समाचारं

एकः अन्तर्जालस्य प्रसिद्धः महिला सवारः कारदुर्घटने मृतः तस्याः पिता : तस्य पुत्री मोटरसाइकिलस्य पृष्ठभागे आसीत् ।

2024-10-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सेप्टेम्बर् दिनाङ्के अन्तर्जालमाध्यमेन वार्ता आसीत् यत् सुझोउ, जियाङ्गसुनगरे प्रसिद्धा महिलासवारः "जिप्सम प्रोमैक्स" इति कारदुर्घटने मृता, येन अनेकेषां नेटिजनानाम् ध्यानं आकर्षितम्

"जिप्सम प्रोमैक्स" इत्यस्य उपनाम याङ्ग इति अवगम्यते । याङ्गमहोदयः अवदत् यत् घटनासमये तस्य पुत्री यत् मोटरसाइकिलं चालयति स्म तत् चौराहात् निर्गच्छन्त्याः वाहनेन सह टकरावः अभवत्, येन तस्य पुत्री बहिः उड्डीयत इति दुर्भाग्येन उद्धारप्रयासाः असफलाः अभवन् दुर्घटनायाः उत्तरदायित्वस्य विषये स्थानीययातायातपुलिसविभागः अद्यापि अन्वेषणं कुर्वन् अस्ति।

▲"gypsum promax" तथा मोटरसाइकिलसम्बद्धः एकः विडियो यः संदिग्धपरिवारस्य सदस्येन स्थापितः

अक्टोबर्-मासस्य प्रथमे दिने एकः संवाददाता douyin-मञ्चे अन्वेषणं कृत्वा "gypsum promax" इत्यस्य ७३,००० प्रशंसकाः सन्ति इति ज्ञातवान्, परन्तु एतत् गुप्तलेखरूपेण निर्धारितम् अस्ति । परन्तु तस्याः परिवारेण तस्याः मोटरसाइकिलसम्बद्धाः च भिडियाः अपि प्रकाशिताः इति शङ्का वर्तते।

तस्मिन् दिने प्रातःकाले संवाददाता स्वपित्रा याङ्गमहोदयेन सह सम्पर्कं कृतवान्, यः पुष्टिं कृतवान् यत् तस्य पुत्री सुझौ-नगरस्य वुजियाङ्ग-मण्डलस्य ताइहु-सरोवरस्य धारायाम् २९ सितम्बर्-दिनाङ्के प्रायः १७:०० वादने यातायातदुर्घटनाम् अवाप्तवती, उद्धारानन्तरं च मृता प्रयत्नाः असफलाः अभवन् । याङ्गमहोदयः परिचयं दत्तवान् यत् तस्य पुत्री मोटरसाइकिलयानं चालयति, सवारः अन्यः व्यक्तिः इति ।

"पार्श्वे एकस्मात् चौराहात् बहिः गत्वा याङ्गमहोदयः अवदत् यत् तस्य पुत्री मोटरसाइकिलस्य पृष्ठतः उपविष्टा आसीत् ततः परं तस्याः पुत्री "बहिः उड्डीय बहुदूरं गता" इति। याङ्गमहोदयः अवदत् यत् तस्मिन् समये तस्य पुत्री शिरस्त्राणं धारयति स्म, परन्तु शिरस्त्राणं दारितम् अभवत् यदा तस्याः शिरः भूमौ प्रहारं कृतवान् तदा सा पश्चात् उद्धारप्रयासानां असफलतायाः अनन्तरं चिकित्सालये मृता।

दुर्घटनायाः उत्तरदायित्वस्य विषये याङ्गमहोदयः अवदत् यत् स्थानीययातायातपुलिसः अद्यापि अन्वेषणं कुर्वन् अस्ति। याङ्गमहोदयेन अपि प्रकाशितं यत् तस्य पुत्री मासद्वयाधिकं यावत् १९ वर्षाणि न प्राप्स्यति, तस्याः गतवर्षे एव वयसः आगमनसमारोहः अभवत् । मूलतः प्रवेशसूचना प्राप्ता मम कन्या नूतना छात्रारूपेण विदेशे अध्ययनं कृत्वा भाषाः शिक्षितुं गच्छति स्म । तस्य मतेन तस्य पुत्री अतीव दयालुः उत्साही च अस्ति "वयं वास्तवं दुःखिताः स्मः।"

अक्टोबर्-मासस्य प्रथमे दिने प्रातःकाले संवाददाता सुझोउ वुजियाङ्ग-जिल्लायातायातपुलिसविभागेन सह सम्पर्कं कृत्वा विषयस्य सत्यापनम् अकरोत्, परन्तु संचालकः प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, साक्षात्कारं कर्तुं सुलभं नास्ति इति च अवदत् कर्मचारी संवाददातारं स्वसम्पर्कसूचनाः त्यक्तुं पृष्टवान्, सः यूनिटस्य सम्बन्धितविभागेभ्यः प्रतिवेदनं दास्यति इति च अवदत्। प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान् आसीत् ।