लिलिंगः - अस्मिन् समये मुक्तानाम् कर्मचारिणां "परिचयः" अतीव विशेषाः सन्ति ।
2024-10-01
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड नेट मोमेंट न्यूज 30 सितम्बर(संवाददाता डेङ्ग शुइलियाङ्ग) २९ सितम्बर् दिनाङ्के प्रातःकाले लिलिंग् नगरपालिकायाः जनअभियोजकालयः लिलिंग् नगरपालिकायाः कृषिग्रामीणकार्याणां ब्यूरो च मिलित्वा लुजिआङ्गनद्याः तटे साक्षिणः अभवन् यत् डिङ्गः, यस्य अभियोजनालयेन अवैधरूपेण अभियोगं न कर्तुं निर्णयः कृतः आसीत् जलीयउत्पादानाम् मत्स्यपालनं, पारिस्थितिकीपुनर्स्थापनं कर्तुं स्टॉकवर्धनं, विमोचनं च कार्यान्वितम्।
प्रसारणं विमोचनं च ।
कथं डिङ्गः "मत्स्यपालकः" "मत्स्यपुनर्पूरकः" इति परिणतः ? अस्मिन् वर्षे जूनमासात् आरभ्य एषः विषयः आरभ्यते।
जूनमासस्य ६ दिनाङ्के लिलिंग्-नगरस्य जनसुरक्षाब्यूरो-संस्थायाः पुलिसैः जलीय-उत्पादानाम् अवैधरूपेण ग्रहणार्थं भू-पञ्जराणां उपयोगं कुर्वन्तं डिङ्गं लिलिङ्ग्-नगरस्य शेण्टान्-नगरस्य जियाङ्गटियान्-ग्रामस्य तिएहे-खण्डे गृहीतं, तिएहे-नगरस्य चतुर्षु भू-पञ्जरेषु स्थापितं च कानूनी निरीक्षणार्थं नदी जप्त्वा जब्धं च। मार्चमासात् आरभ्य डिङ्गः जानाति स्म यत् लिलिंग्-नगरस्य सम्पूर्णं नगरं मत्स्यपालनाय निरुद्धम् अस्ति तथा च लिलिंग्-नगरस्य तिएहे-नद्याः बेसिन् मत्स्य-विभागस्य अनुमतिं विना डिङ्ग् गुप्तरूपेण विपण्यां भूमिं क्रीतवान् .पञ्जराणि, अवैधमत्स्यपालनार्थं लोहनदीबेसिने स्थापितानि। तस्य केचन अवैध-ग्रहणानि विहाय अधिकांशः अन्येभ्यः विक्रीतवान्, येन २,१२० युआन्-रूप्यकाणां अवैधलाभः अभवत् । लिलिंग् नगरपालिका कृषिग्रामीणकार्याणां ब्यूरो इत्यनेन निर्धारितं यत् डिङ्ग इत्यनेन अवैधमत्स्यपालनार्थं प्रयुक्तं मत्स्यपालनसामग्री निषिद्धं मत्स्यपालनसामग्री अस्ति, तस्य व्यवहारेण चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेद ३४० इत्यस्य प्रावधानानाम् उल्लङ्घनं कृत्वा अवैधमत्स्यपालनस्य शङ्का अस्ति जलीय उत्पादानाम् ।
१० जुलै दिनाङ्के जनसुरक्षाअङ्गाः अस्य प्रकरणस्य समीक्षायै अभियोजनाय च अभियोजकालयं प्रति स्थानान्तरितवन्तः । लिलिंग्-नगरस्य अभियोजकमण्डलेन डिङ्गस्य अपराधः लघुः इति निष्कर्षः कृतः, तस्य अपराधं स्वीकृत्य दण्डः स्वीकारणीयः इति, तस्य विरुद्धं अभियोगं न कर्तुं च निर्णयः कृतः यद्यपि डिङ्गः स्वस्य अवैधव्यवहारस्य आपराधिकरूपेण उत्तरदायी न कृतः तथापि निषिद्धमत्स्यपालनक्षेत्रेषु मत्स्यपालनऋतुषु च अवैधमत्स्यपालनार्थं निषिद्धसाधनानाम् उपयोगेन "चीनगणराज्यस्य मत्स्यपालनकानूनस्य" प्रासंगिकप्रावधानानाम् उल्लङ्घनं कृतम् अस्ति, तस्य अधीनता भवितुमर्हति तदनुरूप प्रशासनिक दण्ड। लिलिंग-नगरस्य अभियोजकक्षेत्रस्य प्रशासनिक-अभियोजक-विभागेन निष्पादन-विपरीत-संयोजन-तन्त्रस्य उपयोगेन कृषि-ग्रामीण-विभागेभ्यः अभियोजक-मतं प्रस्तावितं यत् डिंग् इत्यस्य अवैध-मत्स्य-पालन-व्यवहारस्य कृते प्रशासनिक-दण्डः आरोपितः अभियोजकमतं प्राप्त्वा कृषिग्रामीणकार्यविभागेन डिंग् इत्यस्य उपरि कानूनानुसारं प्रशासनिकदण्डः कृतः, अवैधआयस्य २,१२० युआन् जब्धः, पक्वं उपकरणं च जब्धं, २,१२० युआन् दण्डः च कृतः
मृत्युदण्डानां विपरीतसम्बन्धस्य उद्देश्यं केवलं प्रशासनिकदण्डः एव नास्ति, अपितु दण्डस्य शिक्षायाः सह संयोजनं कृत्वा पारिस्थितिकीसन्तुलनं निर्वाहयितुम् अभियोजक-अङ्गाः कृषि-ग्रामीण-विभागाः च संयुक्तरूपेण कानूनी-व्याख्यान-कार्यं कृतवन्तः, ते स्वकर्मणा मत्स्य-संसाधनानाम् क्षतिं प्रति पूर्णतया अवगताः आसन्, पारिस्थितिकी-पुनर्स्थापनस्य, क्रयणस्य च उत्तरदायित्वं स्वीकृतवन्तः प्रसारणविमोचनार्थं स्वव्ययेन भर्जयन्ति।
अन्तिमेषु वर्षेषु लिलिंग्-नगरस्य अभियोजकराज्येन "स्पष्टजलं रसीलापर्वताश्च अमूल्यं सम्पत्तिः" इति अवधारणां गभीररूपेण कार्यान्वितं, पर्यावरणसंसाधनानाम् रक्षणाय महत् महत्त्वं ददाति, अभियोजककार्यस्य समन्वयं करोति, पारिस्थितिकीसभ्यतायाः निर्माणस्य सेवां च करोति अग्रिमे चरणे लिलिंग-नगरस्य अभियोजकालयः निष्पादनानां विपरीतसंयोजनकार्यं कर्तुं पारिस्थितिकपुनर्स्थापनक्षतिपूर्तितन्त्रं सक्रियरूपेण कार्यान्वयिष्यति, दण्डस्य शिक्षायाश्च संयोजनस्य सिद्धान्तं कार्यान्वयिष्यति, पारिस्थितिकपर्यावरणसंसाधनानाम् रक्षणार्थं च अभियोजकशक्तिं योगदानं करिष्यति।