समाचारं

८० वर्षीयः दादी कोरियादेशस्य मिस् यूनिवर्स् अन्तिमपक्षे प्रवेशं करोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरस्य "स्ट्रेट्स् टाइम्स्" इत्यस्य २८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ८० वर्षीयः कोरियादेशस्य पितामही चोई सून-ह्वा (लिप्यंतरणम्) "मिस् यूनिवर्स" कोरियाई प्रतियोगितायां पञ्जीकरणं कृत्वा प्रारम्भिकपदवीं सफलतया उत्तीर्णं कृत्वा ३२ अन्तिमपक्षेषु अन्यतमः अभवत् . १९४३ तमे वर्षे जन्म प्राप्य चोई सून-ह्वा अपि प्राचीनतमस्य आवेदकस्य प्राचीनतमः अन्तिमपक्षे अभवत् ।
दक्षिणकोरियादेशस्य "हेराल्ड इकोनॉमिक्स" इति प्रतिवेदनानुसारं "मिस् यूनिवर्स" दक्षिणकोरियायाः आयोजनसमित्या उक्तं यत् अस्मात् वर्षात् आरभ्य न केवलं "१८-२८ वर्षाणि" इति आयुःसीमा रद्दः भविष्यति, अपितु ऊर्ध्वतायाः वजनस्य च प्रतिबन्धः अपि रद्दः भविष्यति प्रतियोगिनां कृते रद्दं भविष्यति। तदतिरिक्तं स्विमसूटप्रदर्शनसत्रमपि रद्दं कृतम् अस्ति, येन प्रतियोगिनः अधिकविविधरूपेण स्वप्रतिभां प्रदर्शयितुं शक्नुवन्ति ।
प्रतियोगितायां भागं ग्रहीतुं पूर्वं कुई शुन्हे पूर्वमेव प्रसिद्धः स्थानीयवृद्धप्रतिरूपः आसीत् इति कथ्यते । एकस्मिन् साक्षात्कारे सा अवदत् यत् बाल्यकालात् एव सा मॉडल् भवितुं स्वप्नं दृष्टवती, परन्तु तस्याः पारिवारिकपृष्ठभूमिः दुर्बलतायाः कारणात् सा तत् कर्तुं असमर्था अभवत्, यावत् सा ७२ वर्षीयः न अभवत् २०१८ तमे वर्षे ७४ वर्षीयायाः सियोल-फैशन-सप्ताहे पदार्पणं कृतम्, अनन्तरं हार्पर-बाजार-एएलएल-इत्यादिषु प्रसिद्धेषु पत्रिकासु अपि दृश्यते स्म । कोरिया-माध्यमेषु उक्तं यत् चोई सून-ह्वा "कोरिया-महिलानां दृढतां सहनशक्तिं च दर्शयति, तथैव आन्तरिक-बाह्य-सौन्दर्यं च धारयति" इति ।
कथ्यते यत् "मिस् यूनिवर्स" अन्तिमपक्षः ३० सितम्बर् दिनाङ्के भविष्यति यदि चोई सून-ह्वा अवशिष्टान् ३१ प्रतियोगिनां पराजयं कर्तुं शक्नोति तर्हि तस्याः दक्षिणकोरियादेशस्य प्रतिनिधित्वेन ७३ तमे "मिस् यूनिवर्स" सौन्दर्यप्रतियोगितायां आयोजनस्य अवसरः भविष्यति in mexico city on november 16. अनेन अन्तर्राष्ट्रीयसौन्दर्यप्रतियोगितायाः इतिहासे सा प्राचीनतमा प्रतियोगिनी भविष्यति । (झाओ झेन्)▲
प्रतिवेदन/प्रतिक्रिया