समाचारं

"wsh you happiness": जीवनस्य कष्टानां सम्मुखे आशां आलिंगयन्

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चलचित्रस्य उपशीर्षकसूचौ प्रत्येकस्य नामस्य पार्श्वे एकः लघुः गुब्बारः अस्ति तथा च भिन्नाः गुब्बाराः प्लवन्ति, यथा ते आशायाः गर्भवतीः सन्ति। "टैडपोल्स् लूकिंग फॉर मॉम" इति दृश्यं प्रेक्षकाणां सम्मुखं प्रादुर्भूतं जीवनस्य आदिमः अवस्था टैडपोल्स् इति, प्रत्येकं निषेचितं अण्डं जीवनस्य अङ्कुरस्य प्रतीकं भवति ।
"i wish you happiness" इत्यस्य शीर्षकम् एतावत् कोमलं यत् एतत् पारिवारिकं चलच्चित्रमिव ध्वन्यते तथापि, नाट्यगृहं त्यक्त्वा गच्छन् प्रत्येकं प्रेक्षकः जीवनस्य विषये स्वकीयानां भावनासु निमग्नः भविष्यति, तथा च चलच्चित्रस्य कतिपयान् क्षणान् अधिकं पोषयिष्यति यतोहि... तेषां वास्तविकजीवनस्य भारः। यदा भवन्तः चलचित्रगृहात् बहिः गच्छन्ति तदा स्वपरिवारं आलिंगयन्तु, जीवनस्य प्रवाहं च अनुभवन्तु।
चलचित्रे चत्वारः परिवाराः सन्ति, तेषां विग्रहाः घण्टाद्वये एव वर्धन्ते, चलचित्रे सर्वे "उन्मत्ताः" भवन्ति, चरमनाट्येन सह भयानकजीवनकठिनतानां सामना कुर्वन्ति इव सर्वेषां दोषः नास्ति।
लुओ यू तथा बाई हुई (xiao yang and song jia द्वारा अभिनीतः) एकः मध्यमवयस्कः परिवारः अस्ति तेषां व्यवसायः क्रमशः वकिलः प्रजननवैद्यः च अस्ति यतः ते कथायाः अन्यत्रयपरिवारयोः संयोजनं कुर्वन्ति पात्रद्वयं च एतेषां कुटुम्बानां च तेषां दुःखदविच्छेदप्रक्रियायाः सह भवति।
कथायाः आरम्भः एकेन भ्रूणेन भवति तथा च यान ली (नी दाहोङ्ग, वु युफाङ्ग इत्यनेन अभिनीतः) च स्वपरिवारे आकस्मिकं परिवर्तनं प्राप्नुवन् तेषां पुत्र्या च वनस्पतिस्थितिः अभवत् तेषां पुत्रः स्नुषा च चिकित्सालये भ्रूणाः जमेन आस्ताम्, अतः ते भ्रूणान् पुनः प्राप्तुं मुकदमान् दातुम् इच्छन्ति स्म । तेषां पुत्रः किन् केवेन्, पुत्र्या वाङ्ग रणः च स्वभ्रूणान् जमयित्वा यस्मात् कारणं तत् अस्ति यत् ते "प्रेरित" इति दबावस्य सामनां कुर्वन्तः पूर्वं सहायतां प्राप्तुं चिकित्सालयं गत्वा सहायतां प्राप्तुं च इन विट्रो निषेचनस्य प्रयोगं कर्तुं प्रयतन्ते स्म ज़िया मेइयुन् (वु युए इत्यनेन अभिनीता) वाङ्ग रान् इत्यस्य माता अस्ति सा एकलः अस्ति तथा च सा एकस्मिन् दिने जागरिष्यति इति आशां कुर्वन्ती अस्ति (चलच्चित्रस्य अन्ते पुत्री अपेक्षायाः अन्तर्गतं नेत्राणि उद्घाटयति of her mother). तस्मिन् एव काले सा अहं कर्करोगः इति ज्ञात्वा कालविरुद्धं दौडं कर्तुं आरब्धवान्। भ्रूणः बीजवत् भवति, सर्वे नूतनारम्भस्य आशां कुर्वन्ति ।
चलचित्रस्य कथा-तर्कः प्रक्रिया च अस्ति या शास्त्रीय-नाटकानाम् विकासेन सह सङ्गता अस्ति , तथा च पात्रेषु पूर्णः भावात्मकः तनावः प्रवाहितः भवति भावाः निरन्तरविस्फोटरूपेण अभिव्यक्ताः इव दृश्यन्ते, प्रत्येकं पात्रं च चलचित्रे स्वस्य कृते वक्तुं क्रियाणां उपयोगं करोति। शुद्धः प्रेम नास्ति, शुद्धः द्वेषः नास्ति, केचन प्रश्नं कुर्वन्ति यत् "तथ्यं कथं एतादृशं भवितुम् अर्हति स्म?"
जीवनं प्राचीनः विषयः, जीवनशक्तिः च आधुनिकनाडीयाः ताडनध्वनिः अस्ति, चलच्चित्रस्य पटकथालेखकः सामाजिकविषयान् वार्ताप्रकरणान् च समावेशयितुं प्रयतते ये बहुधा कालस्य लयेन दृश्यन्ते, सीमितसमये यथासंभवं विचारान् अभिव्यक्तुं, प्रेक्षकाणां चिन्तनं च उत्तेजयन्ति। एतत् प्रेक्षकान् प्रसन्नं करोति इति चलच्चित्रं न भवति यत् तस्य मूल अभिप्रायः पर्दायाः पुरतः सर्वान् जीवनस्य अधिकं आदरपूर्णं कर्तुं वर्तते। तथ्यस्य स्मरणरूपेण जीवनस्य शिरःमुखं सम्मुखीभूय ये जनाः दुःखं प्राप्नुवन्ति ते निरन्तरं जीवितुं साहसं संग्रहीतुं शक्नुवन्ति, स्वयमेव आत्मविश्वासं च पुनः निर्मातुं शक्नुवन्ति
अत्यन्तं सतही दुविधा प्रजननभ्रूणानां स्वामित्वं नीतिशास्त्रं च अस्ति । एषा विश्वस्तरीयसमस्या अस्ति, भिन्नाः पदाः, भिन्नाः वस्तूनि च सहानुभूतेः स्वरूपं दिशां च निर्धारयन्ति, परन्तु अस्मिन् विषये मानवानाम् अनन्तविचाराः अपि सन्ति जगत् कृत्रिमबुद्धेः युगे प्रविष्टः अस्ति, आभासी-वास्तविकतायोः सीमाः अधिकाधिकं धुन्धलाः अभवन् तथापि मानवजीवनस्य यथार्थं मूल्यं भावनात्मकं निर्वाहं च अद्यापि अपूरणीयम् अस्ति cyborg परिवर्तनस्य वास्तविकतायाः वास्तविकतायाः च मध्ये अद्यापि अन्तरं वर्तते। अस्य भ्रूणस्य पुनः प्राप्तेः इच्छायाः दृढता वस्तुतः एकः दार्शनिकः प्रस्तावः अस्ति यः जगति स्वस्य अस्तित्वं सिद्धयितुं आग्रहं करोति कालस्य क्षरणस्य प्रतिरोधाय रक्तस्य निरन्तरतायां उपयोगः अद्यापि मनुष्याणां कृते स्वं सिद्धयितुं प्राचीनतमः उपायः अस्ति, अतः किन् ज़ियुआन् न matter how much he spends कियत् अपि व्ययः भवति तथापि सः स्वसम्बद्धं भ्रूणं एतत् जितुम् इच्छति । न्यायालये न्यायाधीशेन पृष्टः एकः प्रश्नः आसीत् यत् यदि भवन्तः एतत् भ्रूणं प्राप्नुवन्ति तर्हि भवन्तः किं कर्तुं गच्छन्ति? एषः प्रश्नः आत्माविदारकः यातना आसीत्, किन् ज़ियुआन् क्षणं यावत् हानिम् अनुभवति स्म । यद्यपि प्रेक्षकाः चिन्तयन्ति स्म यत् तेषां अग्रिमः सोपानः "सरोगेसी" गन्तुं भवेत् यत् उज्ज्वलं नास्ति, परन्तु तस्य वकिलेन स्वपत्न्या च स्मारयित्वा सः अद्यापि गम्भीरतापूर्वकं अवदत् यत् "अहं किमपि न करोमि, केवलं विचारः एव" इति कथानकं अपि एवं विकसितं भवति, अन्यत् महत्त्वपूर्णं कारणं च यत् नूतनजीवनस्य भारः अतिभारः अस्ति पुरातनदम्पती अद्यापि नूतनजीवनस्य विचारान् हृदये स्थापयितुं निश्चयं कृतवान्
द्वितीयः स्तरः, यः अपि स्तरः अस्ति यत् चलचित्रं अधिकं व्यक्तं करोति, सः एव स्त्रियाः प्रजननकठिनतायाः समस्या अस्ति । प्रजननक्लेशाः, प्रसवस्य आघाताः च चलचित्रे दर्शिताः सन्ति, प्रत्यक्षदृष्ट्या रक्तेन च, न तु गुप्तव्यञ्जनानि। ज़िया मेइयुन् केवलं रजोनिवृत्तिकाले एव गर्भनिरोधकवलयम् बहिः कृतवती यस्मिन् क्षणे सा मुस्कुरितवान्, विस्मितः च अभवत्, तस्मिन् क्षणे वेदना हृदयविदारकम् आसीत्, परन्तु तदा तस्याः कर्करोगः इति वार्ता प्राप्ता तथा च कॅमेरा पृष्ठतः बहुवर्षेभ्यः निगूढानि वस्तूनि आसन्। प्रसवस्य दबावेन वाङ्ग रणः युवकः इन् विट्रो निषेचनं कर्तुं चितवान्, अनेकेषां प्रयासानां अनन्तरं सः स्वपत्न्याः प्रति अश्रुपातं कृतवान्, प्रसवस्य प्रयासं कुर्वन्तः स्वश्वशुरस्य विषये किमपि न वक्तव्यम् बाई हुई स्वपुत्रीं त्यक्त्वा व्यावसायिकरूपेण परिश्रमं कृतवती यत् सा अन्येषां कृते जीवनस्य निर्माणार्थं परिस्थितयः प्रदातुं शक्नोति स्म चलचित्रे क्लासिकः दृश्यः तदा अस्ति यदा सा रात्रौ प्रकाशे स्वस्य सिजेरियन-छेदस्य चीरं, स्पष्टं खिन्न-चिह्नं च प्रकाशयति, स्वसहभागिनं कथयति यत् सा अद्यापि तत् पारं कर्तुं न शक्नोति, अतः सा कथं सम्भवतः तं सान्त्वयितुं शक्नोति। मातुः बालकस्य प्रेम्णि वेदनाभावः अपि अन्तर्भवति एषा मातुः वेदना, यतः प्रथमं प्रसवस्य वेदना भवति, ततः अधिकं गहनं प्रेम भवति, एतेषां कृते स्त्रियाः शनैः शनैः relieve कर्तुं समयः, स्थानं च आवश्यकम्।
एतेषां स्त्रियाणां प्रसवदुःखः स्त्रियाः प्रसवस्य दुर्दशायाः प्रति समाजस्य प्रतिक्रियापर्यन्तं व्याप्तः अस्ति तुल्यकालिकरूपेण सर्वे स्त्रियाः प्रसववेदनाम् अवश्यमेव गृह्णीयुः यदि ते सहितुं न शक्नुवन्ति तर्हि तेषां दण्डः "प्रसवस्य" इति गण्यते "" । स्त्रियः "अभिमानी" इत्यादिभिः शब्दैः लज्जिताः भवितुम् न इच्छन्ति । शान्ततया निगूढम्। कोरियादेशस्य नाटकं "किम जी यंग बोर्न् इन १९८२" (२०१९) तथा जापानीनाटकं "होम ऑन द स्लोप" (२०१९) अपि महिलानां प्रसवस्य मातापितृत्वस्य च मनोवैज्ञानिकवेदनासु कठिनतासु च केन्द्रीभूता अस्ति स्पष्टतया, एतेषां चलच्चित्रस्य दूरदर्शनस्य च उद्भवः dramas , एतेषां महिलासाहित्यिक-चलच्चित्र-दूरदर्शन-कार्यकर्तृणां प्रयत्नानाम् कारणात् ते एतान् अनुभवान् ठोस-शाब्दिक-दृश्य-रीत्या मुक्ततया व्यक्तं कर्तुं सर्वथा प्रयतन्ते |. दृश्यमानः, श्रूयते, मित्राणि च अन्वेष्टुं भवति इति अर्थः अस्ति यत् आधुनिकमहिलानां प्रसवस्य, मातापितृत्वस्य च कठिनतायाः सम्मुखे ठोस अपेक्षाः आशाः च सन्ति, तेषां सामना कर्तुं तेषां आत्मविश्वासः अपि अधिकः भवति
तृतीयस्तरः तस्य समूहस्य भावनात्मकसमस्याः सन्ति येषां एकमात्रं बालकं त्यक्तम्। एकमात्रं बालकं त्यक्तवान् तस्य समूहस्य वेदना चलचित्रे नियन्त्रिता, सहनशीलता च दर्शिता अस्ति, अपितु लघुसमूहः नास्ति, अपितु विविधजटिलपरिस्थितिभिः सह जनानां समूहः अस्ति एकदा मीडियानां वार्तापत्राणि समाजस्य ध्यानं तेषां प्रति आकर्षितवन्तः, परन्तु अधिकतया ते परस्परं उष्णतां स्थापयितुं परस्परं आलिंगने अवलम्बन्ते । किन् ज़ियुआन् वकील लुओ इत्यस्य नेतृत्वं कृत्वा लॉन इत्यत्र जनकल्याणकारी मनोवैज्ञानिकचिकित्सायां भागं गृहीतवान् ये जनाः स्वसन्ततिं त्यक्तवन्तः तेषां कथाः च कथयन्ति स्म गुब्बारे उड्डयनस्य अर्थः आसीत् यत् ते स्वस्य आकर्षणं त्यक्त्वा स्वविचारैः सह जीवितुं शक्नुवन्ति स्म एतेषां वृद्धानां कृते बलं दातुं तथैव जनानां समूहाः एकत्रिताः आसन्, परन्तु तेषु लुओ युः एकः विशेषः व्यक्तिः आसीत्, सः अद्यापि युवा आसीत्, सार्वजनिकरूपेण स्वपुत्रीं त्यक्त्वा दुःखं व्यक्तं कर्तुं न शक्तवान्, अतः सः गुब्बारेण कारस्य पृष्ठतः बद्धवान् दर्पणं पश्यन् सः वायुना सह वेदनातः दूरं गमनस्य आशां संकेतितवान् । चलचित्रस्य अन्ते किन् ज़ियुआन् स्वस्य होटलं पुनः उद्घाटितवान्, येन एतेषां मातापितरौ एकत्र समागत्य स्वविचारं प्रकटयितुं शक्नुवन्ति स्म, यत् एते वृद्धाः जनाः यस्मिन् युगे निवसन्ति स्म, तस्य विशेषता अस्ति इति इन्डोनेशियादेशस्य लोकगीतस्य सङ्गीतं प्रतिध्वनितम् एतत् तेषां परस्परं चिकित्सा आसीत् । एतादृशेषु क्षणेषु एकान्ते अपेक्षया एकत्र गन्तुं सुकरं भवति, यतः सर्वथा श्वः अपि आगमिष्यति, जीवनं च अद्यापि गमिष्यति ।
जीवनं मनुष्याणां मध्ये एकः सामान्यः भावः अस्ति यदा बन्धुजनानाम् मृत्युः विशेषतः सन्तानानां मृत्युः भवति तदा अस्माभिः उष्णजीवनशिक्षायाः पाठः निर्मातव्यः । यदा जीवने महत्तमः आघातः स्वस्य जादू दर्शयति तदा भंगुराः जनाः स्वप्रियजनानाम् आकांक्षां कृत्वा कथं गम्भीरतापूर्वकं जीवितुं शक्नुवन्ति इति एकस्य व्यक्तिस्य समस्या नास्ति केचन जनाः भाग्यवन्तः भवन्ति यत् तेषां जीवन-मरण-समस्यानां सामना पर्याप्तं जीवन-अनुभवं कृत्वा एव भवति, यदा तु बहवः जनाः मानसिकरूपेण सज्जाः न भवन्ति, अप्रत्याशित-विदाई-सम्मुखीभवितुं च दैवेन चयनिताः भवन्ति जीवने विदाईः यदा संयोगेन कालस्य ऐतिहासिकविकासस्य च नियमानाम् आदरं न करोति तदा तेषां प्रियजनानाम् कृते यः बृहत्तमः दण्डः आनयति सः अस्ति यत् ते अनियमिताः सन्ति, येन बहवः जनाः तथ्यं स्वीकुर्वितुं न शक्नुवन्ति, केवलं परिहारं कर्तुं वा अभिनयं कर्तुं वा शक्नुवन्ति। चलचित्रस्य अनेकाः पात्राः एतादृशे विपत्तौ सन्ति, ते वदन्ति, रोदन्तु, स्वमार्गं च अन्वेषयन्तु, आशा प्रकटिता भविष्यति, उष्णता च शनैः शनैः प्रवहति।
चलचित्रे ये दुविधाः सन्ति ते सर्वे वास्तविकाः सन्ति जीवनस्य उष्णतायाः विचारस्य च कष्टानि अतितर्तुं एतेषां समूहानां सामना कर्तव्यम्, अस्माकं जीवने प्रत्येकं व्यक्तिः अपि एतत् एव शिक्षितुम् अर्हति। यदा वैद्यः फ्रीजरात् बैंगनीवर्णीयभ्रूणानां नलिकां बहिः निष्कास्य बन्धुजनाः पश्यितुं दत्तवान् तदा तेषां नेत्रसमागमेन जीवनस्य विचारः सम्पूर्णः अभवत् । जीवनस्य प्रामाणिकतमप्रतीते जनाः आशां पश्यन्ति, आशां अनुभवन्ति, आशां आलिंगयन्ति, ततः निश्छलतया वदन्ति यत् भवतः सुखं कामयामि।
लेखकः वांग xinxin
पाठः वाङ्ग xinxin (पीएचडी, पत्रकारिता तथा संचारविद्यालये शिक्षकः, huaiyin सामान्य विश्वविद्यालयः) सम्पादकः: xu luming सम्पादकः: shao ling
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया