2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मोबाईल-बुद्धि-युगे मोबाईल-फोनात् आरभ्य घड़ी-चक्षुषः अपि सर्वं बुद्धि-लेबलं दत्तं भवति । किं रोचकं यत् यदा मोबाईल-फोनाः प्रथम-टर्मिनल्-रूपेण स्थापिताः भवन्ति तदा सर्वदा नूतनानि टर्मिनल्-यन्त्राणि सन्ति ये मोबाईल्-फोन्-स्थानस्य आव्हानं कर्तुम् इच्छन्ति |. यथा, चक्षुः, एआइ-आशीर्वादेन, यद्यपि अद्यापि परिपक्वं विपण्य-उन्मुखं उत्पादं नास्ति, तथापि ते एआइ-युगे प्रथमं टर्मिनल् भवितुम् उद्घोषयन्ति एव
चक्षुषः पूर्वं स्मार्टघटिकानां उद्भवेन मोबाईलफोनस्य स्थाने कार्यं कर्तुं नारा अपि प्रवर्तते स्म, तदतिरिक्तं केचन निर्मातारः पूर्वमेव अत्यल्पपर्दे समस्यायाः समाधानार्थं स्क्रीन-प्रोजेक्टिङ्ग-स्मार्टघटिकानां विकासं कृतवन्तः
१९८० तमे दशके स्मार्टघटिकानां प्रथमपीढीयाः जन्म अभवत्, अस्याः शताब्दस्य द्वितीयदशके एव तीव्रविकासस्य आरम्भः अभवत् विगतदशकेषु वा स्मार्टघटिकानां कार्यक्षमतायाः, सामग्रीनां, बैटरीजीवनस्य च दृष्ट्या गुणात्मकं कूर्दनं कृतम् अस्ति । लघुपर्देभ्यः आरभ्य बृहत्पर्देभ्यः, दिने एकवारं चार्जिंग् करणात् आरभ्य सप्ताहाधिकं यावत् बैटरीजीवनं यावत्, व्यायामस्य अभिलेखनात् रक्तस्य प्राणवायुः, रक्तचापः, निद्रानिरीक्षणं च यावत्, अनेके ब्राण्ड्-संस्थाः अपि स्वकीयाः पारिस्थितिकीतन्त्राणि स्थापितवन्तः
टर्मिनलस्य उपरितनसीमा विपण्यनेतुः उपरि निर्भरं भवति । स्मार्टवॉच उद्योगे निरपेक्षं प्रथमक्रमाङ्कस्य रूपेण एप्पल् डिजाइन, अन्तरक्रिया, स्वास्थ्यनिरीक्षणम् इत्यादिषु पक्षेषु नवीनानाम् अनुभवान् प्रदाति । परन्तु एप्पल् वॉच् इत्यस्य वर्तमानप्रदर्शनेन न्याय्यं चेत् स्मार्टघटिकाः न केवलं मोबाईलफोनस्य स्थाने दूराः सन्ति, अपितु ते अद्यापि मोबाईलफोनस्य उपसाधनानाम् लेबलात् मुक्ताः न अभवन् "सुन्दरः अल्पः अपव्ययः" इति शीर्षकं न निष्कासितम् कालः ।
परन्तु अस्य अर्थः न भवति यत् स्मार्टघटिकाः असफलाः उत्पादाः सन्ति प्रायः २० कोटि यूनिट् इत्यस्य वार्षिकविक्रयः उपभोक्तृणां एषा माङ्गलिका अस्ति इति सिद्धयितुं पर्याप्तम्। एप्पल् इत्यस्य अतिरिक्तं हुवावे, शाओमी, ओप्पो, विवो इत्यादयः घरेलुनिर्मातारः अपि स्मार्टघटिकासु स्वस्य विन्यासं निवेशं च त्वरयन्ति भारतादिषु उदयमानविपण्येषु माङ्गल्याः विस्तारेण अद्यापि उद्योगस्य क्षमता ऊर्ध्वमार्गे एव अस्ति ।
“अधुना स्मार्टघटिकानां स्वकीयं स्थितिनिर्धारणं लक्ष्यसमूहं च अन्वेष्टुम् आवश्यकम्” इति स्मार्टघटिकानां ब्राण्डस्य विकासकः tmtpost media app इत्यस्मै अवदत् “क्रीडायां स्वास्थ्ये च जनानां ध्यानं स्मार्टघटिकानां विक्रयणस्य प्रवर्धनार्थं प्रमुखं चालकशक्तिः अस्ति to do मुख्यं तु अधिकसटीकं स्वास्थ्यनिरीक्षणदत्तांशं प्रदातुं ध्यानं दत्तुं, न तु मोबाईलफोनस्य ‘प्रतिलिपिकरणं’ कर्तुं केन्द्रीक्रियते।”
२०१४ तमे वर्षे एप्पल्-घटिकायाः विमोचनेन एप्पल्-इत्यस्य नूतनानां वर्गानां विस्तारः उद्घाटितः, स्मार्ट-घटिकानां विषये अधिकाः जनाः अपि अवगताः अभवन् । एकं वस्तु मया स्वीकारणीयं यत् एप्पल् सर्वदा सर्वोत्तमः विक्रेता भविष्यति यस्मिन् उद्योगे पूर्वं उष्णः आसीत्, तावत् यावत् एप्पल् प्रासंगिकानि उत्पादनानि विमोचयति तावत् उद्योगस्य मापदण्डः अनिवार्यतया भविष्यति।
techinsights’ वैश्विक स्मार्टवॉच औसतविक्रयमूल्यं (asp) तथा राजस्वपूर्वसूचनाप्रतिवेदनानुसारं प्रथमा apple watch वैश्विकस्मार्टघटिकानां प्रेषणस्य 65.4% भागं स्तब्धं कृतवान्, यद्यपि तस्मिन् वर्षे कुलशिपमेण्ट् केवलं 20.8 मिलियन यूनिट् आसीत् एतेन प्रारम्भिकसफलतायाः कारणात् एप्पल्-कम्पनी मार्केट्-नेतृत्वेन स्थापिता, एतत् पदं तया अग्रिमदशकं यावत् निर्वाहितम् ।
विगतदशवर्षेषु एप्पल् वॉच् इत्यस्य प्रत्येकं पुनरावृत्तिः डिजाइनप्रक्रियायां अद्यतनं आनयत् सम्भवतः नग्ननेत्रेण भेदः कठिनः, परन्तु तस्य पृष्ठतः एप्पल् इत्यस्य नवीनतमः प्रयासः अस्ति एप्पल्-प्रशंसकः अस्मान् अवदत् यत् एप्पल् प्रायः अग्रिम-पीढीयाः प्रक्रियां एप्पल्-घटिकायां आईफोन्-इत्यत्र आनयितुं पूर्वं परीक्षते ।
२०२२ तमे वर्षे एप्पल् वॉच अल्ट्रा इत्यस्य विमोचनेन न केवलं स्मार्टघटिकाः मध्यतः उच्चस्तरीयस्य मोबाईलफोनस्य मूल्यपरिधिं प्रति आनयिष्यन्ति, अपितु टाइटेनियममिश्रधातुशरीरं समृद्धतरघटकं च एप्पल् वॉच् अधिकं व्यावसायिकं करिष्यति तथा च अधिकतया आवश्यकतां पूरयिष्यति बहिः चरमक्रीडाजनाः .
अस्मिन् वर्षे एप्पल् वॉच् इत्यस्य १० वर्षम् अस्ति मया चिन्तितम् यत् एप्पल् इत्येतत् अपेक्षितरूपेण केवलं नियमितं अपडेट् आसीत् प्रारम्भिकमूल्यं २,९९९ युआन् इव अस्ति iphone इति सन्दर्भयन्तु। सरलतया वक्तुं शक्यते यत् एप्पल् वॉच सीरीज १० इत्यस्य मूल उन्नयनबिन्दवः बृहत्तराः, हल्काः, पतलाः च सन्ति । आधिकारिकजालस्थले नूतन-उत्पाद-प्रचार-पृष्ठे एप्पल् एप्पल्-घटिका-श्रृङ्खला-१० इत्यस्य वर्णनार्थं "पतली-विस्फोटक-घटिका" अपि उपयुज्यते ।
कार्यात्मकरूपेण नवनिर्मितेन स्पीकरेन एप्पल् वॉच सीरीज १० सङ्गीतं पोड्कास्ट् च वादयितुं शक्यते । उपयोक्तृणां स्वास्थ्यानुभवं अधिकं वर्धयितुं apple watch series 10 उपयोक्तृभ्यः स्लीप् एपनिया इत्यस्य स्मरणं कर्तुं शक्नोति । परन्तु आधिकारिकपरिचयस्य अनुसारं apple watch s10 इत्यस्य बैटरी जीवनं केवलं प्रायः 18 घण्टाः एव भवति huawei, xiaomi इत्यादीनां ब्राण्ड्-समूहानां कृते एतत् व्याख्यातुं वास्तवमेव कठिनम् अस्ति ।
एप्पल् वॉच अल्ट्रा इत्यस्य विषये नूतनं संस्करणं अपडेट् नास्ति ।
सरलकार्यैः सह मूलस्मार्टघटिकातः आरभ्य समृद्धानुप्रयोगैः सह वर्तमानं उत्पादं तथा क्रीडास्वास्थ्यनिरीक्षणं यावत् एप्पल्घटिकायाः निरन्तरसुधारः अपि सम्पूर्णस्य स्मार्टघटिका-उद्योगस्य प्रगतेः सूक्ष्मविश्वः अस्ति अधुना अधिकाधिकाः जनाः व्यायामं कुर्वन्तः स्मार्टघटिकाः धारयितुं अभ्यस्ताः सन्ति, सुप्तस्य समये घटिकानि न उद्धृत्य च नूतनशक्तियुगस्य आवश्यकतानां पूर्तये तेषां उपयोगः कारस्य कुञ्जीरूपेण अपि कर्तुं शक्यते
तदतिरिक्तं केषुचित् उच्चस्तरीयव्यापारप्रसङ्गेषु अपि स्मार्टघटिकाः सामाजिकोत्पादरूपेण अलङ्काररूपेण च धारयितुं शक्यन्ते । परन्तु सम्प्रति एप्पल्, हुवावे इत्येतयोः मध्ये एव सीमितं भवितुम् अर्हति, येषु एतादृशाः अलङ्कारिकगुणाः सन्ति ।
उच्चस्तरीयविपण्ये स्वस्य लाभानाम् आधारेण एप्पल् इत्यस्य मोबाईलफोन-टैब्लेट्-इत्यादिषु अनेकेषु क्षेत्रेषु निरपेक्षः अधिष्ठाता अस्ति, परन्तु एतत् सर्वाधिकं लाभप्रदं भवितुम् अर्हति, स्मार्ट-घटिका अपि अपवादः नास्ति
दीर्घकालं यावत् विकसितानां मोबाईल-फोनानां, पीसी-इत्यस्य च विपरीतम्, येषु बहवः भागं गृह्णन्ति, तेषु टैब्लेट्-स्मार्ट-घटिका-आदि-उत्पादानाम् विपण्य-भेदः अद्यापि तुल्यकालिकरूपेण गम्भीरः अस्ति तेषु टैब्लेट्-विपण्ये सर्वदा एकः हास्यः अभवत् यत् टैब्लेट् केवलं ipad इत्यादिषु विभक्ताः सन्ति । अहं यस्मात् कारणात् एतत् वदामि तत् अस्ति यत् एप्पल् इत्यनेन एण्ड्रॉयड् टैब्लेट् इत्यनेन सह अन्तरं विस्तारितं, अनुभवः च सर्वथा भिन्नः अस्ति ।
प्रारम्भिकेषु वर्षेषु स्मार्टघटिकासु अपि एतादृशी एव स्थितिः आसीत् । एकतः एप्पल्-घटिकायाः प्रक्षेपणानन्तरं बहवः अनुकरण-ब्राण्ड्-समूहाः विपण्यां प्रादुर्भूताः, अधिकाधिकाः चतुष्कोण-डायलाः अपि प्रादुर्भूताः, ये एप्पल्-इत्यस्य यथासम्भवं समीपे एव भवितुं प्रयतन्ते स्म अपरपक्षे अनुभवस्य बृहत् अन्तरस्य कारणात् एप्पल् वॉच् अधिकं वादयितुं शक्यते, यदा तु अधिकांशघटिकानां कार्याणि समयं कथयितुं, मोबाईलफोनस्य सूचनां प्राप्तुं, व्यायामस्य रिकार्डिङ्गं च अधिकं भवन्ति
दशवर्षेभ्यः अनन्तरम् अपि एप्पल्-संस्था स्मार्ट-घटिका-विपण्ये निरपेक्ष-अग्रणी अस्ति, परन्तु अनुभवस्य दृष्ट्या अधिकाः ब्राण्ड्-संस्थाः, विशेषतः घरेलु-ब्राण्ड्-मध्ये, अधिकं गतवन्तः canalys इत्यनेन प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे द्वितीयत्रिमासे वैश्विकपरिधानीयकटिबन्धस्य प्रेषणेषु huawei, xiaomi च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ, यत्र वर्षे वर्षे वृद्धिः क्रमशः 40% तथा 23% यावत् अभवत् तस्य विपरीतम् एप्पल्-कम्पनी ५% न्यूनीभूता ।
दत्तांशस्रोतः : canaliss
एकं वस्तु ज्ञातव्यं यत् स्मार्टघटिकानां अतिरिक्तं अत्र आँकडानां मूलभूतघटिकानां, मूलभूतकङ्कणानां च समावेशः अस्ति । तेषु सर्वे अवगच्छन्ति यत् मूलभूतं कङ्कणं सरलकार्ययुक्तं कङ्कणस्य उत्पादं सस्तां मूल्यं च अस्ति । मूलभूतघटिकाः तान् घडिकाः निर्दिशन्ति ये एप्स् संस्थापयितुं न शक्नुवन्ति । परन्तु यदा निर्मातारः तस्य प्रचारं कुर्वन्ति तदा ते सर्वदा स्मार्टघटिकानां दृष्ट्या तस्य विषये वदन्ति ।
शिपमेण्ट्-दत्तांशस्य विच्छेदात् न्याय्यं चेत्, हुवावे-शाओमी-योः वृद्धिः कङ्कणानां मूलभूतघटिकानां च उत्पादानाम् उपरि अधिकं निर्भरं भवति, ययोः द्वयोः अपि शीर्षद्वये स्थानं वर्तते स्मार्टवॉच् (एप्-इन्स्टॉल-करणीय) प्रेषणस्य दृष्ट्या एप्पल्-संस्थायाः प्रायः आर्धं विपण्यं भवति, यत्र सैमसंग, गार्मिन्, हुवावे, गूगल च द्वितीयतः पञ्चमपर्यन्तं स्थानं प्राप्नुवन्ति ।
दत्तांशस्रोतः : canaliss
कैनालिस् इत्यस्य शोधप्रबन्धिका सिन्थिया चेन् इत्यस्याः कथनमस्ति यत्, "गतवर्षस्य मूलभूतघटिकानां प्रबलवृद्धिः मुख्यतया भारतस्य घरेलुविपण्यतः अभवत्, यदा तु नवीनतमवृद्धिप्रवृत्तिः मुख्यतया हुवावे-शाओमी-इत्यनेन चालिता अस्ति, येषु वैश्विकस्य १५%, १५% च भागः आसीत् मूलभूतघटिकानां प्रेषणं क्रमशः 13% उन्नत-फिटनेस-निरीक्षण-कार्यं मूलभूत-घटिकानां किफायती-माडल-प्रदानस्य रणनीत्याः च सह, एतयोः निर्मातृयोः ग्रेटर-चीन-देशे हाल-त्रैमासिकेषु उत्तमं प्रदर्शनं कृतम् अस्ति उत्पादानाम् मात्रा, परन्तु उच्चस्तरीयविपण्ये प्रवेशस्य महत्त्वाकांक्षां साकारयितुं अद्यापि ब्राण्ड्-मान्यतायां, विपण्य-स्थापनं च अधिकं ध्यानं दातुं आवश्यकम् अस्ति” इति ।
वृद्धिगतिस्य दृष्ट्या हुवावे इत्यस्य उदयः तुल्यकालिकरूपेण प्रबलः अस्ति, उच्चस्तरीयविपण्ये अपि एप्पल् इत्यनेन सह स्पर्धां कर्तुं शक्नोति । यद्यपि गार्मिन् न्यूनबुद्धिमान् अस्ति तथापि एप्पल् इत्यनेन माइक्रो एलईडी घड़ी परियोजनां परित्यक्ष्यति इति घोषणायाः अनन्तरं अद्यापि तस्य स्वकीयाः विचाराः नवीनताः च सन्ति । तत्र समाचाराः सन्ति यत् एयू ऑप्ट्रोनिक्स् स्मार्टघटिकाकम्पनीभ्यः धारणीयानि माइक्रो एलईडी-पैनल-आपूर्तिं कर्तुं सज्जा अस्ति, तथा च गार्मिन् प्रथमग्राहिषु अन्यतमः अस्ति ।
उपभोक्तृविपण्यस्य कृते ते नूतनान् अनुभवान् प्रयासान् च द्रष्टुं अधिकं इच्छन्ति। एप्पल् इत्यस्य विषये तु विक्रयस्य दृष्ट्या खलु अद्यापि राजा एव, परन्तु सः "एकान्तहारिणी" नास्ति । अस्मिन् वर्षे विमोचितानाम् नूतनानां उत्पादानाम् प्रदर्शनं दृष्ट्वा अद्यापि अज्ञातं यत् तृतीयत्रिमासे क्षयः विपर्ययितुं शक्यते वा इति।
canalys इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य उत्तरार्धे स्मार्टवॉच्-शिपमेण्ट् द्वि-अङ्कीय-वृद्धिः भविष्यति इति अपेक्षा अस्ति, मुख्यतया एप्पल्, सैमसंग, गूगल इत्येतयोः नूतनानां उत्पादानाम् प्रक्षेपणस्य कारणम् एते पारिस्थितिकीतन्त्रस्य खिलाडयः उन्नतस्वास्थ्य-सुष्ठुता-निरीक्षणक्षमतां प्रवर्तयिष्यन्ति ।
अद्य तृतीयत्रिमासिकस्य अन्तिमः दिवसः अस्ति यत् अस्मिन् त्रैमासिके सम्पूर्णः स्मार्टवॉच-उद्योगः उत्तम-वृद्धि-दत्तांशं प्रदातुं शक्नोति वा | परन्तु एप्पल्-संस्थायाः नूतनानां उत्पादानाम् उत्तेजकप्रभावः विपण्यां मूलतः अपेक्षितापेक्षया न्यूनः इति अनुमानितम् अस्ति । एकतः एप्पल् इत्यनेन स्वस्य १० वर्षे नवीनाः उत्पादाः न प्रक्षेपिताः अपरतः एप्पल् इत्यस्य समग्ररणनीतिः अतीव स्थिरः अस्ति विपण्यं काश्चन कट्टरपंथी योजनाः प्रयत्नाः च द्रष्टुम् इच्छति, मूल्यं चेदपि तस्य मूल्यं दातुं इच्छति वर्धते ।
विगतवर्षद्वये केचन विपण्यस्वरः सूचितवन्तः यत् कङ्कणस्य तीव्रविकासः स्मार्टघटिकानां प्रवेशं प्रभावितं कर्तुं शक्नोति। वर्तमानदत्तांशतः न्याय्यं चेत्, केवलं चीनीयविपण्ये स्मार्टघटिकानां प्रेषणं वर्धमानं भवति तदपेक्षया कङ्कणानां कृते आँकडा: अधः गच्छन्ति।
आईडीसी चीनस्य शोधनिदेशकः पान ज़ुएफेई टीएमटीपोस्ट् एपीपी इत्यस्मै अवदत् यत् प्रवेशस्तरीयः कटिबन्धे धारितः उत्पादः इति नाम्ना मूल्यस्य उपयोगस्य च सीमायाः दृष्ट्या एतत् कङ्कणं न्यूनं भवति चीनस्य विशालजनसंख्यायाः आधारस्य सम्मुखे एतत् कङ्कणं तेषां कृते उपयुक्तम् अस्ति येषां कृते उच्चः नास्ति स्वस्थव्यायामस्य मागः खलु उपयोक्तृणां कृते न्यूनव्ययविकल्पः अस्ति। परन्तु स्मार्टघटिकानां कार्यस्य, रूपस्य च दृष्ट्या अधिकाः स्पष्टाः लाभाः सन्ति, ते च भिन्न-भिन्न-जनसमूहान् लक्ष्यं कुर्वन्ति ।
tmtpost media app इत्यस्य दृष्ट्या, धारणीयकटिबन्धयन्त्राणां मूलं स्वास्थ्यम् अस्ति, महामारीयाः अनन्तरं जनाः स्वास्थ्यनिरीक्षणस्य सटीकतायां समृद्धौ च अधिकं ध्यानं दत्तवन्तः कटिबन्धविपण्ये न्यूनता जनानां कृते स्मार्टघटिकानां कृते अधिकं कारणम् अस्ति आरोग्यम्। एतेषु मूलभूतघटिकानां उपयोक्तृवर्गः बृहत्तरः भवति ।
दत्तांशस्रोतः : canaliss
उपरि उल्लिखितस्य स्मार्टघटिकाब्राण्डस्य एकः विकासकः अपि टाइटेनियम मीडिया एपीपी इत्यस्मै एतादृशीमेव मतं दत्तवान् यत्, “यथा यथा उद्योगशृङ्खला परिपक्वा भवति तथा तथा मूलभूतघटिकानां मूल्यमपि न्यूनीभवति, विशेषतः हुवावे, शाओमी इत्यादीनां ब्राण्ड्-समूहानां सक्रियप्रयत्नाः उपयोक्तारः सन्ति उत्तमः पारिस्थितिकी-अनुभवः” इति ।
स्मार्ट-वलयस्य विषये, यत् अद्यैव निर्मातृभिः प्रविष्टम् अस्ति, पान ज़ुएफेइ इत्यस्य मतं यत् सम्प्रति स्मार्ट-घटिकानां प्रभावस्य सम्भावना नास्ति । "स्मार्ट-रिंग-विपण्यस्य वर्तमान-विकासः अद्यापि तुल्यकालिकरूपेण लघुः अस्ति। वर्तमान-उत्पाद-प्रौद्योगिक्याः आधारेण स्मार्ट-रिंगैः निरीक्षितः शरीरस्य आँकडा स्मार्ट-घटिकानां अपेक्षया अधिकं लाभं न दर्शयति। तदतिरिक्तं प्रचुर-संवेदकाः आकारेण बृहत्तराः निर्मिताः सन्ति। लघु-वलयः ये धारणार्थं आरामदायकाः सुन्दराः च सन्ति, तेषां विकासः अद्यापि उद्योगशृङ्खलायाः कृते आवश्यकः अस्ति ”
उपर्युक्तसामग्रीतः इदं प्रतीयते यत् स्मार्टघटिकाः नूतनविस्फोटस्य आरम्भं करिष्यन्ति, परन्तु सर्वाधिकं महत्त्वपूर्णं बिन्दुः अस्ति यत् सम्पूर्णं धारणीयं कटिबन्धं बाजारं विस्तारयिष्यति वा वर्तमानबाजारात् न्याय्य, टाइटेनियम मीडिया एपीपी अधिकं निराशावादी मनोवृत्तिं गृहाण। स्मार्टघटिकानां कृते मूल "लेबल्" अद्यापि तेषां विकासं बाधते ।
स्वास्थ्यं क्रीडा च कारणं यत् बहवः मित्राणि स्मार्टघटिकानि चिन्वन्ति तथापि आरम्भे निर्धारितानि लक्ष्याणि अतिशयेन उच्चानि आसन्, ते च मोबाईल-फोनस्य स्थाने अन्यं कार्यं कर्तुम् इच्छन्ति स्म, तस्मात् सर्वेषां उच्चापेक्षाः निराशायां परिणताः सरलतया वक्तुं शक्यते यत् स्मार्टघटिका: मोबाईलफोन-उपकरणानाम् लेबलं दूरीकर्तुं दूरम् अस्ति । काउण्टरपॉइण्ट् विश्लेषकः इवान् लाम् एकदा टाइटेनियम मीडिया एपीपी इत्यस्मै अवदत् यत् स्मार्टघटिकाः पारिस्थितिकदृष्ट्या कदापि स्वतन्त्राः न अभवन्, अपितु मोबाईलफोनस्य विस्तारः एव।
वर्तमान-शिपमेण्ट्-सूचिकातः वयं स्मार्ट-घटिकानां, मोबाईल-फोन-ब्राण्ड्-इत्यस्य च दृढं सम्बन्धं अपि द्रष्टुं शक्नुमः । एप्पल्, सैमसंग, हुवावे, शाओमी इत्यादीनां सर्वेषां टर्मिनल् उत्पादरूपेण मोबाईलफोनाः सन्ति, तेषां तत्सम्बद्धविक्रयः अपि शीर्षस्थाने अस्ति । उपयोक्तृणां कृते स्मार्टघटिकानां क्रयणकाले एकः प्रमुखः निर्णयबिन्दुः पारिस्थितिकीतन्त्रे मोबाईलफोन-उत्पादाः सन्ति ।
इदानीं अपि स्मार्टघटिकाः अनुप्रयोगानाम् अवतरणं कर्तुं शक्नुवन्ति, परन्तु स्क्रीन-हार्डवेयर-प्रदर्शन-सीमानां कारणात् उपयोक्तृभ्यः मोबाईल-फोन-चयनस्य कारणं नास्ति । क्रीडायाः स्वास्थ्यनिरीक्षणस्य च विषये किञ्चित् अधिकविस्तृतविश्लेषणं, आँकडाप्रदर्शनं च मोबाईलफोने अपि द्रष्टुं आवश्यकं भवति उपयोक्तुः दृष्ट्या स्मार्टघटिका अधिका रिकार्डिङ्गभूमिका भवति केषाञ्चन उपयोक्तृणां कृते स्मार्टघटिकाः क्रमेण समयस्य, अलार्मघटिकायाः, सन्देशपठनाय च "सुन्दरः अल्पः अपव्ययः" अभवन् ।
परन्तु pan xuefei इत्यस्य दृष्ट्या स्मार्टघटिकानां मोबाईलफोनानां च परस्परसम्बन्धः वर्तमानस्य उत्पादविकासस्य अपि अतीव महत्त्वपूर्णः भागः अस्ति, येन उपयोक्तृभ्यः पारिस्थितिकरूपेण निर्मितवातावरणे अधिकपूर्णः अनुभवः प्राप्यते भविष्ये अपि स्मार्टघटिकानां अधिकक्रीडा-स्वास्थ्य-सम्बद्ध-संवेदन-दत्तांशैः समृद्धीकरणस्य आवश्यकता वर्तते, विशेषतः स्वास्थ्यस्य दृष्ट्या, यथा रक्तचापः, रक्तशर्करा च, अधिकानि पोर्टेबल, संकुचितानि, सटीकानि च समाधानं प्रदातुं विपण्यं अधिकं उत्तेजितं भविष्यति
tmtpost media app इत्यस्य मतं यत् स्मार्टघटिकानां कृते महतीं स्प्लैशं कर्तुं स्वास्थ्यनिरीक्षणस्य सफलतायाः अतिरिक्तं जनरेटिव एआइ इत्यस्य अनुप्रयोगः अपि प्रमुखः अस्ति, यथा अन्तः निर्मिताः स्मार्टतराः स्वरसहायकाः। भवन्तः जानन्ति, अस्मिन् वर्षे मोबाईल-फोन्, पीसी इत्यादयः सर्वेषु बृहत्-माडल-इत्येतत् अन्तः निर्मिताः सन्ति, एप्पल्-इत्यनेन अपि स्वकीया एआइ-रणनीतिः घोषिता, परन्तु स्मार्ट-घटिकासु सूचीयां नास्ति