समाचारं

समुदायः जलस्य कटावस्य सामनां कुर्वन् अस्ति यतोहि सम्पत्तिप्रबन्धनकम्पनी जलबिलेषु १२०,००० युआन् ऋणी अस्ति मीडिया: सम्पत्तिशुल्कं भ्रान्तिकं खातं न भवितुम् अर्हति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किङ्ग्मैन

अद्यैव ताइझोउ लुकियाओ जलकम्पनी लिमिटेड् द्वारा जारीकृता "बकाया जलविच्छेदस्य सूचना" लोङ्गहु लिजिंग समुदायस्य प्रवेशद्वारे, टोंग्यु स्ट्रीट्, लुकियाओ मण्डलस्य, ताइझोउ सिटी, झेजियांग प्रान्तस्य द्वारे स्थापिता, येन निवासिनः तत् पश्यन्ति, चर्चां च कुर्वन्ति .

सूचनायां ज्ञायते यत् लोङ्गहु लिजिंग् समुदायस्य जलबिलेषु १२०,००० युआन् अधिकं ऋणं वर्तते यदि सः निरन्तरं भुक्तिं न करोति तर्हि ताइझोउ लुकियाओ जलकम्पनी लिमिटेड ९ अक्टोबर् दिनाङ्के सम्पूर्णसमुदायस्य जलप्रदायं स्थगयिष्यति। सूचनायां उक्तं यत् वुहुआ प्रॉपर्टी कम्पनी इत्यनेन ऋणं बहुवारं दातुं आग्रहः कृतः, परन्तु अद्यापि न दत्तम्। (द पेपर न्यूज इत्यस्य अनुसारं २९ सितम्बर् दिनाङ्के)

सूचना

जलविच्छेदस्य समस्या निवासिनः दैनन्दिनजीवनेन, कल्याणेन च प्रत्यक्षतया सम्बद्धा अस्ति । सम्पूर्णसमुदायस्य सहसा जलस्य कटौतीसूचना प्राप्ता, यत् वास्तवतः तेषां निवासिनः कृते अप्रत्याशितम् आसीत् ये समये एव जलस्य बिलानि अदान्ति स्म । कारणम् अतीव सरलम् अस्ति यत् समुदायस्य जलबिलानि प्रायः सम्पत्तिप्रबन्धनकम्पनीद्वारा एकत्रितानि भवन्ति ततः जलकम्पनीयाः कृते स्थानान्तरितानि भवन्ति तथापि सम्पत्तिप्रबन्धनकम्पनीयाः अनुसारं सम्पत्तिप्रबन्धनकम्पनी जलस्य बिलम् अददात् कम्पनी यतोहि समुदायस्य निवासिनः पूर्णतया न दत्तवन्तः। तदतिरिक्तं सम्पत्तिस्थाने सञ्चितजलबिलानां समये एव परिशोधनं न कृत्वा, पूर्वं अशान्तं भुक्तिं च कृत्वा, अन्ततः कुलबकाया १२०,००० युआन् यावत् अभवत् ऋणस्य राशिः अल्पा नास्ति, येन समस्यायाः गम्भीरता असाधारणी इति ज्ञायते ।

अवश्यं, सम्बन्धितपक्षानाम् अनुसारं सम्पत्तिप्रबन्धनकम्पनी जानी-बुझकर बकाया नास्ति, परन्तु पूंजी-कारोबारस्य कष्टानि अनुभवन्ति केचन स्वामिनः सम्पत्तिशुल्केन सह बकायाः ​​सन्ति, तथा च वर्धमानश्रम-सामग्री-व्यय-आदिकारकैः कम्पनी बकाया अस्ति जीवनयापनं कर्तुं असमर्थः। यतः केचन ध्वस्तगृहाणि सम्पत्तिशुल्कं दातुं न अस्वीकृतवन्तः, तेषां कृते पश्चिमभित्तिं दातुं पूर्वभित्तिं ध्वस्तं कर्तव्यम् आसीत्, तेषां उपयोगाय जलबिलानां मार्गान्तरणं विना अन्यः विकल्पः नासीत् केषाञ्चन स्वामिनः पूर्वनिर्धारितव्यवहारः न केवलं सम्पत्तिस्य सामान्यसञ्चालनं प्रभावितं करोति, अपितु अन्येषां स्वामिनः हितं परोक्षरूपेण अपि प्रभावितं करोति । अत्र इदमपि योजयितव्यं यत् सम्पत्तिशुल्कं समुदायस्य सामान्यसञ्चालनाय धनस्य महत्त्वपूर्णः स्रोतः भवति, सम्पत्तिशुल्कं समये दातुं स्वामिनः दायित्वम् अस्ति एतेन न केवलं समुदायस्य संचालनस्य सुविधा भवति, अपितु मम अपि सुविधा भवति ।

एषा घटना खलु वर्तमानकाले केषाञ्चन सम्पत्तिकम्पनीनां सामान्यकठिनतां प्रतिबिम्बयति । राजस्वव्यययोः असन्तुलनेन धनस्य अभावः, परिचालनकठिनता च भवति । परन्तु सम्पत्तिव्यवस्थापनं कियत् अपि कठिनं भवतु, स्वस्य परिचालनकठिनताः समुदायस्य सर्वेभ्यः निवासिभ्यः न प्रसारितव्याः । समुदायस्य प्रबन्धनसेवाप्रदाता इति नाम्ना सम्पत्तिप्रबन्धनकम्पनीयाः दायित्वं भवति यत् सः समुदायस्य निवासिनः मूलभूतजीवनस्य आवश्यकताः सुनिश्चितं करोतु एषः एव प्राथमिकः विषयः अस्ति तथा च कोऽपि बहाना न कर्तव्यः।

सारतः सम्पत्तिप्रबन्धने अद्यापि केचन लूपहोल्स् सन्ति । उपयोगिताबिलेषु अपराधस्य पुनः पुनः प्रसङ्गा: धनस्य सम्पत्तिप्रबन्धनस्य शुल्कस्य च भुगतानस्य प्रभावी योजनायाः पर्यवेक्षणस्य च अभावं सूचयन्ति। यदि अल्पसंख्याकाः स्वामिनः सम्पत्तिशुल्कं न ददति तर्हि ते केवलं समस्यायाः सक्रियरूपेण समाधानं कर्तुं न प्रयतन्ते तर्हि ते बकायाः ​​आधारेण अन्यशुल्कं न ददति, येन लघुविषयाणि बृहत्तराणि बृहत्तराणि च कथं विस्फोटयन्ति एतादृशी प्रबन्धनप्रभावशीलता प्रत्ययप्रदः भवितुम् अर्हति वा ? सम्पत्तिप्रबन्धनेन समुदायस्य सामान्यसञ्चालनं सुनिश्चितं कर्तव्यं, सुदृढवित्तीयप्रबन्धनव्यवस्थां स्थापयितव्या, तथा च सुनिश्चितं कर्तव्यं यत् एकत्रितं शुल्कं सम्बन्धितविभागेभ्यः समये पूर्णराशिं च दातुं शक्यते अस्मिन् बिन्दौ युक्त्या कर्तुं कोऽपि स्थानं नास्ति।

एतत् अन्यस्मिन् प्रश्ने अपि विस्तृतं भवति - जलशुल्कस्य इच्छानुसारं दुरुपयोगः कर्तुं शक्यते वा ? अस्याः घटनायाः कारणात् सम्पत्तिस्य धनस्य अनुचितप्रयोगः प्रकाशितः । सम्पत्तिप्रबन्धनकम्पनीनां परिचालनस्थितिः व्ययप्रयोगः च अन्धः नास्ति, तेषां कठोरतरपरिवेक्षणस्य प्रबन्धनस्य च अधीनता भवितुमर्हति येन एतादृशाः घटनाः न भवन्ति। भवेत् तत् सुष्ठु सम्पत्तिनिरीक्षणव्यवस्थां स्थापयितुं, सम्पत्तिकम्पनीनां दैनिकपरिवेक्षणं मूल्याङ्कनं च सुदृढं करणं, अथवा नियमानाम् उल्लङ्घनं कुर्वतीषु सम्पत्तिकम्पनीषु कठोरदण्डं दातुं, उद्देश्यं सामुदायिकजनसेवाः अधिकस्थिराः विश्वसनीयाः च कर्तुं भवति।