2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्माकं संवाददाता यिन लिमेई, झाङ्ग शुओ च हेफेइतः समाचारं दत्तवन्तौ
"बुद्धिमान् वाहनचालनं मूर्-नियमस्य अनुसरणं करिष्यति: सॉफ्टवेयर-अनुभवः घातीय-सुधारं दर्शयिष्यति, वर्षद्वये १० गुणा, चतुर्वर्षेषु १०० गुणा, षड्वर्षेषु १,००० गुणा च सुधारस्य स्तरं प्राप्स्यति; बुद्धिमान्-वाहनचालन-हार्डवेयरस्य व्ययः अपि न्यूनीभवति प्रत्येकं वर्षद्वये विकासप्रवृत्तेः आर्धेन सह, मेपरहितनगरे एनओए (नगरीय उन्नतबुद्धिमान् वाहनचालनम्) स्मार्टड्राइविंग् इत्यस्य साकारीकरणस्य व्ययः २०२५ तमस्य वर्षस्य अन्ते अथवा २०२६ तमस्य वर्षस्य आरम्भे ५,००० युआन् इत्यस्य परिधितः भविष्यति।”.
२९ सितम्बर् दिनाङ्के मोमेण्टा-सङ्घस्य मुख्यकार्यकारी काओ ज़ुडोङ्ग् इत्यनेन वैश्विकबुद्धिमान् वाहन-उद्योग-सम्मेलने (giv2024) उक्तं यत् स्मार्ट-ड्राइविंग्-विषये मूर्-नियमस्य आधारेण मोमेण्टा-संस्थायाः भविष्यवाणी अस्ति यत् नगरीय-एनओए आगामिषु पञ्चषु वर्षेषु विस्फोटक-वृद्धिं अनुभविष्यति, यत् विद्युत्करणस्य नूतनस्य च विकासं अतिक्रान्तवान् ऊर्जा द्रुततर।
वर्तमान समये विपण्यां मुख्यधारामाडलानाम् बुद्धिमान् चालनस्तरः मुख्यतया l2 स्तरस्य केन्द्रितः अस्ति । काओ ज़ुडोङ्ग इत्यनेन सम्मेलने उक्तं यत् यदा कम्पनी स्थापिता तदा तस्याः परमं लक्ष्यं बृहत्-परिमाणेन l4 स्वायत्त-वाहनचालनं प्राप्तुं आसीत्, बृहत्-परिमाणेन l4 स्वायत्त-वाहनचालनं प्राप्तुं च सर्वाधिकं महत्त्वपूर्णं बिन्दुः सुरक्षा अस्ति “अस्माभिः मन्यते यत् बृहत्-परिमाणेन l4 स्वायत्त-वाहनचालनं प्राप्तुं पूर्वं मानवानाम् सुरक्षायाः न्यूनातिन्यूनं १० गुणानि प्राप्तुं शक्नुमः तथा च मानवानाम् सुरक्षायाः १० गुणानि प्राप्तुं सर्वाधिकं महत्त्वपूर्णं वस्तु बृहत्-परिमाणस्य साक्षात्कारस्य समस्यायाः समाधानम् अस्ति | l4 स्वायत्तवाहनचालनम् कोटिकोटिदीर्घपुच्छसमस्याः सम्मुखीकृताः।”
आँकडा-सञ्चालितं प्रौद्योगिकी अधिकांशं बुद्धिमान् वाहनचालनसमस्यानां समाधानं कर्तुं शक्नोति
सोसाइटी आफ् ऑटोमेटेड् इन्जिनियर्स् (sae) इत्यनेन निर्धारितमानकानां अनुसारं वाहनस्य स्वायत्तवाहनप्रौद्योगिक्याः षट् स्तरेषु (l0 तः l5 पर्यन्तं) विभक्तुं शक्यते यस्य अर्थः अस्ति यत् अधिकांशपरिस्थितौ सीमितपरिस्थितौ (यथा नगरीयः) च वाहनम् स्वायत्तरूपेण चालयितुं शक्नोति पर्यावरणं वा राजमार्गं वा) चालकस्य हस्तक्षेपं विना।
२०१६ तमे वर्षे स्थापितायाः स्वायत्तवाहनचालनप्रौद्योगिकीकम्पन्योः रूपेण मोमेण्टा-संस्थायाः विकासमार्गः अस्ति यत् स्केल-करणीय-स्वायत्त-वाहनचालनं प्राप्तुं एआइ-इत्यस्य उपयोगः करणीयः । बृहत्-परिमाणस्य l4 स्वायत्त-वाहनचालनं किम् ? काओ ज़ुडोङ्ग इत्यस्य मतं यत् बृहत्-परिमाणेन l4 स्वायत्त-वाहनचालनं शतशः वा सहस्राणि वा रोबोटिक्स् (स्वयं चालक-टैक्सी) इति न निर्दिशति ये कस्मिन् अपि नगरे अथवा अनेकनगरीयक्षेत्रेषु प्रदर्शन-कार्यक्रमं कुर्वन्ति, परन्तु दशकोटि-कोटि-कोटि-कोटि-वाहनानि अपि चालयितुं शक्यन्ते सम्पूर्णे चीनदेशे विश्वे अपि बृहत्प्रमाणेन।
cao xudong इत्यस्य दृष्ट्या, बृहत्-परिमाणस्य l4 स्वायत्त-वाहनचालनस्य साक्षात्कारे सम्मुखीभूतानां कोटि-कोटि-दीर्घ-पुच्छ-समस्यानां समाधानार्थं, द्वौ गहनौ अन्वेषणौ आवश्यकौ स्तः: प्रथमं, एतत् दत्तांश-सञ्चालितं भवितुम् आवश्यकम्, यत् स्वयमेव अधिकांशसमस्यानां समाधानं कर्तुं शक्नोति , तथा च नियमाधारितः पद्धतिः दीर्घपुच्छसमस्यां सम्भालितुं न शक्नोति। द्वितीयं, l4 कृते आँकडानां संग्रहणार्थं सामूहिकरूपेण उत्पादितानां वाहनानां आवश्यकता वर्तते, तथा च l4 robotaxi-बेडाः एव माङ्गं पूरयितुं न शक्नुवन्ति ।
"दत्तांश-सञ्चालित-वाहनचालनं प्राप्तुं न्यूनातिन्यूनं १०० कोटि-किलोमीटर्-पर्यन्तं बृहत्-दत्तांशस्य आवश्यकता भवति । गृहे यात्रिक-कारस्य वार्षिक-माइलेजः प्रायः १०,००० किलोमीटर्-पर्यन्तं भवति, १०० कोटि-किलोमीटर्-पर्यन्तं च एकवर्षं यावत् चालयितुं एक-कोटि-वाहनानां आवश्यकता भवति । एतत् केवलं बृहत्- scale l4 स्वायत्तवाहनचालनम् तथा तस्य स्थापनायाः आरम्भे "walking on two legs" उत्पादरणनीतिः।
"द्वयोः पादौ चलनम्" इत्यस्य अर्थः अस्ति यत् सामूहिकरूपेण उत्पादितं स्वायत्तवाहनचालनं पूर्णतया स्वायत्तवाहनचालनस्य कृते आँकडान् प्रदाति, तथा च पूर्णतया स्वायत्तवाहनचालनम् l4-स्तरीयस्वायत्तवाहनचालनप्रौद्योगिकीम् सामूहिकरूपेण उत्पादितस्वायत्तवाहनचालनं प्रति प्रतिक्रियां ददाति, येन सामूहिकरूपेण उत्पादितं स्वायत्तवाहनचालनं l4 आर्किटेक्चरस्य अन्तर्गतं स्थायित्वं भवति .
काओ ज़ुडोङ्गस्य मते अधुना दत्तांशसञ्चालितं "फ्लाईव्हील" पञ्चमपीढीपर्यन्तं पुनरावृत्तिः कृता अस्ति प्रथमपीढीयाः स्वचालनस्य दरः ५०% अस्ति, नवीनतमपीढीयाः, पञ्चमपीढीयाः स्वचालनस्य दरः च ९९% अतिक्रान्तः अस्ति अस्य अर्थः अस्ति यत् १०० समस्यासु प्रत्येकं नूतनं ९९ समस्यां मानवस्य संलग्नतां विना आँकडा-सञ्चालित-स्वचालनस्य माध्यमेन समाधानं कर्तुं शक्यते ।
“लिडार् तथा अन्तः अन्तः प्रौद्योगिकी च असङ्गता नास्ति”
अस्मिन् वर्षे आरभ्य, अन्त्यतः अन्ते यावत्, एआइ बृहत् मॉडल् वाहनक्षेत्रे उष्णशब्दाः अभवन्, तथा च स्मार्ट-ड्राइविंग् तथा स्मार्ट-काकपिट्-अनुभवानाम् गहनरूपेण परिवर्तनं कुर्वन्ति
काओ ज़ुडोङ्ग इत्यनेन सभायां प्रकटितं यत् मोमेण्टा स्मार्ट ड्राइविंग् मॉडल् इदानीं स्वायत्तवाहनचालनस्य दीर्घपुच्छसमस्यायाः प्रभावीरूपेण समाधानं कर्तुं शक्नोति, विभिन्नजटिलमार्गवातावरणेषु वाहनानां वा पदयात्रिकाणां वा यातायातस्य अभिप्रायस्य सटीकपूर्वसूचनायाः समर्थनं कर्तुं शक्नोति, स्वयमेव वाहनस्य गतिं समायोजयितुं शक्नोति, लचीलेन लेन् परिवर्तयितुं शक्नोति , शान्ततया विघ्नान् परिहरन्तु।
ज्ञातं यत् मोमेण्टा बुद्धिमान् वाहनचालनप्रतिरूपं जटिलचतुष्पथानाम् अथवा गतिशीलपारपरिदृश्यानां सह शान्ततया निबद्धुं शक्नोति, येन वाहनचालनसुरक्षायां यातायातदक्षतायां च महत्त्वपूर्णं सुधारः भवितुम् अर्हति अत्यन्तं संकीर्णपार्किङ्गस्थानानि, रात्रौ मृतमार्गपार्किङ्गस्थानानि च इत्यादिषु अत्यन्तं परिदृश्येषु अपि सटीकं पार्किङ्गं प्राप्तुं शक्नोति । सम्प्रति एतत् तकनीकीसमाधानं बहुषु वाहनब्राण्ड्-मध्ये सामूहिक-उत्पादने वितरितम् अस्ति ।
ऑटोमोबाइल बुद्धिः एकः सामान्यः प्रवृत्तिः अस्ति, प्रचण्डबाजारप्रतिस्पर्धायाः सम्मुखे प्रमुखकम्पनयः उच्चस्तरीयबुद्धिमान् वाहनचालनं स्वस्य मूलप्रतिस्पर्धा-उत्पादानाम् एकः इति मन्यन्ते
सम्प्रति उच्चस्तरीयनगरीयस्मार्टड्राइविंग् मुख्यतया उच्चस्तरीयमाडलयोः स्थापिता अस्ति । काओ ज़ुडोङ्ग इत्यस्य मतं यत् २०२५ तमस्य वर्षस्य अन्ते यावत् २०२६ तमस्य वर्षस्य परितः उच्चस्तरीयाः नगरीय-स्मार्ट-ड्राइविंग्-कार्यं rmb-200,000 अथवा rmb 150,000-मूल्येन अपि अधिकमूल्यानां मॉडल्-कृते मानक-उपकरणं भविष्यति मानकसाधनत्वस्य पृष्ठतः चालनकारकः स्मार्टड्राइविंग मूर्-नियमः अस्ति ।
"स्मार्टड्राइविंग् हार्डवेयरस्य व्ययस्य न्यूनतायाः सीमा अस्ति। अनुमानं भवति यत् हार्डवेयरव्ययः चतुः पञ्चसहस्रं युआन् यावत् सीमां प्राप्तुं शक्नोति। तथापि सॉफ्टवेयरस्य मूर्स् नियमस्य 10 गुणाधिकवृद्धेः उपरि सीमा नास्ति वर्षद्वयं भविष्यति उच्चस्तरीय बुद्धिमान् वाहनचालनस्य द्रुततरं भविष्यति, तथा च उच्चस्तरीयबुद्धिमान् वाहनचालनस्य प्रवेशदरः आगामिषु पञ्चषु %~80% यावत् वर्धते।
बुद्धिमान् वाहनचालनस्य क्षेत्रे लिडार्, अन्ततः अन्तः च द्वौ भिन्नौ तान्त्रिकमार्गौ स्तः । वर्तमान समये, उद्योगस्य सामना lidar प्रौद्योगिक्याः दृष्ट्या केचन बाधाः सन्ति: उदाहरणार्थं, lidar हार्डवेयरस्य मूल्यं तुल्यकालिकरूपेण अधिकं भवति, तथा च प्रणाल्याः वास्तविकसमयस्य हार्डवेयरसुविधानां कृते शक्तिशालिनः कम्प्यूटिंगशक्तिः आवश्यकी भवति उच्च-सटीकता-संवेदकानां उपरि अवलम्बनं पर्यावरणस्य उपरि प्रभावं वर्धयति।
अन्ततः अन्तः प्रौद्योगिकीमार्गः गहनशिक्षणस्य तंत्रिकाजालस्य च आधारेण भवति, येन प्रणाली संवेदकनिवेशात् (यथा कॅमेराप्रतिबिम्बदत्तांशः) निर्गमपर्यन्तं (यथा वाहननियन्त्रणसंकेताः) यावत् प्रत्यक्षतया पूर्णप्रक्रियास्वायत्तवाहननिर्णयान् कर्तुं शक्नोति मध्यवर्ती मॉड्यूलेषु।
अन्त्यतः अन्तः प्रौद्योगिकी न्यूनलाभयुक्तेषु संवेदकेषु (यथा कॅमेरा) अवलम्बते । तत्सह, इदं अधिकं लचीलं भवति, निरन्तरशिक्षणस्य माध्यमेन, अन्त्यतः अन्तः प्रणाली विविधवाहनपरिदृश्यानां अनुकूलतां प्राप्तुं शक्नोति तथा च आँकडासञ्चयद्वारा निरन्तरं कार्यक्षमतां अनुकूलितुं शक्नोति। परन्तु अन्त्यतः अन्ते यावत् तकनीकीव्यवस्था प्रशिक्षणार्थं उच्चगुणवत्तायुक्तानां वाहनचालनदत्तांशस्य बृहत्मात्रायां निर्भरं भवति ।
काओ ज़ुडोङ्गस्य मतेन लिडार् अन्त्यतः अन्तः प्रौद्योगिक्या सह असङ्गतः नास्ति । “प्रथमं, लिडार् अतीव शीघ्रं स्केल अप भवति तथा च तस्य यूनिट्-व्ययः तीव्रगत्या न्यूनः भवति, अतः तस्य मूल्यं अतीव प्रतिस्पर्धात्मकं जातम् अस्ति द्वितीयं, वर्तमान-उद्योगस्य सहमतिः अस्ति यत् लिडार् केषुचित् दीर्घ-पुच्छ-सुरक्षा-परिदृश्येषु उपयोगी अस्ति, यथा यदा क पदयात्री अन्धकारमयवातावरणे सहसा मार्गं लङ्घयति, तदतिरिक्तं सुरङ्गं प्रविशन् निर्गत्य च, अस्मिन् समये लिडारस्य धारणं न भवितुं श्रेयस्करम् लिदारः अधिकः सुरक्षितः।”
काओ ज़ुडोङ्ग इत्यनेन न्यायः कृतः यत् उद्योगस्य प्रवृत्तीनां दृष्ट्या लिडार् अधिकतया ३,००,००० युआन् इत्यस्मात् अधिकं वा २५०,००० युआन् इत्यस्मात् अधिकं वा मॉडल् मध्ये मानकसाधनं भविष्यति २,००,००० युआन् मूल्यं विद्यमानानाम् अथवा एकलक्षतः २,००,००० युआनपर्यन्तं मूल्यस्य मॉडल् मध्ये उद्योगे कम्पनयः टेस्ला इत्यस्य बेन्चमार्कं कृत्वा लिडार् इत्यस्य स्थाने अन्त्यतः अन्तः प्रौद्योगिकीमार्गं चयनं कर्तुं शक्नुवन्ति
(सम्पादक: झांग शुओ समीक्षा: टोंग हैहुआ प्रूफरीडर: झाई जून)