2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुख्यविषयाणि : १.
काई-फू ली इत्यनेन एतत् बोधितं यत् विज्ञानकथाशास्त्रस्य कृत्रिमबुद्धेः क्षेत्रे तकनीकिनां अभियंतानां च कृते महत्त्वपूर्णा प्रेरणादायका भूमिका अस्ति, येन तेषां प्रौद्योगिकीम् आकर्षककथासु बुनने सहायता भवति।
यदा कृत्रिमबुद्धेः कार्यविपण्ये प्रभावस्य विषयः आगच्छति तदा कै-फू ली इत्यस्य मतं यत् एतत् अपरिहार्यम् अस्ति यत् स्वचालनेन प्रतिस्थापितानां श्रमिकाणां नूतनानां कार्याणां अवसरानां अन्वेषणं कथं करणीयम् इति।
काई-फू ली इत्यनेन सुझावः दत्तः यत् भविष्यस्य छात्राः स्वस्य अनुरागस्य अनुसरणं कृत्वा उदयमानानाम् करियरस्य विषये विचारं कुर्वन्तः नवीनक्षमतानां विकासे, संचारः, सहकार्यं च इत्यादीनां मृदुकौशलानाम् विकासे ध्यानं दातव्यम्।
एआइ यत् आव्हानं आनयति तदपि काइ-फू ली आशावादी अस्ति तथा च मन्यते यत् सक्रियरूपेण समाधानं अन्विष्य वयं एआइ इत्यस्य उपयोगं कृत्वा उत्तमं भविष्यं निर्मातुं शक्नुमः।
२९ सितम्बर् दिनाङ्के मीडिया-समाचारस्य अनुसारं सिनोवेशन वेञ्चर्स् इत्यस्य अध्यक्षः ०१वाङ्ग् इत्यस्य मुख्यकार्यकारी च कै-फू ली इत्यनेन अद्यैव माइक्रोसॉफ्ट-अध्यक्षः ब्रैड् स्मिथः (टूल्स् एण्ड् वेपन्स्) इत्यनेन आयोजिते "टूल्स् एण्ड् वेपन्स्" इति पॉड्कास्ट् इत्यस्मिन् भागं गृहीतवान् कार्यक्रमे काई-फू ली इत्यनेन कृत्रिमबुद्धेः विषये स्वस्य गहनं अन्वेषणं साझां कृत्वा समाजे तस्य भूमिका, विकासप्रवृत्तयः, चुनौतीः, भविष्यस्य क्षमता च चर्चा कृता। सः कृत्रिमबुद्धिः आशावादी तथापि यथार्थवृत्त्या पश्यति, कृत्रिमबुद्धिः अवसरः अपि च आव्हानं च इति मन्यते, कृत्रिमबुद्धेः युगे अस्माभिः कार्यस्य अर्थे, शिक्षायाः दिशायाः, कथं च इति विषये ध्यानं दातव्यम् इति बोधयति वैश्विकसमस्यानां समाधानार्थं कृत्रिमबुद्धेः उपयोगं कर्तुं . तदतिरिक्तं सः एकं दुःखदं व्यक्तिगतं अनुभवं कथयिष्यति यत् न केवलं तस्य जीवनस्य मार्गं परिवर्तयति स्म, अपितु विश्वमञ्चे कृत्रिमबुद्धेः भूमिकायाः विषये तस्य अवगमनं अपि गभीरं प्रभावितं करोति स्म
साक्षात्कारस्य संक्षिप्तं संस्करणं निम्नलिखितम् अस्ति ।
स्मिथः - अहं एकेन रोचकेन असामान्येन च परियोजनायाः आरम्भं कर्तुम् इच्छामि यस्मिन् भवान् अद्यैव कार्यं कृतवान्। टेक्-जगति बहवः जनानां विपरीतम्, भवान् केवलं स्वस्य व्यक्तिगत-अनुभवस्य वा प्रौद्योगिक्याः वा विषये पुस्तकं न लिखितवान्, भवान् एकेन नूतनेन पुस्तकेन सह विज्ञान-कथा-क्षेत्रे अपि प्रविष्टवान्, "ai 2041," यत् कल्पनायाः कथायाः उपयोगं करोति चित्रं चित्रयति जगतः वयं सर्वे विंशतिवर्षेभ्यः परं जीविष्यामः। कृत्रिमबुद्धेः भविष्यस्य विषये चिन्तनस्य चर्चायाः च एतादृशं मार्गं चयनं कर्तुं भवन्तं किं प्रेरयति?
कै-फू ली : अहं विज्ञानकथाभिः सर्वदा गभीरं प्रेरितः अभवम्, मम जीवनपर्यन्तं च एतत् मम सह अस्ति। यदा अहं वाक्परिचयस्य कार्यं कुर्वन् आसीत् तदा स्टार ट्रेक् इत्यस्मात् होलोडेक् मया कल्पितं किमपि आसीत् । एम.आइ.टी.-संस्थायाः रोड्नी ब्रूक्स इत्यादयः कृत्रिमबुद्धिक्षेत्रे बहवः तान्त्रिकविशेषज्ञाः अपि विज्ञानकथाभिः प्रेरिताः भूत्वा अस्मिन् क्षेत्रे प्रवेशं कृतवन्तः । अस्माकं ये कृत्रिमबुद्धौ कार्यं कुर्वन्ति तेषां कृते विज्ञानकथायाः प्रभावः न्यूनीकर्तुं न शक्यते, यतः प्रौद्योगिकीविदः अभियंताः च कदाचित् प्रौद्योगिकीम् कथासु बुनयितुं कल्पनाशक्तिं न प्राप्नुवन्ति
कृत्रिमबुद्धिः अत्यन्तं महत्त्वपूर्णं तान्त्रिकक्षेत्रम् अस्ति, अधिकाधिकजनानाम् अवगम्यमानं कर्तुं अहं उत्सुकः अस्मि । परन्तु कृत्रिमबुद्धिः प्रायः एकं जटिलं गूढं च विज्ञानं दृश्यते यत् अनेकेषां कृते अप्राप्यम् इव दृश्यते । अतः अहं मन्ये विज्ञानकथा द्वयात्मकां भूमिकां निर्वहति: एकतः कृत्रिमबुद्धौ कार्यं कुर्वतां कृते प्रेरयितुं शक्नोति यत् ते तेजस्वी भविष्यस्य कल्पनां कर्तुं शक्नुवन्ति यत् ते कृत्रिमबुद्धेः व्याख्यानं जनसामान्यं प्रति भयङ्करं, आकर्षकं, न भवति; तथा कदाचित् मनोरञ्जकमपि।
अस्याः विचारस्य आधारेण एव मया उत्कृष्टं विज्ञानकथालेखकं चेन् किउफान् मया सह सहकार्यं कृत्वा अस्य पुस्तकस्य सहलेखनं कर्तुं आमन्त्रितम्। पुस्तके आच्छादितानि प्रौद्योगिकीनि सर्वाणि प्रौद्योगिकीनि सन्ति, ये आगामिविंशतिवर्षेषु सम्भवाः भविष्यन्ति इति मम विश्वासः। तस्य ब्रशस्ट्रोक्-माध्यमेन एतानि युक्तयः आकर्षककथासु परिणमन्ति । प्रत्येकं कथायाः अनन्तरं मया एकं टीका लिखितम् यत् प्रत्येकं प्रौद्योगिकी कथं कार्यं करोति, तया सकारात्मकाः प्रभावाः आनेतुं शक्यन्ते, तया उत्पद्यमानाः समस्याः, वयं तानि आव्हानानि कथं सम्बोधयितुं शक्नुमः इति च विस्तरेण व्याख्यातवान्।
०१ कृत्रिमबुद्धेः विकासः स्वप्नात् यथार्थपर्यन्तं
स्मिथः - भवतः प्रथमे पुस्तके "ai superpowers" इति भवन्तः स्वस्य अतीतानां केषाञ्चन विषये पश्चात् अवलोकितवन्तः। पुस्तके विशेषरुचिः अस्ति यत् भवता १९८३ तमे वर्षे सङ्गणकशास्त्रे पीएचडी-कार्यक्रमाय आवेदनं कुर्वन् भवता पूरितः आवेदनपत्रः । तस्मिन् सारणीयां भवतः कृत्रिमबुद्धेः वर्णनं प्रभावशाली अस्ति । भवता तस्य वर्णनं "बुद्धिमानसंभावनानां स्रोतः" इति कृत्वा उक्तं यत् "एषा एव मानवस्य आत्मबोधस्य परमयात्रा। अहम् अस्मिन् उदयमाने आशाजनके च वैज्ञानिकक्षेत्रे संलग्नतां प्राप्तुं उत्सुकः अस्मि कृत्रिमबुद्धेः क्षेत्रम् . यदा भवन्तः कृत्रिमबुद्धेः विकासं पश्चात् पश्यन्ति, १९८३ तमे वर्षे भवतः अपेक्षाभिः सह तुलनां कुर्वन्ति तदा किं भवन्तः मन्यन्ते यत् वास्तविकता भवतः मूल अपेक्षां पूरयति?
कै-फू ली : कृत्रिमबुद्धेः विकासप्रक्रिया खलु उतार-चढावैः परिपूर्णा अस्ति। अस्मिन् अनेके स्थगितता, शिशिरता च अनुभविता, परन्तु अधुना अन्ततः कृत्रिमबुद्धेः मम मूलदृष्टिः वयं साक्षात्कृताः । कृत्रिमबुद्धिः एकः व्यापकः प्रौद्योगिकी अभवत् यस्याः उपयोगः विभिन्नेषु उद्योगेषु बहुधा भवति, महत् मूल्यं च सृजति । यन्त्रशिक्षण-अल्गोरिदम् अस्माकं अपेक्षां अतिक्रान्तवान्, न केवलं मानवशतरंजक्रीडकान् पराजितवान् अपितु चिकित्सानिदानादिक्षेत्रेषु असाधारणक्षमताम् अपि प्रदर्शितवान्, कार्याणि वयं एकदा मानवबुद्धेः आवश्यकतां मन्यन्ते स्म एताः उपलब्धयः अस्मान् कृत्रिमबुद्धिः किं कर्तुं न शक्नोति इति विषये ध्यानं दातुं शक्नुवन्ति, येन मानवचिन्तनस्य रहस्यस्य गहनतया अवगमनं भवति, अथवा अतिबुद्धेः नूतनयुगं प्रति नेतुं शक्यते अतः, अहं मन्ये वयं तत् अन्तिमपदं ग्रहीतुं सज्जाः स्मः। यद्यपि एषा प्रक्रिया ४० वर्षाणि यावत् अभवत् तथापि मूलतः वयं गन्तव्यस्थानं प्राप्तवन्तः ।
स्मिथः - यदि भवान् वीथिं गच्छन् आसीत् तथा च भवान् ४० वर्षपूर्वं सुप्तं कञ्चित् मिलितवान्, सः च श्रुतवान् यत् भवान् कृत्रिमबुद्धिः इति किमपि कार्यं करोति तर्हि अद्यत्वे कृत्रिमबुद्धिः वस्तुतः का अस्ति इति कथं तस्मै वर्णयिष्यसि?
कै-फू ली - अहं कृत्रिमबुद्धिं सर्वथा भिन्नं चिन्तनपद्धतिं इति वर्णयिष्यामि। वयं गणितस्य, विशालमात्रायां दत्तांशस्य च उपयोगं शिक्षितुं, निर्णयं कर्तुं, पूर्वानुमानं कर्तुं, असाधारणशक्तिं बुद्धिं च प्रदर्शयन्तः प्रणाल्याः निर्माणं कुर्मः । इदं मानवमस्तिष्कात् भिन्नं यतः यदि भवतः कार्यं अस्ति यत् तुल्यकालिकरूपेण एकक्षेत्रं भवति तथा च अन्तिमनिर्णयस्य अथवा भविष्यवाणीयाः समर्थनार्थं बहु दत्तांशः अस्ति तर्हि एआइ प्रतिवारं मनुष्याणां कृते दूरं अधिकं प्रदर्शनं कर्तुं शक्नोति। परन्तु यदि एतत् किमपि अस्ति यस्य कृते विश्लेषणात्मककौशलं, सामान्यबुद्धिः, सृजनशीलता, अथवा भावः, आत्मजागरूकता, प्रेम, सहानुभूतिः च आवश्यकी भवति तर्हि एआइ तत् कर्तुं असमर्थः भविष्यति
०२ मनुष्येषु एआइ इत्यस्य प्रभावः : व्यवसायाः पुनः वितरिताः भवन्ति
स्मिथः - भवता उक्तानाम् एकः प्रमुखः क्षणः २०१७ तमस्य वर्षस्य आल्फागो-क्रीडा आसीत् (टिप्पणी: के जी इत्यस्य आल्फागो इत्यनेन सह शतरंजयुद्धानि त्रीणि के जी इत्यस्य पूर्णपराजये समाप्ताः)। तस्मिन् क्रीडने सम्यक् किं जातम् ? किं कृत्रिमबुद्धेः मानवकार्य्ये महत्त्वपूर्णः प्रभावः भविष्यति इति प्रकाश्यते?
कै-फू ली : आल्फागो इत्यस्य विजयेन कृत्रिमबुद्धेः युगस्य आगमनं जातम् । एकदा गो इति अत्यन्तं जटिलः क्रीडा इति मन्यते स्म यस्मिन् निपुणतायै आजीवनं परिश्रमस्य आवश्यकता भवति स्म, अपितु सामरिकचिन्तनस्य अपि आवश्यकता आसीत्, अपितु जेन् बौद्धधर्मस्य दर्शनं अपि अन्तर्भवति स्म कृत्रिमबुद्धेः क्षेत्रे बहवः जनाः मन्यन्ते स्म यत् गो इत्यस्य जटिलता विद्यमानस्य अल्गोरिदम् इत्यस्य सामर्थ्यात् परा अस्ति इति । परन्तु आल्फागो इत्यनेन न केवलं दक्षिणकोरियादेशस्य शीर्षस्थाः खिलाडयः पराजिताः, अपितु चीनदेशे विश्वविजेता अपि पराजिताः एषा उपलब्धिः जनानां धारणाम् पूर्णतया विध्वंसितवती ।
एषा घटना अनेकस्तरस्य गहनप्रश्नान् उत्थापयति। यथा, डॉ. किसिन्जरः स्वपुस्तके उल्लेखितवान् यत् आल्फागो इत्यस्य विजयः तस्य साक्षात्कारे एकः प्रमुखः नोड् आसीत् यत् कृत्रिमबुद्धिः भविष्यस्य कूटनीतिं कथं आकारयिष्यति इति चीनदेशे जनाः अवगच्छन्ति यत् चीनीयैः आविष्कृतः अयं क्रीडा अधुना आङ्ग्लभाषिणा कृत्रिमबुद्धि-उत्पादेन जिता, येन चीन-सर्वकारः उद्यमाः च कृत्रिम-बुद्धेः विकासे ध्यानं दातुं प्रेरिताः अल्फागो इत्यस्य उपलब्धिः प्रौद्योगिकीजगति "स्पुटनिक-क्षणस्य" तुल्यम् अस्ति, यस्य उत्पत्तिः १९५७ तमे वर्षे मानव-इतिहासस्य सोवियत-सङ्घस्य प्रथमस्य कृत्रिम-उपग्रहस्य "स्पुतनिक-१" इत्यस्य सफलप्रक्षेपणात् अभवत् ।तस्मिन् समये एषा घटना आघातं जनयति स्म it exposed the united अन्तरिक्षप्रौद्योगिक्यां राज्यानां पश्चात्तापः, तदनन्तरं दशकेषु अन्तरिक्षकार्यक्रमे बहुनिवेशं कर्तुं अमेरिकादेशं प्रेरितवान्, अन्ते च अन्तरिक्षदौडस्य अग्रतां प्राप्तवान्), विश्वं स्मारयति यत् सर्वेषां देशानाम् उद्यमानाञ्च प्रतिस्पर्धायां स्थातुं यत्किमपि आशा अस्ति कृत्रिमबुद्धेः विकासे ध्यानं ददातु।
मम पुस्तके artificial intelligence superpowers इति अमेरिकन-अन्तरिक्ष-दौडस्य जागरणेन सह तुलनां कृत्वा एतस्य उल्लेखः कृतः अस्ति । कृत्रिमबुद्धिक्षेत्रे विगतचतुःपञ्चवर्षेषु प्रचण्डा प्रगतिः अभवत् । यतः कृत्रिमबुद्धेः सारः मानवबुद्धेः अनुकरणं भवति, तस्मात् मानवकार्ये तस्य प्रभावः अनिवार्यः । एकदा कृत्रिमबुद्धिः कतिपयानि कार्याणि कर्तुं शक्नोति तदा वयं स्वाभाविकतया चिन्तयिष्यामः यत् मानवश्रमस्य स्थाने एतेषां सॉफ्टवेयर-अल्गोरिदम्-इत्यस्य उपयोगं प्रायः अतिरिक्त-व्ययस्य विना कर्तुं शक्नुमः वा, येन व्ययस्य रक्षणं भवति
स्मिथः - प्रौद्योगिकीजगति भविष्यस्य वर्णनं कर्तुं बहवः जनाः प्रयतन्ते, भवान् च अत्यल्पेषु अन्यतमः, सम्भवतः एकमात्रः अपि, यः विज्ञानकथाद्वारा जनानां भविष्यस्य कल्पनायां साहाय्यं करोति। एआइ २०४१ इत्यस्मिन् अनेकेषु आकर्षककथासु भवतः विशेषः प्रियः अस्ति वा?
कै-फू ली : अहं "ai 2041" इत्यस्मिन् प्रथमकथां प्राधान्यं ददामि, यस्मिन् इदानीं किं भवति इति चित्रितम् अस्ति। कथा भारते स्थापिता अस्ति, सा च एकस्याः बीमाकम्पन्योः कथां कथयति यत् सामाजिकव्यापारिक-अनुप्रयोगानाम् नियन्त्रणं कृत्वा अकस्मात् जाति-सदृश-वर्ग-विभाजनं पुनः स्थापयति, नायिकायाः प्रेम-जीवने अपि बाधां जनयति अस्याः कथायाः विषये किं रोचकं यत् एतत् बीमायां कृत्रिमबुद्धेः नीरसप्रतीतं विषयं आकर्षकं करोति, तथैव एआइ-अनुप्रयोगानाम् अप्रत्याशित-नकारात्मक-प्रभावाः भवितुम् अर्हन्ति, यद्यपि ते उपयोक्तृणां हितेन सह सङ्गताः सन्ति इति दर्शयति अपि च, एतत् बोधयति यत् एआइ-द्वारा प्रस्तुताः आव्हानाः अवसराः च वैश्विकाः सन्ति, तथा च यथा पुस्तके अन्याः कथाः दर्शयन्ति, विभिन्नाः प्रदेशाः एआइ-प्रौद्योगिक्याः सामान्यसमस्यानां सामनां कुर्वन्ति
स्मिथः - “जॉब सेवर्स” इति अध्याये, यस्मिन् कृत्रिमबुद्धेः प्रभावस्य चर्चा भवति, यस्मिन् भवन्तः कार्यपुनर्वितरणव्यापाराणां निर्माणविषये कथायाः सह चर्चां उद्घाटयन्ति। पुस्तके "कैरियर पुनर्वितरकः" इति किम् ?
कै-फू ली : “व्यावसायिकपुनर्वितरकाः” इति क्रमेण विशिष्टव्यापाराणां स्थाने कृत्रिमबुद्धेः सन्दर्भे सर्वकारेण स्थापितासु परियोजनासु श्रमिकान् निर्दिशन्ति स्वचालनप्रौद्योगिक्याः विस्थापितानां श्रमिकाणां नूतनानि कार्याणि अन्वेष्टुं सहायतां कर्तुं तेषां दायित्वं भवति, आवश्यकतायां पुनः प्रशिक्षणसेवाः प्रदातुं च। एषा अवधारणा कार्यविपण्ये कृत्रिमबुद्धेः गहनप्रभावं, कार्यबलस्य परिवर्तने समाजस्य अनुकूलतायाः आवश्यकतां च बोधयति
स्मिथः - पुस्तके काश्चन सामग्रीः अतीव बोधप्रदः अस्ति तथा च जनान् चिन्तयितुं प्रेरयति यत् भविष्ये स्वस्य कार्ये ये परिवर्तनाः सम्मुखीभवितुं शक्नुवन्ति। भवता उक्ताः त्रयः क्षमताः-सृजनशीलता, सहानुभूतिः, निपुणता च-एतानि वस्तूनि सन्ति येषु एआइ २०४१ तः पूर्वं निपुणतां प्राप्तुं संघर्षं कर्तुं शक्नोति । एतानि क्षमतानि आवश्यकानि कार्याणि प्रतिस्थापयितुं एआइ किमर्थं न्यूनतां प्राप्नुयात् इति भवन्तः मन्यन्ते?
कै-फू ली : यदा अहं सृजनशीलतायाः विषये वदामि तदा मम अभिप्रायः अस्ति यत् विभिन्नक्षेत्रेषु चिन्तनस्य क्षमता तथा च रणनीतिकरूपेण, विश्लेषणात्मकरूपेण, अभिनव-अपरम्परिक-विचाराः वा समाधानं वा कल्पयितुं क्षमता च। एतासां क्षमतानां सम्प्रति कृत्रिमबुद्धेः अभावः अस्ति, यतः कृत्रिमबुद्धेः कृते स्पष्टं वस्तुनिष्ठं कार्यं, अनुसरणार्थं लक्ष्यं, शिक्षितुं सामग्री च आवश्यकी भवति, ये सर्वे मानवप्रोग्रामरैः निर्धारिताः सन्ति अतः मनुष्याः लक्ष्याणि निर्धारयन्ति । एतेषु परिस्थितिषु मानवाः न केवलं लक्ष्यनिर्धारणे सृजनात्मकाः भवन्ति अपितु पेटीतः बहिः चिन्तयितुं पूर्वं कदापि न दृष्टानि अवधारणाः अपि कल्पयितुं समर्थाः भवन्ति । अतः अहं मन्ये यत् एषः क्षेत्रः अस्ति यत् कृत्रिमबुद्धिः सम्प्रति प्राप्तुं न शक्नोति, आगामिषु २० वर्षेषु अद्यापि तस्य समाधानं कठिनं भवितुम् अर्हति।
द्वितीयः सहानुभूतिः, या जनानां मध्ये सम्बन्धस्य, प्रेमस्य, सहानुभूतेः वा अवर्णनीयः भावः । मानवीयघटनात्वेन तस्य व्याख्यानं दुष्करं तिष्ठति । अस्माकं मस्तिष्के कुत्र अस्ति ? कथं वयं तस्य अनुकरणं कुर्मः, सङ्गणकः तस्य बोधं कर्तुं शक्नोति वा? अतः पुनः वयं किमपि न जानीमः यतोहि ai अद्यापि परिमाणात्मकं गणनात्मकं च अस्ति, तस्य भावनाः नास्ति। यदि भवान् ai कार्यक्रमं निष्क्रियं करोति तर्हि तत् चालनं स्थगयति । न दुःखं दुष्टं वा अनुभूयते। यदि विश्वस्य गो-विजेतारं पराजयति तर्हि तत् सुखी न स्यात्। अतः तस्य कोऽपि भावः नास्ति तथा च वयं तस्य प्रोग्रामं कर्तुं न जानीमः। कुतः आरभ्यत इति अपि न जानीमः।
तृतीयः निपुणता, एषः क्षेत्रः यत्र वयं निरन्तरं वर्धमानं प्रगतिम् कर्तुं शक्नुमः । एतस्य सम्बन्धः अस्माकं वर्षाणां विकासेन सह अस्माकं सहजहस्तनेत्रसमन्वयेन च अस्ति । अतः, वयं सूक्ष्ममोटरकौशलं चिन्तनेन समस्यानिराकरणेन च संयोजयामः, यत् वयं निपुणता इति वदामः। एआइ अस्मिन् विषये उत्तमं भवति, परन्तु अद्यापि बहवः कार्याणि सन्ति ये दूरं पृष्ठतः सन्ति । अतः अहं मन्ये कृत्रिमबुद्धिः क्रमेण एतत् क्षेत्रं जित्वा गमिष्यति, परन्तु २० वर्षाणाम् अन्तः निश्चितरूपेण सम्पन्नं न भविष्यति ।
०३ विकासशीलदेशानां अर्थव्यवस्थासु कृत्रिमबुद्धेः प्रभावः
स्मिथः - "कृत्रिमबुद्धि महाशक्तयः" इति ग्रन्थे भवान् विशेषतया विकासशीलदेशानां अर्थव्यवस्थायां रोजगारे च कृत्रिमबुद्धेः सम्भाव्यप्रभावस्य उल्लेखं कृतवान् विकासशीलदेशानां अर्थव्यवस्थानां कृते कृत्रिमबुद्धेः वर्तमानसंभाव्यमहत्त्वस्य मूल्याङ्कनं कथं करणीयम्?
काई-फू ली : विशेषतया विकासशीलदेशानां अर्थव्यवस्थासु कृत्रिमबुद्धेः प्रभावः तेषां विकासस्तरस्य विशिष्टपरिस्थितेः च आधारेण भिन्नः भवति चीनदेशं उदाहरणरूपेण गृह्यताम् यद्यपि चीनदेशः विकासशीलः देशः अस्ति तथापि एआइ विकासस्य नवीनतायाः च दृष्ट्या चीनदेशः अमेरिकादेशेन सह तुलनां कर्तुं समर्थः अभवत् । परन्तु आफ्रिका, दक्षिण-अमेरिका, दक्षिणपूर्व-एशिया इत्यादीनां तुल्यकालिक-पश्चात-आर्थिक-विकास-प्रदेशानां स्थितिः भिन्ना अस्ति ।
एते प्रदेशाः आव्हानानां सामनां कर्तुं शक्नुवन्ति यतोहि ते चीनस्य भारतस्य वा विकासप्रतिरूपस्य अनुकरणं कर्तुं अवलम्बन्ते। चीनीयप्रतिरूपं विनिर्माणस्य उपरि निर्भरं भवति, आर्थिकवृद्धिं चालयितुं बहिःनिर्मितनिर्माणकार्यक्रमं आकर्षयितुं न्यूनलाभश्रमस्य उपयोगं करोति । भारतीयप्रतिरूपं तु श्वेतकालरकार्यस्य आउटसोर्सिंग् इत्यत्र केन्द्रितं भवति, पाश्चात्यजगत् यत् कर्तुं न इच्छति अथवा न्यूनवेतनं ददाति इति कार्याणि गृह्णाति परन्तु भविष्ये एतानि कार्याणि प्रतिस्थापयितुं रोबोट्-सॉफ्टवेयर-इत्यादीनां धमकी भवति इति कारणेन उभयोः मॉडलयोः स्थायित्वस्य आव्हानं भविष्यति ।
अतः विकासशीलदेशेषु नूतनानां विकासमार्गाणां अन्वेषणस्य आवश्यकता वर्तते। एतेषां देशानाम् उपरि उल्लिखितानां त्रयाणां कौशलानाम् (अर्थात् सृजनशीलता, सहानुभूतिः, निपुणता च) विकासे विचारः करणीयः, परन्तु सहानुभूतिविकासे विस्तारस्य सर्वाधिकं क्षमता भवितुम् अर्हति, उदाहरणार्थं पर्यटनस्य विकासेन वा वृद्धानां परिचर्यासेवाप्रदानेन वा वयं पूर्वमेव दृष्टवन्तः यत् केचन दक्षिणपूर्व एशियायाः देशाः स्वास्थ्यसेवाव्यावसायिकान् अन्यदेशेषु निर्यातयितुं आरभन्ते। एतेषां कार्याणां स्थाने कृत्रिमबुद्धिः न भवितुं शक्नोति । तत्सह, एतेषां देशानाम् अपि यथाशक्ति सृजनात्मकप्रतिभानां लघुसमूहस्य संवर्धनस्य प्रयासः करणीयः, यतः एतेन महत्त्वपूर्णः आर्थिकलाभः भविष्यति, यद्यपि संसाधनाः सीमिताः भवितुम् अर्हन्ति तथा च कतिपये जनाः एव एतत् प्राप्तुं शक्नुवन्ति निपुणता अपि अन्यः क्षेत्रः अस्ति यस्य विकासः कर्तुं शक्यते, यथा उत्तमाः कलाशिल्पानि निर्मातुं, अथवा स्विसघटिका इत्यादीनां उच्चस्तरीयानाम् उत्पादानाम् निर्माणं प्रायः कृत्रिमबुद्धेः कृते प्रतिकृतिः कठिना भवति, अथवा जनाः हस्तनिर्मितानि उत्पादनानि प्राधान्येन पश्यन्ति समग्रतया विकासशीलदेशानां अर्थव्यवस्थासु कृत्रिमबुद्धेः प्रभावः बहुपक्षीयः अस्ति, एतेषां देशानाम् अस्याः प्रौद्योगिक्याः चालितस्य भविष्यस्य अर्थव्यवस्थायाः अनुकूलतायै नूतनाः विकासरणनीतयः निर्मातव्याः सन्ति
04 भविष्यस्य शिक्षायाः, करियरनियोजनस्य च सुझावः : यत् कार्यं कर्तुं कुशलः अस्ति तत् कुरुत
स्मिथः - किं भवतः किमपि सल्लाहः अस्ति यः सर्वत्र छात्राणां कृते प्रवर्तते ? यदि ते भविष्ये महाविद्यालयं वा अन्यं शैक्षिकमार्गं वा चिन्वन्ति तर्हि भवन्तः तेभ्यः अध्ययनार्थं किं उपदेशं दास्यन्ति?
कै-फू ली : सर्वप्रथमं अहं सुझावमिदं ददामि यत् कण्ठस्थशिक्षणस्य उपरि बलं न्यूनीकर्तुं शक्यते, यतः मनुष्याः अस्मिन् बिन्दौ कृत्रिमबुद्धिं अतिक्रमितुं न शक्नुवन्ति। द्वितीयं नवीनताक्षमतानां संवर्धनं करणीयम्। तृतीयम्, संचारस्य, सहकार्यस्य, सहानुभूतिस्य, विश्वासस्य निर्माणस्य च मृदुकौशलस्य सुधारः महत्त्वपूर्णः अस्ति ।
तत्सह, अहं भवतः हृदयस्य, रागस्य च अनुसरणं अनुशंसयामि, यतः यदा भवतः यथार्थतया प्रियं कार्यं करोति तदा भवतः सर्वोत्तमः भविष्यति । यस्मिन् युगे कृत्रिमबुद्धिः मानवाः च कार्याणां कृते स्पर्धां कुर्वन्ति, तस्मिन् युगे अस्माभिः यत् सर्वोत्तमम् अस्ति तत् कर्तव्यम् । अपि च उदयमानानाम् करियरानाम् विषये चिन्तयन्तु। यथा अन्तर्जालस्य कारणेन बहवः नूतनाः करियराः उत्पन्नाः, तथैव कृत्रिमबुद्धिः अद्यापि न विद्यमानाः बहवः कार्यावकाशाः सृजति, अस्माभिः च सजगता भवितव्या यथा, data scientist इदानीं उष्णं कार्यं अस्ति, परन्तु २० वर्षपूर्वं तत् नासीत्; अतः सक्रियः भूत्वा अन्वेषणं कुर्वन्तु।
कृत्रिमबुद्धेः स्थायिजलवायुपर्यावरणविषयेषु अनुप्रयोगस्य व्यापकसंभावनाः सन्ति, तथा च सा आँकडासंग्रहणं, समस्याविश्लेषणं, समाधानप्रदानं च महत्त्वपूर्णां भूमिकां निर्वहति प्रथमं एआइ जलवायुप्रतिमानानाम्, पर्यावरणीयदत्तांशस्य च विश्लेषणं कृत्वा जलवायुपरिवर्तनस्य प्रभावस्य पूर्वानुमानं निरीक्षणं च कर्तुं शक्नोति । द्वितीयं, एआइ ऊर्जासंक्रमणं चालयितुं साहाय्यं कर्तुं शक्नोति, विशेषतः सौर-बैटरी-भण्डारण-प्रौद्योगिकीषु । यथा यथा सौर ऊर्जायाः व्ययः महतीं न्यूनः भवति, बैटरी-प्रौद्योगिकी च निरन्तरं उन्नतिः भवति, तथैव भविष्ये वितरितं सौर-बैटरी-भण्डारणं ऊर्जायाः मुख्यस्रोतः भविष्यति इति अपेक्षा अस्ति, यत् जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं ऊर्जायाः व्ययस्य न्यूनीकरणे च सहायकं भविष्यति तथा च पर्यावरणीय-प्रभावं न्यूनीकर्तुं साहाय्यं करिष्यति सकारात्मकः प्रभावः ।
तदतिरिक्तं निर्माणे कृत्रिमबुद्धेः स्वचालनप्रौद्योगिक्याः च प्रयोगेन उत्पादनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च कर्तुं शक्यते, यत् खाद्यकृषिक्षेत्रेषु अपि प्रवर्तते यथा, ऊर्ध्वाधरकृषिः, स्टेम सेल-आधारितं 3d मुद्रितं मांसं च पारम्परिककृषेः उपरि निर्भरतां न्यूनीकर्तुं, भूमिप्रयोगं जलस्य उपभोगं च न्यूनीकर्तुं, खाद्यसुरक्षायां स्थायित्वं च सुदृढं कर्तुं शक्नोति कृषिक्षेत्रे कृत्रिमबुद्धेः अनुप्रयोगे सटीकरोपणं, सस्यनिरीक्षणं, मृदाप्रबन्धनं, कीटरोगाणां पूर्वानुमानं च अन्तर्भवति
परन्तु कृत्रिमबुद्धेः विकासः अपि नूतनानि आव्हानानि आनयति, विशेषतः ऊर्जा-उपभोगस्य, कार्बन-उत्सर्जनस्य च दृष्ट्या । कृत्रिमबुद्धिप्रौद्योगिक्याः व्यापकप्रयोगेन दत्तांशकेन्द्राणां ऊर्जामागधा निरन्तरं वर्धते, येन विद्युत्जालस्य पर्यावरणस्य च उपरि दबावः भवति अतः अधिककुशलं कृत्रिमबुद्धि-हार्डवेयर-एल्गोरिदम्-विकासः, तथैव कृत्रिम-बुद्धि-सञ्चालनस्य समर्थनार्थं नवीकरणीय-ऊर्जायाः उपयोगः च कृत्रिम-बुद्धि-प्रौद्योगिक्याः स्थायि-विकासस्य कुञ्जिकाः सन्ति
स्मिथः - एतत् ज्ञातव्यं यत् टेक् समुदायस्य जनाः कृत्रिमबुद्धेः सकारात्मकपक्षेषु बलं ददति, यदा तु उद्योगात् बहिः ये सन्ति ते तस्य सम्भाव्यनकारात्मकप्रभावानाम् विषये अधिकं चिन्तिताः भवितुम् अर्हन्ति। अहं भवतः पुस्तकानां "ai superpowers" "ai 2041" च एआइ इत्यस्य अवसरानां चुनौतीनां च सन्तुलितविमर्शानां कृते प्रशंसयामि। अन्ते कृत्रिमबुद्धेः विषये भवतः आशावादी वा निराशावादी वा दृष्टिकोणः अस्ति वा ?
काई-फू ली : अहं दृढतया विश्वसिमि यत् अहं कृत्रिमबुद्धेः आशावादी समर्थकः अस्मि तत्सहकालं अहम् अपि आशासे यत् अहं तर्कसंगतः आशावादी अस्मि, न केवलं तस्य सम्भाव्यनकारात्मकप्रभावेषु ध्यानं ददामि, अपितु सक्रियरूपेण समाधानं अपि अन्वेषयामि। मम लक्ष्यं सरलः, अवास्तविकः आशावादी न अपितु समाधानार्थी आशावादी भवितुम् अस्ति। (tencent news अतिथि लेखक/वुजी)