समाचारं

"स्विंगिंग् ब्रिज" इत्यत्र क्रीडन् एकः पर्यटकः पतितः, नवम-उपाधि-विकलाङ्गः च अभवत् ।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० सितम्बर् दिनाङ्के सर्वोच्चजनन्यायालयेन वर्तमानपर्यटनबाजारे नित्यविवादानाम् विशिष्टस्थित्याधारितपर्यटनविवादानाम् पञ्च विशिष्टप्रकरणाः प्रकाशिताः तेषु "झू मौक्सिन् विरुद्ध ए पर्यटनकम्पन्योः दायित्वविवादप्रकरणं सुरक्षागारण्टीदायित्वस्य उल्लङ्घनस्य" इति " ध्यानं अर्हति ।

२०२० तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के झू मौक्सिन् एकस्मात् यात्राकम्पनीतः टिकटं क्रीतवान्, तस्मिन् दिने "स्विंग् ब्रिज" परियोजनायां भागं गृहीतवान् । परियोजनायाः कालखण्डे एकस्याः पर्यटनकम्पन्योः कर्मचारी सेतुस्य स्तम्भं कम्पितवान्, ततः झू मौक्सिन् स्विंग् सेतुतः पतित्वा घातितः अभवत् । चिकित्सालये झू मौक्सिन् इत्यस्य वामह्यूमरल कण्डिलस्य क्षीणः अन्तरकण्डिलभङ्गः इति निदानं कृत्वा कुलम् १३ दिवसान् यावत् चिकित्सालये निक्षिप्तः पहिचानस्य अनन्तरं झू मौक्सिन् इत्यस्य चोटस्य, परिणामस्य च मूल्याङ्कनं नवस्तरस्य विकलांगता इति कृतम् । झू मौक्सिन् इत्यनेन जनन्यायालये मुकदमा दाखिलः, यत्र यात्राकम्पनीं चिकित्साव्ययस्य अन्येषां आर्थिकहानिः च क्षतिपूर्तिं कर्तुं आदेशं दातुं अनुरोधं कृतवान् ।

फुजियान् प्रान्तस्य डोङ्गशान् काउण्टी जनन्यायालयेन प्रथमे क्रमे उक्तं यत् अस्मिन् प्रकरणे सम्बद्धा "स्विंगिंग् ब्रिज" परियोजना खतरनाका अस्ति, तथा च "स्विंगिंग् सेतुस्य" प्रबन्धकत्वेन पर्यटनकम्पनीयाः सुरक्षा आश्वासनस्य उच्चस्तरः अस्ति इति परियोजनाप्रतिभागिनां प्रति दायित्वं तेषां कृते सम्बद्धानां परियोजनानां जोखिमानां पूर्णतया आकलनं करणीयम् अपि च स्वस्य सुरक्षायाः कृते उच्चतरं परिचर्यायाः कर्तव्यं भवितुमर्हति। यद्यपि पर्यटनकम्पनी परियोजनायाः खतराणां स्मरणार्थं चेतावनीचिह्नानि स्थापितवती, तथा च पतनं, क्षतविक्षततां च निवारयितुं मृदुरबरं वेष्टयितुं इत्यादीनि सुरक्षापरिहारं कृतवती, तथापि अद्यापि प्रतिभागिनां कम्पनीकर्मचारिणां कृते पर्याप्तं प्रभावी च सुरक्षारक्षणं न दत्तवती सेतुपट्टिकायाः ​​अतिशयेन कम्पनस्य प्राथमिकदायित्वं वहितव्यम्। नागरिकाचरणस्य पूर्णक्षमतायुक्तः व्यक्तिः इति नाम्ना झू मौक्सिन् स्वस्य सुरक्षायाः कृते आवश्यकं परिचर्यायां असफलः अभवत्, दुर्घटनायाः अपि दोषी आसीत्, गौणदायित्वं च वहितुं अर्हति

व्यापकविचारानन्तरं न्यायालयेन निर्धारितं यत् प्रकरणे सम्बद्धस्य दुर्घटनायाः ८०% उत्तरदायित्वं यात्राकम्पनी वहतु, प्रकरणे सम्बद्धस्य दुर्घटनायाः २०% उत्तरदायित्वं च झू मौक्सिन् वहतु इति निर्णयः कृतः कुल २९९,७५४.३४ युआन् आर्थिकहानिः झू मौक्सिन् इत्यस्य क्षतिपूर्तिं कर्तव्यम् । निर्णयस्य घोषणायाः अनन्तरं झू मौक्सिन्, एकः यात्राकम्पनी च उभौ अपीलं कृतवन्तौ । द्वितीयः प्रकरणः मूलनिर्णयस्य समर्थनं कृतवान् ।

रेड स्टार न्यूज रिपोर्टर क्यू बियाओ