलिम् अर्पयितुं अध्यक्षः माओ-स्मारकभवनं गमिष्यति | 48 वर्षाणि यावत् स्थगितवान् किङ्ग्मिंग-महोत्सवस्य समये वयं मम पितामह-पितामहयोः श्मशानानि द्रष्टुं शाओशान् अथवा इटान्कुन्-नगरं गच्छामः यदा अहं बालः आसम् तदा मम मातापितरौ मां तत्र नीतवन्तौ, परन्तु अधुना मम पत्नी लियू बिन् च अहं च गृह्णामः तत्र बालकाः।
अस्मिन् साक्षात्कारे माओ क्षिन्युः "मम पितामह माओत्सेतुङ्ग" इति पुस्तकस्य विषये अपि चर्चां कृतवान् यत् २० वर्षाणां अनन्तरं पुनः प्रकाशितम् । सृजनात्मकप्रक्रियायाः विषये वदन् माओ क्सिन्युः अवदत् यत्, "यदा अहं स्मर्तुं शक्नोमि, तस्मात् अहं मम पित्रा माओ अङ्किङ्ग्, मम मातुः शाओहुआ च सह मम पितामहस्य माओत्सेतुङ्गस्य पदचिह्नानि बहुवारं अनुसृत्य शाओशानतः चाङ्गशा, शाङ्घाई, वुहान, जिंगगङ्गशान् तः अभवम्" इति to gutian, zunyi, yan'an, chongqing, xibaipo इत्येतयोः कृते अपि मया बहवः वृद्धाः जनाः गताः ये पुरातनसमाजात् युद्धवर्षेभ्यः च आगताः सन्ति, तेषु केचन इमान्दाराः इमान्दाराः च वृद्धाः कृषकाः अथवा वृद्धाः लालसेनायाः सैनिकाः सन्ति मम पितामहस्य महतीनां उपलब्धीनां विषये बहु श्रुत्वा पश्चात्, बहु गहनतया अन्वेषणं संशोधनं च कृत्वा, तथा च... इतिहासस्य सम्मानस्य आधारेण अन्ततः अस्य पुस्तकस्य लेखनं, मसौदां च सम्पन्नवान् ।
गतवर्षे "चीन-महिला-समाचारः" इति पत्रिकायाः एकस्मिन् प्रतिवेदने उक्तं यत् "सहस्राणि माइल-यात्रा" इति माओ-परिवारस्य स्वसन्ततिशिक्षणस्य अद्वितीयः मार्गः अस्ति
माओ ज़िन्यु इत्यस्य मते "सहस्राणि माइलपर्यन्तं यात्रा" इति माओपरिवारस्य स्वसन्ततिशिक्षणस्य अद्वितीयः मार्गः अस्ति यत् तस्य पितामहस्य जीवनं अधिकतया अवगन्तुं तस्य मातापितरौ तं प्रायः प्रत्येकं स्थानं प्रति नीतवन्तौ यत्र तस्य पितामहः तस्य जीवनकाले निवसति स्म, युद्धं च करोति स्म जनानां, बान्धवानां च प्रेम सूक्ष्मतया हृदये एव मूलभूतम् आसीत् । इदानीं दम्पती स्वसन्ततिं बहुषु क्रान्तिकारीतीर्थस्थानेषु नीतवान्, स्वप्रपितामहस्य, कुटुम्बे मृतानां शहीदानां च कथाः पुनः पुनः जीवितवान्, "यथा मम मातापितरौ बाल्ये मां नीतवन्तौ" इति माओ क्षिन्युः अवदत्।
माओ झिन्यू इत्यस्य जन्म १९७० तमे वर्षे जनवरीमासे अभवत् ।सद्यः चीनीयजनमुक्तिसेनायाः सैन्यविज्ञानस्य अकादमीयाः युद्धसिद्धान्तस्य रणनीतिसंशोधनविभागे सः दीर्घकालं यावत् माओत्सेतुङ्गस्य जीवनस्य विचारस्य च अध्यापनं शोधं च कुर्वन् अस्ति चीनस्य साम्यवादीदलस्य इतिहासः, चीनीयजनमुक्तिसेनायाः सैन्यइतिहासः च ।