ओलम्पिकपुष्पतैरणविजेतारः "भगिनीः" गुआङ्ग्या-छात्रैः सह वार्तालापं कुर्वन्ति, "भूमिस्थं तेन्दुआ" इति पदे पदे पाठयन्ति च
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"यदा अहं ओलम्पिकस्य सज्जतां कुर्वन् आसीत् तदा अहं महाविद्यालयस्य प्रवेशपरीक्षायाः सज्जतां कुर्वन् इव अनुभूतवान् "क्षेत्रस्य बृहत्तमः प्रतिद्वन्द्वी अहमेव २८ सितम्बर् दिनाङ्के वाङ्ग लियूयी, वाङ्ग किअन्यी च, समन्वयितस्य "द्विगुणविजेतारः" पेरिस-ओलम्पिक-क्रीडायां तैरणं कृत्वा, गुआङ्गडोङ्ग-नगरस्य गुआङ्गया-मध्यविद्यालये आगत्य वरिष्ठ-कनिष्ठ-उच्चविद्यालयस्य छात्रैः सह साक्षात्कारं कृतवान्, अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां इतिहासं रचयित्वा प्रथमं ओलम्पिकं जित्वा चीनीयपुष्प-तैरणदलस्य कथां साझां कृतवान् चीनीदलस्य इतिहासे चीनीदलस्य सामूहिक-द्विगुणक्रीडा-कार्यक्रमेषु स्वर्णपदकानि प्राप्तवन्तः ।
चॅम्पियनशिप-विजयस्य मार्गः वेदनायाः सफलतायाः च साक्षात् आनुपातिकः भवति
अस्मिन् वर्षे पेरिस-ओलम्पिक-क्रीडायां चीनीय-समन्वयित-तैरण-दलस्य सदस्यत्वेन वाङ्ग-लिउयी-वाङ्ग-कियान्यी-योः अन्यैः सदस्यैः सह समन्वयित-तैरण-दलस्य स्पर्धायां स्वर्णपदकं प्राप्तम् स्वर्णपदकम् । ततः, द्विजाः समन्वयिततैरणसमन्वयिततैरणविजेतृत्वं प्राप्तवन्तः, चीनीयदलस्य इतिहासे समन्वयिततैरणसमन्वयिततैरणे प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवन्तः
इतिहासस्य निर्माणं कठिनतया प्राप्तम् अस्ति। चॅम्पियनशिप-विजयस्य मार्गे कठिनतमस्य विषयस्य विषये वदन् वाङ्ग लियूयी साझां कृतवान् यत् सः मन्यते यत् सर्वे क्रीडकाः शीर्षस्थानं प्राप्तुं प्रक्रियायां त्यक्तुम् इच्छन्ति वा भ्रमिताः भवेयुः वा “भवतः भवन्तः कठिनं अभ्यासं कुर्वन्ति स्म, परन्तु भवतः कार्यप्रदर्शने सुधारः न अभवत्, अथवा भवतः उन्नतिः न अभवत्
वाङ्ग किआन्यी इत्यनेन अपि उक्तं यत् ओलम्पिकस्य मार्गे सुखदक्षणानाम् अपेक्षया अधिकानि कष्टानि अवश्यमेव भविष्यन्ति। "छात्राणां कृते भवान् महाविद्यालयप्रवेशपरीक्षायाः जीवनमार्गस्य वा सम्मुखीभवति स्यात्। मम विश्वासः अस्ति यत् अस्मिन् क्रमे भवान् कियत् अपि वेदनाम् अनुभवति तथापि वयं यस्मिन् क्षणे परिणामं प्राप्नुमः तस्य अनुपातेन आनन्दः अपि अनुभविष्यसि।
महाविद्यालयस्य प्रवेशपरीक्षायाः सज्जता इव ओलम्पिकस्य सज्जतायाः कुञ्जी दृढा आधारः, उत्तममानसिकता च भवति
"महाविद्यालयस्य प्रवेशपरीक्षा अस्माकं कृते क्रीडाक्षेत्रमिव अस्ति। महता दबावेन वातावरणे वयं स्वमानसिकतां कथं समायोजयामः?" अस्मिन् विषये वाङ्ग लिउयी इत्यनेन स्पष्टतया उक्तं यत् सा प्रायः मन्यते यत् ओलम्पिकस्य सज्जता महाविद्यालयस्य प्रवेशपरीक्षायाः सज्जता इव अस्ति, तस्याः दिने दिने प्रशिक्षणस्य आवश्यकता वर्तते, समयः च स्थगितः इव दृश्यते। परन्तु यदा अहं क्रीडां समाप्तवान्, पश्चात् पश्यन् च अहं अनुभवितवान् यत् समयः एतावत् शीघ्रं गच्छति।
वाङ्ग लिउयी इत्यनेन तनावस्य सामना कर्तुं केचन पद्धतयः अपि साझाः कृताः । सा अवदत् यत् सज्जताप्रक्रियायां छात्राः पर्याप्तनिद्रां सुनिश्चितं कुर्वन्तु, समये तनावं मुक्तं कुर्वन्तु, अतिभारं परिहरन्तु, मित्रैः मातापितृभिः सह अधिकं वार्तालापं कुर्वन्तु, समुचितेन एरोबिकव्यायामद्वारा मस्तिष्कं विसंपीडयन्तु च।
प्रतियोगितायाः समये स्वस्य मानसिकतां कथं समायोजयितुं शक्यते इति विषये वदन्त्याः वाङ्ग किआन्यी इत्यनेन साझां कृतम् यत् ओलम्पिकसमन्वयिततैरणकार्यक्रमस्य अन्तिमपक्षे सा मञ्चे गमनात् पूर्वं स्वप्रतिद्वन्द्विनीं उच्चाङ्कं प्राप्तुं दृष्टवती, परन्तु सा कदा अहं बहु आत्मविश्वासयुक्ता आत्मविश्वासयुक्ता च नासीत् अहं समाप्तवान्, अतः मम प्रतिद्वन्द्वस्य स्कोरं दृष्ट्वा अपि अहं क्षेत्रे गमनात् पूर्वं न घबरामि स्म” इति ।
"अस्माभिः सर्वदा अनुभूतं यत् अस्माकं बृहत्तमः प्रतिद्वन्द्वी स्वयं एव अस्ति" इति ओलम्पिकविजेताद्वयं साझां कृतवन्तौ यत् टकरावस्य अथवा दौडस्य आयोजनस्य विपरीतम् पुष्पतैरणकार्यक्रमेषु क्रीडकानां "स्वयं भवितुं" आवश्यकता भवति अतः स्पर्धायां ते "विरोधिभ्यः श्रेष्ठाः" अथवा "विरोधिभ्यः कति बिन्दवः अधिकाः" इति कठिनं लक्ष्यं न निर्धारयिष्यन्ति, अपितु स्वस्य सामान्यप्रशिक्षणस्तरं बहिः आनेतुं स्वयमेव अपेक्षन्ते
तदतिरिक्तं वाङ्ग लिउयी इत्यनेन अपि साझां कृतम् यत् यदा ते बाल्ये परियोजनानां अभ्यासं कुर्वन्ति स्म तदा ते न चिन्तयन्ति स्म यत् ते अन्ते विश्वस्य शीर्षस्थानं प्राप्नुयुः वा इति। ते केवलं क्षणमात्रेण प्रशिक्षणं प्रति ध्यानं ददति। "यतो हि यदा वयं युवानः आसन् तदा वयं बहु रुचिवर्गेषु पञ्जीकरणं कृतवन्तः, मूलतः च सम्पूर्णः सप्ताहान्तः व्यस्तः आसीत्। अस्माकं मातापितरौ अपि इच्छन्ति स्म यत् अस्माभिः एतादृशं परियोजनां चिनुमः यस्य विषये वयं अधिकं भावुकाः स्मः अथवा तस्य मध्ये गभीरतया विकासाय अधिकं उपयुक्तं परियोजनां चिनुमः अनेकाः शौकाः।"
घटनास्थले ओलम्पिकविजेताद्वयं ओलम्पिकक्रीडायां "कमल" "तेन्दु" इति द्वयोः विषययोः आन्दोलनयोः अंशान् अपि दर्शितवन्तौ, गुआङ्ग्या-छात्रान् पदे पदे स्थले "तेन्दु" इति प्रदर्शनं कथं कर्तव्यमिति च शिक्षयति स्म छात्राः कठिनतया अध्ययनं कृत्वा बहु हसन्ति स्म। इदमपि ज्ञातव्यं यत् गुआङ्गडोङ्ग-नगरस्य गुआङ्ग्या-मध्यविद्यालये शिक्षकः झोङ्ग-क्सिउपिङ्ग्-इत्यनेन विशेषतया एक्रोस्टिक-काव्यं लिखितम्, यत् तस्य छात्रैः सुलेख-कार्यरूपेण परिणमयित्वा ओलम्पिक-विजेतयोः समक्षं प्रस्तुतम्
पाठ/गुआंगझौ दैनिक नवपुष्पनगरस्य संवाददाता: लिन xintongफोटो/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: लिन xintongvideo/guangzhou दैनिक नवीन पुष्प शहर रिपोर्टर: lin xintongगुआंगझौ दैनिक नव पुष्प शहर सम्पादक: पेंग wenqiang