चीन-रोमानिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भवितुं "when yangshao meets kukuteni - china-romania joint archaeological documentary" इति लघुवृत्तचित्रं शीघ्रमेव प्रसारितं भविष्यति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय ऑनलाइन रिपोर्ट (रिपोर्टर झांग कियान, चू कुन्ली, वांग हांग): चीन-रोमानिया-योः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि उत्सवस्य कृते चीनस्य यूरोपीय-लैटिन-अमेरिकन-भाषा-कार्यक्रम-केन्द्रस्य रोमानिया-विभागः केन्द्रीय-रेडियो-केन्द्रं च... दूरदर्शनेन सावधानीपूर्वकं योजना कृता तथा च "द करंट टाइम्स्" इति वृत्तचित्रस्य लघुचित्रस्य "मीटिंग् कुकुट्नी इन यांगशाओ - चीन-रोमानियाई संयुक्त पुरातत्ववृत्तचित्रम्" इत्यस्य चीनी-रोमानिया-द्विभाषिकसंस्करणं अक्टोबर्-मासे अन्तर्राष्ट्रीय-अनलाईन-चीनी-रोमानिया-जालस्थलेषु तथा च सीसीटीवी-मञ्चेषु प्रारब्धं भविष्यति 4, तथा च आधिकारिकस्य रोमानिया-माध्यमस्य "राष्ट्रीय-कूरियरस्य" वेबसाइट्-मध्ये एकत्रैव प्रकाशितं भविष्यति, ऑनलाइन गत्वा, चीन-रोमानिया-देशयोः प्रेक्षकाणां कृते समयं स्थानं च व्याप्नुवन्तं सांस्कृतिकं भोजं आनयिष्यति।
इदं चलच्चित्रं चीन-रोमानिया-संयुक्तपुरातत्वदलेन रोमानियादेशस्य डोब्रोवाक्-स्थलस्य क्षेत्रउत्खननस्य आधारेण निर्मितम् अस्ति यत् पुरातत्त्वसमुदायस्य दीर्घकालीनस्य रहस्यस्य गहनतया अन्वेषणं करोति यत् कुकुटनी-त्रिपोली-देशयोः मध्ये सहस्राणि मीलदूरे कृष्णे किमर्थम् अस्ति समुद्रक्षेत्रं ये संस्कृतिस्य उत्तमाः चित्रिताः कुम्भकाराः चीनदेशस्य याङ्गशाओसंस्कृतेः मजियाओसंस्कृतेः चित्रितकुम्भकलाभिः सह एकस्मिन् समये हड़ताली समानतां दर्शयिष्यन्ति वा? उच्चपरिभाषा-लेन्स-अन्तर्गतं स्थले एव शूटिंग्-माध्यमेन प्रेक्षकाः चीन-रोमानिया-संयुक्तस्य पुरातत्त्वदलस्य पदचिह्नानि अनुसृत्य २०२४ तमे वर्षे उत्खननकार्यस्य अद्भुतानां क्षणानाम् साक्षिणः भविष्यन्ति वृत्तचित्रे चीन-रोमानिया-देशयोः शीर्ष-पुरातत्वविदः अपि साक्षात्कारः कृतः ते न केवलं स्वस्य शोधपरिणामान् अन्वेषणं च साझां कृतवन्तः, अपितु अस्याः सीमापार-सांस्कृतिक-सहकार्य-परियोजनायाः उच्च-मूल्यांकनं अपि प्रकटितवन्तः |.
रिपोर्ट्-अनुसारं कुकुटनी-चित्रित-कुम्भकार-संस्कृतेः अधिकव्यवस्थितरूपेण व्यापकतया च अवगन्तुं याङ्गशाओ-संस्कृतेः कुकुटनी-प्रागैतिहासिक-संस्कृतेः च तुलनात्मक-अध्ययनार्थं प्रथमहस्त-सामग्रीः प्रदातुं, नवपाषाणकालीन-प्रागैतिहासिक-सहितस्य याङ्गशाओ-संस्कृतेः कृते पार-सांस्कृतिक-संशोधनं च प्रदातुं शक्यते culture इआसी-नगरस्य मोल्डोवा-देशस्य राष्ट्रिय-सङ्ग्रहालयः संयुक्तरूपेण २०१९ तमे वर्षे चीन-रोमानिया-देशस्य संयुक्तपुरातत्वदलस्य निर्माणं कृतवान् ।जुलाईमासे डोब्रोवाक्-स्थलस्य पञ्चवर्षीयं चीन-रोमानिया-संयुक्तं पुरातत्त्व-उत्खनन-परियोजना प्रारब्धम् नूतनचीनस्य स्थापनायाः अनन्तरं प्रथमवारं चीनदेशस्य पुरातत्त्वदलेन यूरोपे पुरातत्त्वस्य उत्खननं कृतम् अस्ति । २०१९ तः २०२४ पर्यन्तं चीन-रोमानिया-संयुक्तपुरातत्वविज्ञानेन पुरातत्त्वीयऋतुत्रयं यावत् क्षेत्रउत्खननं निरन्तरं कृतम् अस्ति, केचन चरणबद्धपरिणामाः प्राप्ताः च ।
"when yangshao meets cucutni - a joint archaeological documentary between china and romania" इति योजनायाः अन्तिमनिर्माणपर्यन्तं अर्धवर्षं यावत् समयः अभवत्, तस्य चलच्चित्रं चीन-रोमानिया-देशयोः कृतम् एतत् चलच्चित्रं न केवलं पुरातत्त्वीय-आविष्काराणां विषये वृत्तचित्रम् अस्ति, अपितु वैश्विकसभ्यता-उपक्रमानाम् अपि सजीव-व्याख्या अपि अस्ति । एतत् दर्शयति यत् वैश्वीकरणस्य सन्दर्भे पुरातत्त्वसमुदाये गहनसहकार्यस्य माध्यमेन, जनानां मध्ये गहनमैत्रीं प्रवर्धयित्वा, अन्तर्राष्ट्रीयस्य अधिकसौहार्दपूर्णं समावेशी च नूतनं प्रतिरूपं निर्मातुं बहुमूल्यं प्रेरणाञ्च प्रदातुं च कथं भिन्नसंस्कृतीनां मध्ये संवादः, अवगमनं च प्राप्तुं शक्यते सहयोग।