समाचारं

एकस्मिन् मासे ३ बृहत् एलएनजी-जहाजान् वितरन् शङ्घाई-जहाजनिर्माण-कम्पनी राष्ट्रिय-दिवसस्य श्रद्धांजलिरूपेण मम देशस्य औद्योगिक-इतिहासस्य अभिलेखं स्थापयति |

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीय-नौका-कम्पनयः कतार-देशस्य उच्च-प्रोफाइल-“शत-जहाज-परियोजने” अपरं सफलतां प्राप्तवन्तः । ३० सितम्बर् दिनाङ्के चीनराज्यस्य जहाजनिर्माणनिगमस्य सहायककम्पनी हुडोङ्ग-झोन्घुआ जहाजनिर्माण (समूह) कम्पनी लिमिटेड् इत्यनेन "कतारशतजहाजनिर्माणयोजना-कतार उत्तरी गैसक्षेत्रस्य" कृते १७४,००० घनमीटर् विशालं तरलीकृतप्राकृतिकगैस (lng) वाहकं निर्मितम् विस्तारजहाजक्रयणपरियोजना" द्वितीयक्रमाङ्कस्य जहाजः "उम्म अल-ग्वा इरिना" इति समयात् सार्धद्वयमासपूर्वं सम्पन्नं कृत्वा वितरणार्थं हस्ताक्षरं कृतम् । इदं तृतीयं बृहत् एलएनजी-जहाजं सितम्बरमासे वितरितम् अस्ति, यत् मम देशस्य जहाजनिर्माण-इतिहासस्य नूतनं अभिलेखं स्थापयति, चीन-जनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे श्रद्धांजलिः च |.
उल्लेखनीयं यत् मूल-अभिलेखः हुडोङ्ग-झोङ्गहुआ-संस्थायाः अपि आसीत् - अस्मिन् वर्षे मे-मासे कम्पनी एकस्मिन् मासे द्वौ बृहत् एलएनजी-जहाजौ वितरितवती
अयं सेप्टेम्बरमासः हुडोङ्ग-चीन-देशयोः फलानां कटनी-ऋतुः इति वक्तुं शक्यते । ९ सितम्बर् दिनाङ्के ते आधिकारिकतया २७१,००० घनमीटर् क्षमतया विश्वस्य षट् बृहत्तमानां अति-बृहत् एलएनजी-वाहकानां निर्माण-अनुबन्धं कृतवन्तः, तस्मात् "शत-जहाज-योजनायाः" अन्तर्गतं कुलम् २४ अति-बृहत्-एलएनजी-वाहक-आदेशान् गृहीत्वा स्थापनां कृतवन्तः अस्मिन् क्षेत्रे वैश्विकनवाचारस्य नेता। तस्मिन् एव काले कम्पनी एकस्मिन् मासे कुलम् ५ जहाजानि सम्पन्नवती, वितरितवती च, यत्र ३ बृहत् एलएनजी जहाजाः १ २४,००० टीईयू अतिबृहत् कंटेनरजहाजाः च एकस्मिन् मासे सम्पन्नानां जहाजानां कुलसंख्या २५% इत्यस्य बराबरम् अस्ति वार्षिकयोजनायाः, यः अपि नूतनः अभिलेखः अस्ति . तदतिरिक्तं ते ५ जहाजानां आरम्भः, १ जहाजस्य अडॉकिंग्, १ जहाजस्य डॉकिंग् इत्यादीनि बहुविधं उत्पादननोड् अपि सम्पन्नवन्तः । सम्प्रति हुडोङ्ग-झोङ्गहुआ-नगरे एकस्मिन् समये विभिन्नप्रकारस्य २३ नागरिकजहाजाः निर्माणाधीनाः सन्ति ।
"उम्म अल कुवा इरीना" पञ्चम-पीढीयाः "चांगहेङ्ग-श्रृङ्खला" १७४,००० घनमीटर्-परिमितं विशालं एलएनजी-जहाजं स्वतन्त्रतया हुडोङ्ग-झोंगहुआ-द्वारा विकसितं डिजाइनं च कृतम् अस्ति विशेषतया अनुरूपं भवति, नवीनतम-डिजाइन-अवधारणानां, सर्वोत्तम-तकनीकी-उपकरणानाम्, सशक्ततम-पर्यावरण-संरक्षण-प्रदर्शनस्य, सर्वाधिकं अग्रे-दृष्टि-प्रदर्शितस्य, तथा च हुडोङ्ग-झोङ्गहुआ-महोदयस्य पूर्वस्य एलएनजी-जहाज-डिजाइनस्य सारं एकीकृत्य कुलदीर्घता २९९ मीटर्, ढालितचौड़ाई ४६.४ मीटर्, ढालितगहनता च २६.२५ मीटर् अस्ति, एतत् डबल-स्केग्-रेखाप्रकारस्य नवीनतम-पीढीम् अङ्गीकुर्वति, न्यून-कार्बन-डिजिटल-प्रौद्योगिकीभिः, उपकरणैः च सुसज्जितम् अस्ति अमेरिकनब्यूरो आफ् शिपिङ्ग (abs) तथा चाइना क्लासिफिकेशन सोसाइटी ( ccs) इत्यनेन द्वयजहाजवर्गेण वर्गीकृतम् ।
१० सितम्बर् दिनाङ्के कतारस्य "१००-जहाजनिर्माण" परियोजनायाः प्रथमस्य जहाजस्य नामकरणं कृत्वा केवलं २० दिवसेभ्यः अनन्तरं द्वितीयं जहाजं "उम्म अल-क्वा इरिना" पुनः सम्पन्नम् अभवत् वितरणं आधारशिलाम् अधिकं सुदृढं करिष्यति चीनराज्यजहाजनिर्माणनिगमस्य, हुडोङ्ग-झोंगहुआ, कतारपेट्रोलियमस्य कतारगैसस्य च सहकार्यस्य, तथा च चीनस्य बाजारप्रतिस्पर्धां तथा च बृहत् एलएनजीजहाजानां अनुसंधानविकासस्य, डिजाइनस्य, निर्माणस्य च क्षेत्रे अन्तर्राष्ट्रीयप्रभावं बहुधा वर्धयति।
"उम्म अल-ग्वा इरिना" इत्यस्य निर्माणप्रक्रियायाः कालखण्डे हुडोङ्ग-झोङ्गहुआ पूर्णतया "कुशलगोदीभारः, द्रुतटर्मिनल-आयोगीकरणं, सुव्यवस्थितसमुद्रपरीक्षणप्रक्रियाः च" इत्यादिषु प्रमुखपक्षेषु केन्द्रितः आसीत् तथा च "दक्षतां सुधारयितुम् अनुकूलितुं च दुबला-उत्पादनं सख्तीपूर्वकं कार्यान्वितवान् प्रबन्धनम् "गुणवत्ता" lng जहाजनिर्माणरणनीतिं सुदृढं कर्तुं, डिजिटलनिर्माणं पूर्णतया प्रवर्धयितुं, नवीनप्रौद्योगिकीनां नवीननिर्माणपद्धतीनां च अनुप्रयोगं प्रवर्धयितुं, उच्चतममानकैः कठोरतमैः आवश्यकताभिः च उच्चगुणवत्तायुक्तानां जहाजानां निर्माणार्थं प्रयत्नः कर्तुं च। निर्माणदलस्य प्रयत्नस्य कारणात् प्रथमजहाजस्य तुलने अस्य जहाजस्य गोदीकालः १.५ मासाः न्यूनीकृतः, "चाङ्गहेङ्गश्रृङ्खलायां" प्रथमं एलएनजी-जहाजम् अपि अस्ति यत् "द्वौ-एकस्मिन्" परीक्षणपरीक्षणं प्राप्तवान् . निर्माणदक्षतायां गुणवत्तायां च सुधारं निरन्तरं कुर्वन् हुडोङ्ग-झोंगहुआ इत्यनेन आन्तरिकसुरक्षायाः विषये निकटतया ध्यानं दत्तम् अस्ति तथा च ६० लक्षं कार्यघण्टानां सुरक्षारहितं दुर्घटना अभिलेखं प्राप्तम्, यस्य बहुप्रशंसितं प्रशंसितं च किफाङ्गस्य शीर्षप्रबन्धनेन कृतम् अस्ति
लेखकः सः baoxin, झांग wenhao, झांग यी
पाठ: हे baoxin झांग wenhao झांग यी चित्र: झांग ली संपादक: जू jinghui संपादक: rong bing
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया