समाचारं

मोब्वोइ इत्यनेन आधिकारिकतया शङ्घाई-चलच्चित्र-दूरदर्शन-उद्यानेन सह साझेदारी घोषिता यत् 3-सेकेण्ड्-एआइ-ध्वनिक्लोनिङ्ग-प्रौद्योगिक्याः उपयोगेन ip-इत्येतत् नूतनं जीवनं दत्तम्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने, मोब्वोई (02438.hk) शङ्घाई चलचित्र-दूरदर्शन-उद्यानेन (chedun चलच्चित्र-दूरदर्शन-आधारः) सह संयुक्तरूपेण एकं विमर्शपूर्णं अन्तरक्रियाशीलं क्रीडां "dndun adventures" निर्मातुं तथा सांस्कृतिकपर्यटन-उद्योगं सशक्तं कर्तुं एआइ-इत्यस्य उपयोगं कर्तुं रणनीतिक-सहकार्यं प्राप्तवान्
अस्मिन् सहकार्ये मोब्वोई मुख्यतया एआइ डबिंग्-उपकरणस्य उपयोगं करोति "मैजिक-ध्वनि-कार्यशाला" इति क्रीडायां नायकानां डण्डन्-डागो-योः कृते विशेषता-डबिंग्-निर्माणार्थं एतत् विश्वस्य प्रमुखस्य ३-सेकेण्ड्-ए.आइ अद्वितीय स्वर। वर्तमान समये "magic sound workshop" इत्यनेन पूर्वमेव एकेन क्लिकेण व्यक्तिगतं स्वरं निर्मातुं शक्यते केवलं इष्टं श्रव्यं संश्लेषयितुं पाठं प्रविष्टं कुर्वन्तु ।
मोब्वोई एकः कृत्रिमबुद्धिकम्पनी अस्ति यस्य मूलभूतं जननात्मकं एआइ तथा ध्वनिपरस्परक्रिया अस्ति एषा विश्वस्य अनेकदेशेभ्यः क्षेत्रेभ्यः च एआइ बुद्धिमान् हार्डवेयर, एआइ सर्वकारस्य उद्यमसेवाः, एआइजीसी उत्पादाः च निर्मातृणां कृते प्रदाति mobvoi इत्यस्य उद्योगस्य अग्रणी ai आधारभूतसंरचनाक्षमता, अत्याधुनिकं सामान्य-उद्देश्य-बृहत् मॉडलं "sequence monkey" अस्ति, तथा च अनुकूलन-एल्गोरिदम् प्रौद्योगिकी-मॉड्यूलस्य धनं वर्तते यत् ऊर्ध्वाधरक्षेत्रेषु सॉफ्टवेयरं हार्डवेयरं च संयोजयति सामग्रीनिर्मातारः, उद्यमाः, उपभोक्तारः च कम्पनीनां त्रयः भिन्नाः समूहाः सन्ति ।
सामग्रीनिर्मातृप्रयोक्तृणां कृते, mobvoi aigc मार्गेण सामग्रीनिर्माणं सशक्तं कर्तुं प्रतिबद्धः अस्ति वर्तमानकाले, एआइ डबिंगसहायकः "moyin workshop" (विदेशीयसंस्करणं "dupdub"), ai डिजिटलक्लोन् " wonderful yuan" सहितं समृद्धं aigc copilot उत्पादमैट्रिक्सं निर्मितवान् अस्ति । , yuanchuangdao, एकः ai लघु-वीडियो-जनन-मञ्चः यः "एकेन क्लिक्-सहितं चलच्चित्रं निर्मातुम्" शक्नोति, इत्यादि, निर्मातृभ्यः कुशल-सामग्री-जनन-प्राप्त्यर्थं सशक्तं कर्तुं एक-विराम-सामग्री-निर्माण-मञ्चं निर्माति
शङ्घाई-चलच्चित्र-दूरदर्शन-उद्यानम् (चेडुन्-चलच्चित्र-दूरदर्शन-आधारः इति अपि ज्ञायते) चीनदेशस्य शीर्षदश-चलच्चित्र-दूरदर्शन-आधारेषु अन्यतमः अस्ति तथा च एतत् चलच्चित्र-दूरदर्शन-शूटिंग्, पर्यटनं च एकीकृत्य अस्ति तथा सांस्कृतिकसञ्चारः १९३० तमे दशके नानजिङ्ग्-नगरे, यूरोपीय-शैल्याः प्राङ्गणं, झेजियांग-रोड्-स्टील-सेतुः, चर्चः, शान्तिचतुष्कोणः, टाइम्-एवेन्यु-इत्यादीनां दर्शनीयस्थलानां च स्थापना अभवत् , वस्त्रगोदाम, प्रोप्स् गोदाम, दृश्यकारखानम् च। १९९९ तमे वर्षात् ४३० तः अधिकाः चलच्चित्राः ९८० तः अधिकाः टीवी-श्रृङ्खलाः च चलच्चित्रं कृतवन्तः, यथा "कुङ्ग फू", "लस्ट, कैउशन", "न्यू शाङ्घाई बीच", "द ग्रेट् काउज आफ् पार्टी बिल्डिंग", "१९२१", " वर्षायां प्रेम", "मार्गं दृष्ट्वा", "पुष्पाणि", "वायुः अनुसरणकर्ता", "अन्धकाररात्रिः प्रदोषश्च" इत्यादयः। सम्प्रति, शङ्घाई चलचित्रं दूरदर्शन उद्यानं च सांस्कृतिकं पर्यटनं च पारिस्थितिक-उत्पाद-व्यवस्थां स्थापयितुं दृष्ट्या आरभ्यते, "ipai planet park" इति रूपेण स्वं स्थापयति, ब्राण्डस्य स्वस्य चलच्चित्र-दूरदर्शन-जीनयोः उपरि अवलम्ब्य, नूतनं "चलच्चित्रं दूरदर्शनं च +" अन्वेषयति । सांस्कृतिकं पर्यटनं च पारिस्थितिकीविज्ञानं, तथा च "चलच्चित्रं दूरदर्शनं च + प्रदर्शनकला" , "चलच्चित्रं दूरदर्शनं च + अनुसन्धानं", "चलच्चित्रं दूरदर्शनं च + लाल आईपी", "चलच्चित्रं दूरदर्शनं च + महोत्सवः" तथा "चलच्चित्रं दूरदर्शनं च + जीवनशैली" च निर्मातुं प्रयत्नः। , एकं अद्वितीयं सांस्कृतिकपर्यटनउत्पादमात्रिकं निर्माय।
मोब्वोइ इत्यस्य शक्तिशालिनः एआइ प्रौद्योगिक्याः समर्थनेन तथा च शङ्घाई फिल्म् एण्ड् टेलिविजन पार्कस्य उत्कृष्टानां आईपी-आकार-क्षमतानां समर्थनेन,"डण्डुनस्य साहसिकाः" ।ip चित्रम्"दुन्दुन्" तथा "बृहत् हंस" ।आश्चर्यजनक रूप। एतत् वास्तविकभौगोलिकस्थानस्य आधारेण भवतिविसर्जनशील माता-पिता-बाल-बहिः वास्तविक-जीवनस्य साहसिक-क्रीडा, अयं उद्यानः विभिन्नवास्तुशैल्याः आधारेण अनेकेषु प्रमुखयुगखण्डेषु विभक्तः अस्ति । साहसिककार्यस्य, विगुप्तीकरणस्य च माध्यमेन खिलाडयः कालस्य अन्तरिक्षस्य च यात्रां कर्तुं शक्नुवन्ति, विभिन्नयुगानां शङ्घाईशैल्याः प्रशंसाम् कर्तुं शक्नुवन्ति, उद्यानस्य बहुविश्वं च निर्मातुं शक्नुवन्ति
डण्डन्, हंस च अधिकं सजीवं कर्तुं तेभ्यः विशिष्टध्वनिं दातुं अपि अनिवार्यः भागः अस्ति । "magic sound workshop" इति विश्वस्य प्रमुखः एकस्थानीयः ai सॉफ्टवेयरः अस्ति यः प्रतिलिपिलेखनस्य, डबिंग्, सम्पादनस्य च सम्पूर्णं प्रक्रियां एकीकृत्य अस्य देशे विदेशे च ८ मिलियनतः अधिकाः पञ्जीकृताः सदस्याः सन्ति, तथा च ६००,००० तः अधिकाः भुगतानकर्ताः सदस्याः सन्ति मैजिक साउण्ड् वर्कशॉप् इत्यत्र सहस्राणि एआइ ध्वनयः, सर्वाणि बोलीः बहुभाषा च सन्ति, तथा च विविधशैल्याः सन्ति ।(ध्वनिभण्डारे "डण्डुन" "बिग् गूस्" इत्येतयोः ip-ध्वनयः प्रक्षेपिताः सन्ति)। तदतिरिक्तं "जादूध्वनिकार्यशाला" अपि अस्ति...मूल सटीक ट्यूनिङ्ग मञ्चः "ध्वनिशब्द सम्पादकः", तथा च ध्वनिसन्धानं, ध्वनिक्लोनिङ्गं, जननात्मकं टीटीएस "पिंच ध्वनि" इत्यादीनि निर्माणविधयः च समाविष्टाः बहुविधाः निर्माणविधयः अस्य आधारेण "जादूध्वनिकार्यशाला" अतिवास्तविकभाषणसंश्लेषणप्रौद्योगिकीम् अपि योजयति, यत् एकेन क्लिकेण व्यक्तिगतस्वरस्य निर्माणं कर्तुं शक्नोति ।
मोब्वोई सदैव पारिस्थितिकीतन्त्रस्य विन्यासस्य पालनम् अकरोत्, अपस्ट्रीम-डाउनस्ट्रीम-साझेदारैः सह निकटतया सम्बद्धः अस्ति, तथा च उद्योगस्य प्रमुखवैश्विकप्रौद्योगिकीकम्पनीभिः सह निकटसहकारसम्बन्धं स्थापितवान् यथा गूगल, हुवावे क्लाउड्, टेन्सेन्ट् क्लाउड्, क्वालकॉम् च शङ्घाई-चलच्चित्र-दूरदर्शन-उद्यानेन सह एषः सम्बद्धता न केवलं उद्योगस्य दृश्यं बहु समृद्धं करोति, अपितु एआइ-प्रौद्योगिक्याः अनुप्रयोगाय अनेकानि नवीनसंभावनानि अपि आनयति भविष्ये मोब्वोई शङ्घाई-चलच्चित्र-दूरदर्शन-उद्यानेन सह सहकार्यं निरन्तरं करिष्यति यत् उद्योगस्य भविष्यस्य संयुक्तरूपेण अन्वेषणार्थं अनुसन्धानं, सांस्कृतिकपर्यटनं, व्यक्तिगतविसर्जनात्मक-एआइ-अनुभवम् इत्यादिषु पक्षेषु प्रयत्नाः निरन्तरं करिष्यन्ति |.
प्रतिवेदन/प्रतिक्रिया