समाचारं

महाविद्यालयाः एआइ इत्यस्य उपयोगं कथं कुर्वन्ति ? भवतः विश्वविद्यालयस्य शिक्षकस्य डिजिटलक्लोन् ऑनलाइन अस्ति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर झांग झेंग
हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य राष्ट्रियप्रसिद्धा अध्यापिका वाङ्ग शुजुआन् इत्यस्याः एकः सुरुचिपूर्णः फोटो मॉडल् कृतः ततः सा विद्युत्, इलेक्ट्रॉनिक्स इत्यस्य मूलभूतपाठ्यक्रमं ग्रहीतुं आरब्धा, स्वतन्त्रतया च आङ्ग्लभाषा, जापानी, रूसी च मध्ये स्विच् कृतवती इदं सर्वं ऑनलाइन अस्ति, छात्राः तस्याः डिजिटल-डप्पेलगैङ्गर्-इत्येतत् पश्यन्ति । तया सह अन्ये अपि कतिपये सहकारिणः आसन् ये "प्रतिलिपिकृताः" आसन् ।
जीपीटी इत्यस्य उद्भवानन्तरं कृत्रिमबुद्धिः शिक्षकानां कार्यं "हृतं" करिष्यति वा? एषः विषयः अद्यापि जनान् चिन्तयति, चिन्तयति च। २९ सितम्बर् दिनाङ्के चेङ्गडुनगरे आयोजिते तियानफूकृत्रिमबुद्धिसम्मेलने पूर्वचीनसामान्यविश्वविद्यालयस्य, झेजियांगविश्वविद्यालयस्य, हार्बिन् प्रौद्योगिकीसंस्थानस्य, चीनस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य, चीनस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य शीआन्विश्वविद्यालयस्य शिक्षकाः च... अन्ये विश्वविद्यालयाः परस्परं साझां कृत्वा विश्वविद्यालयाः कथं कृत्रिमबुद्धेः नियन्त्रणं, अवगमनं च दर्शितवन्तः ।
भविष्ये कीदृशानां प्रतिभानां आवश्यकता भविष्यति ?
शोभनम्‌! भवन्तः गृहे एव विद्यालयस्य प्रयोगशालायाः उपकरणानि संचालितुं शक्नुवन्ति
यदि एआइ अनेकान् उद्योगान् विध्वंसयितुं गच्छति तर्हि यावत् उच्चशिक्षायाः विषयः अस्ति तावत् छात्रान् पारम्परिकरीत्या पाठयितुं न शक्यते, छात्राणां मूल्याङ्कनं पारम्परिकरीत्या कर्तुं न शक्यते।
प्रयोगशाला एकः स्थानः अस्ति यत्र अभियांत्रिकी-छात्राः भोजनं निद्रां च विस्मरन्ति । मेटावर्स शिक्षणपरिदृश्ये छात्राः परिपथनिर्माणार्थं मञ्चस्य उपयोगं कर्तुं शक्नुवन्ति । शिक्षकः वाङ्ग शुजुआन् इत्यनेन 5g+fpga पॉकेट लैबोरेटरी स्मार्ट एजुकेशन प्रोजेक्ट् इत्यस्य प्रदर्शनं कृतम्। "यदि छात्राः गृहे सन्ति तर्हि ते अस्माकं ऑनलाइन-प्रयोगात्मक-शिक्षण-मञ्चस्य उपयोगं कृत्वा सङ्गणक-सञ्चालन-अन्तरफलकस्य माध्यमेन विद्यालयस्य प्रयोगशाला-उपकरणानाम् हेरफेरं कृत्वा वास्तविक-प्रयोगात्मक-दत्तांशं प्राप्तुं शक्नुवन्ति।
भवतः विश्वविद्यालयस्य शिक्षकस्य डिजिटलक्लोन् ऑनलाइन अस्ति
भवतः शिक्षकः डिजिटलव्यक्तिः अभवत् तथा च भवतः शिक्षणसहायकः २४ घण्टाः उपलभ्यते
भविष्ये सर्वव्यापी शिक्षणं नूतनं सामान्यं भविष्यति। हार्बिन् प्रौद्योगिकीसंस्था उच्चशिक्षायाः सह कृत्रिमबुद्धिः कथं संयोजयति, कार्यान्वयनञ्च करोति? छात्राणां ज्ञानस्य कंकालस्य निर्माणार्थं, तेभ्यः व्यक्तिगतप्रशिक्षणं प्रदातुं, लक्षितप्रशिक्षणकार्यक्रमस्य निर्माणार्थं च येन ते स्वस्य आवश्यकपाठ्यक्रमं एकदृष्ट्या अवगन्तुं शक्नुवन्ति, विद्यालयेन प्रथमं व्यावसायिकपाठ्यक्रमस्य कृते ज्ञाननक्शं स्थापितं
वाङ्ग शुजुआन् इत्यस्य सहकारिणां च चित्राणि त्रिविमरूपेण डिजिटलजनरूपेण परिणतानि सन्ति, ये कदापि कुत्रापि च ऑनलाइन भवितुम् अर्हन्ति तेषां अभिव्यक्तिः व्यवहारः च वाङ्ग शुजुआन् इत्यादीनां "मॉडेल्"-गति-अनुकरणात् आगच्छति "बहुभाषिकशिक्षणार्थं आङ्ग्लभाषायां, जापानीभाषायां, रूसीभाषायां च परिवर्तयितुं शक्यते, यत् अन्तर्राष्ट्रीयछात्राणां कृते अपि महत् लाभं भवति।"
विश्वविद्यालये भवतः बुद्धिमान् अध्यापनसहायकः अपि अन्तर्जालद्वारा अस्ति। संवादशिक्षणं प्रेरणादायकं शिक्षणम् अस्ति। २४ घण्टाः शिक्षणसहायकाः अन्तर्जालद्वारा भवतः प्रश्नान् प्रतीक्षन्ते विना किमपि पश्चातापम्। छात्राः प्रश्नान् पृच्छन्ति तथा च बुद्धिमान् अध्यापनसहायकः उत्तरं ददाति एतत् कृत्रिमबुद्धेः दशसहस्राणां छात्राणां गृहकार्यस्य शिक्षणस्य प्रशिक्षणस्य च आधारेण भवति तथा च वास्तविकशिक्षकाणां निरन्तरं सुधारणानां आधारेण भवति। अधुना तस्य उत्तरसटीकता ९०% अधिकं प्राप्तवान् ।
छात्रस्य गृहकार्यस्य बुद्धिमान् आँकडा विश्लेषणम्
भविष्ये कस्यचित् शिक्षकस्य परिचयस्य परिवर्तनस्य आवश्यकता भवेत्
किं शिक्षणस्य अर्थः अस्ति यत् शिक्षकः एकघण्टां यावत् मञ्चे स्थित्वा हिंसकरूपेण निर्गमं करोति? कृत्रिमबुद्धिः अस्य प्रतिरूपस्य बाधां करिष्यति । "भविष्यत्काले एकस्य शिक्षकस्य पहिचानः शिक्षणपरामर्शदातृणां, शैक्षिकनिर्मातृणां, पाठ्यक्रमविकासकानाम्, शिक्षणदत्तांशविश्लेषकानाम् इत्यादीनां परिसरं भवितुम् अर्हति।" प्रौद्योगिकी, साझां कृतवती यत् विद्यालयेन मोडलसूचनासंलयनार्थं बहवः शिक्षणमूल्यांकनव्यवस्थाः स्थापिताः सन्ति। सूचनामञ्चानां उपयोगेन छात्राणां शिक्षकानां च शिक्षण-अध्यापन-प्रक्रियाणां सूचनाः एकत्रिताः भवन्ति, येन विशाल-दत्तांशः निर्मितः भवति "अध्यापनस्य बृहत्-आँकडानां माध्यमेन वयं कतिपयेषु मासेषु अनुसृतानां छात्राणां परीक्षा-अङ्कानां पूर्वानुमानमपि कर्तुं शक्नुमः..." बुद्धिमान् आँकडा-विश्लेषणस्य माध्यमेन समीचीनशिक्षणे अपि साहाय्यं कर्तुं शक्नुवन्ति। असततगणितवर्गनिर्देशे एकः ज्ञानबिन्दुः यदि ५४ जनाः गणितीयप्रवर्तनस्य प्रमाणे समस्याः सन्ति इति निवेदयन्ति तर्हि शिक्षकः शिक्षणस्य पुनः सुधारं करिष्यति।
चीनदेशस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य शैक्षणिककार्यालयस्य निदेशकः हुआङ्ग टिङ्गझू कृत्रिमबुद्धेः विषये स्वस्य अवगमनं साझां कृतवान् यत्, "कृत्रिमबुद्धिः शिक्षकाणां कृते आव्हानं नास्ति। तद्विपरीतम् अहं मन्ये ये केवलं निष्क्रियरूपेण अनुसरणं कुर्वन्ति, शिक्षन्ति च समाप्तं भविष्यति।" कृत्रिमबुद्धेः साहाय्येन छात्राः स्वायत्तशिक्षणस्य नूतनं प्रतिमानं स्थापितं भविष्यति, अङ्कीयपाठ्यपुस्तकानां नूतनानि रूपाणि च सम्भवन्ति। २०१८ तमे वर्षे एव चीनदेशस्य इलेक्ट्रॉनिकविज्ञानप्रौद्योगिकीविश्वविद्यालयः कृत्रिमबुद्धेः क्षेत्रे प्रतिभानां संवर्धनं कर्तुं आरब्धवान् । "अस्माभिः प्रतिभाप्रशिक्षणं अन्तर्जाल+तः कृत्रिमबुद्धि+पर्यन्तं उन्नयनं कृतम्", चक्रवृद्धि-नवीन-प्रतिभानां संवर्धनार्थं विषयेषु अभियांत्रिकी, विज्ञानं, अर्थशास्त्रं, प्रबन्धनं च इति चत्वारि प्रमुखविषयाणि एकीकृत्य।
प्रतिवेदन/प्रतिक्रिया