समाचारं

व्यावसायिकतायाः उत्साहस्य च उपयोगं कृत्वा विचारणीयानि सेवानि प्रदातुं शक्नुवन्ति ये जनानां चिन्तानां सम्बोधनं कुर्वन्ति - shaoxing china unicom smart home engineer इत्यस्य zhang chun इत्यस्य स्मृतौ

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेजियांग-प्रान्तस्य शाओक्सिङ्ग-नगरे चीन-यूनिकॉम-स्मार्ट-होम्-इञ्जिनीयरः अस्ति यस्य नाम झाङ्ग-चुन्-इत्यस्य दैनिकं कार्यं न केवलं संजालेन सह सम्बद्धं कर्तुं, अपितु महत्त्वपूर्णं यत्, तस्य व्यावसायिककौशलस्य माध्यमेन संजालस्य उपयोगं कुर्वन् उपयोक्तारः येषां विविधानां समस्यानां समाधानं कुर्वन्ति तथा उत्साहपूर्णसेवा।एतादृशी समस्या यथार्थतया साक्षात्करोति "ग्राहकानाम् पूर्णसन्तुष्टेः आदानप्रदानार्थं मम शतगुणप्रयत्नानाम् उपयोगं कुर्वन्तु।"
झाङ्ग चुन् जानाति यत् अनेकेषां उपयोक्तृणां कृते अन्तर्जालः न केवलं विश्वेन सह सम्बद्धतां प्राप्तुं साधनं, अपितु दैनन्दिनजीवनस्य अनिवार्यः भागः अपि अस्ति । अतः सः गृहे ब्रॉडबैण्ड् समस्याभिः सह निवारणं करोति वा स्मार्ट-यन्त्राणां उपयोगेन उपयोक्तृभ्यः समस्यानां समाधानार्थं साहाय्यं करोति वा, सः सर्वदा यथाशीघ्रं दृश्यं प्राप्तुं शक्नोति, स्वस्य व्यावसायिककौशलस्य उपयोगेन समस्यानिवारणं कर्तुं उपयोक्तृणां ऑनलाइन-जीवनं सामान्यं कर्तुं च शक्नोति तस्य सेवाः तत्रैव न स्थगयन्ति सः प्रायः ग्राहकैः सह सक्रियरूपेण संवादं करोति यत् तेषां आवश्यकताः अवगन्तुं शक्नोति तथा च स्मार्टगृहजीवनं अधिकं सुलभं आरामदायकं च कर्तुं अनुकूलितसमाधानं प्रदाति।
अनेकेषां वृद्धानां कृते अन्तर्जालज्ञानं तुल्यकालिकरूपेण अज्ञातं भवति, यत् निःसंदेहं तेषां डिजिटलजीवनेन आनयितस्य सुविधायाः, विनोदस्य च आनन्दं सीमितं करोति एतत् अन्तरं पूरयितुं वृद्धानां जीवनस्य गुणवत्तां च सुधारयितुम् झाङ्ग चुन् लक्षितसेवाः प्रदाति दादी वाङ्गं उदाहरणरूपेण गृहीत्वा सा अन्तर्जालमाध्यमेन गृहे एव विडियो-कॉल, ऑनलाइन-शॉपिङ्ग् इत्यादीनां मूलभूत-सञ्चालनानां साक्षात्कारं कर्तुं साहाय्यं कृतवती प्रथमं वयं तस्याः विशिष्टानि आवश्यकतानि, अङ्कीयजीवने कष्टानि च ज्ञातवन्तः । तस्याः सर्वाधिकं चिन्ता अस्ति यत् अन्तर्जालस्य उपयोगः कथं सुरक्षितरूपेण विडियो-कॉलं कर्तुं शक्नोति येन सा स्वस्य दूरस्थपरिवारस्य सदस्यैः सह सम्पर्कं कर्तुं शक्नोति; एतेषां आवश्यकतानां प्रतिक्रियारूपेण झाङ्ग चुन् इत्यनेन दादी वाङ्ग इत्यस्मै ऑनलाइन-धोखाधडस्य जोखिमाः विस्तरेण व्याख्याताः, तस्याः खातेः सुरक्षां रक्षितुं दृढं गुप्तशब्दं कथं सेट् कर्तव्यम् इति च शिक्षयति स्म दादी वाङ्गं पदे पदे शिक्षयन्तु यत् स्मार्टफोनस्य उपयोगः विडियो-कॉल-करणाय कथं भवति, यत्र सम्पर्क-संयोजनं, काल-प्रारम्भः, सरल-सञ्चालन-समायोजनं (यथा वॉल्यूम-नियन्त्रणं, स्क्रीन-स्विचिंग् इत्यादयः) कथं करणीयः इति च सन्ति दादी वाङ्गः स्वेन ज्ञातसामग्रीषु निपुणतां प्राप्तुं शक्नोति इति सुनिश्चित्य सा प्रायः काले काले तया सह व्यावहारिकव्यायामान् करोति ।
झाङ्ग चुन् इत्यस्य कथा केवलं अनेकेषां चीन-यूनिकॉम-स्मार्ट-होम्-इञ्जिनीयरानाम् एकं उदाहरणम् अस्ति ये “स्वस्य परितः सद्कार्यं कृत्वा जनानां चिन्तानां परिचर्या” इति अवधारणायाः अभ्यासार्थं स्वस्य वास्तविकक्रियाणां उपयोगं कुर्वन्ति आगामिषु दिनेषु वयं अपेक्षामहे यत् झाङ्ग चुनः निरन्तरं प्रकाशयिष्यति तथा च अधिकाधिकप्रयोक्तृभ्यः प्रौद्योगिक्याः सुविधां जीवनस्य उष्णतां च आनयिष्यति। तस्मिन् एव काले अस्माकं विश्वासः अस्ति यत् अधिकाधिकाः अभियंताः झाङ्ग चुन् इत्यादयः स्वप्रतिभायाः उत्साहस्य च उपयोगं कृत्वा स्मार्ट-गृह-उद्योगस्य विकासे योगदानं दास्यन्ति |. (xianning news network) ९.
प्रतिवेदन/प्रतिक्रिया