2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनं टोक्योनगरे २७ सितम्बर् दिनाङ्के अभवत् ।लिबरल डेमोक्रेटिक पार्टी इत्यस्य पूर्वमहासचिवः शिगेरु इशिबा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य २८ तमे अध्यक्षत्वेन निर्वाचितः। अक्टोबर्-मासस्य प्रथमे दिने सः अस्थायीसंसदे नामाङ्कननिर्वाचनद्वारा जापानदेशस्य नूतनप्रधानमन्त्रीरूपेण फुमियो किशिडा-महोदयस्य उत्तराधिकारी भविष्यति ।
६७ वर्षीयः शिगेरु इशिबा चतुर्वारं लिबरल डेमोक्रेटिक पार्टीयाः अध्यक्षपदं प्राप्तवान्, एतेषु सर्वेषु पराजयेन समाप्तम् अभवत् एतत् पञ्चमवारं सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य उपरि आक्रमणं कृतवान्, सः च एतत् निर्वाचनं "तस्य राजनैतिकजीवनस्य अन्तिमनिपटनम्" इति मन्यते । अन्ते सः यथा इच्छति तथा निर्वाचितः अभवत् ।
पेकिङ्ग् विश्वविद्यालयस्य इतिहासविभागस्य प्राध्यापकः चीन-जापानी-सम्बन्धानां इतिहासस्य चीन-सङ्घस्य अध्यक्षः वाङ्ग-जिन्शेङ्गः बीजिंग-न्यूज-पत्रिकायाः संवाददात्रेण सह साक्षात्कारे अवदत् यत् शिगेरु-इशिबा-महोदयस्य राष्ट्रपतित्वेन निर्वाचितस्य सर्वाधिकं महत्त्वपूर्णं कारकम् of the liberal democratic party this time may be that liberal democratic party सदस्याः मन्यन्ते यत् सः दलस्य सत्ताधारीस्थानं निर्वाहयितुम् आगामिनि प्रतिनिधिसभायाः निर्वाचने समर्थनं दातुं शक्नोति। विदेशनीतेः दृष्ट्या सः जापान-अमेरिका-गठबन्धनस्य परिधिमध्ये अधिकानि स्वायत्ततां अन्वेषयिष्यति, चीन-देशेन सह संवादं च निर्वाहयिष्यति इति अपेक्षा अस्ति
चीनस्य विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने विदेशमन्त्रालयस्य प्रवक्ता लिन् जियानः अवदत् यत् चीन-जापान-सम्बन्धानां दीर्घकालीनः, स्वस्थः, स्थिरः च विकासः द्वयोः जनयोः मौलिकहिते अस्ति तथा च... केवलं सम्यक् विकल्पः। आशास्ति यत् जापानदेशः इतिहासात् शिक्षयिष्यति, शान्तिपूर्णविकासमार्गस्य पालनं करिष्यति, चीन-जापानयोः मध्ये चतुर्षु राजनैतिकदस्तावेजेषु स्थापितानां सिद्धान्तानां सहमतिश्च पालनं करिष्यति, चीनस्य विषये वस्तुनिष्ठं सम्यक् च अवगमनं स्थापयति, सकारात्मकं तर्कसंगतं च नीतिं अनुसरिष्यति चीनं प्रति, तथा च सामरिकं परस्परं लाभप्रदं च सम्बन्धं व्यापकरूपेण प्रवर्धयितुं चीन-जापान-सम्बन्धानां निरन्तरं, स्वस्थं, स्थिरं च विकासं समीचीनमार्गेण प्रवर्धयितुं चीन-देशेन सह अस्माकं स्थितिं कार्यान्वितुं च कार्यं कर्तव्यम् |.
शिगेरु इशिबा विपर्ययेण निर्वाचितः
अस्मिन् लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने नव उम्मीदवाराः सन्ति, इतिहासे सर्वाधिकं संख्या । १९७२ तमे वर्षात् आरभ्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने सर्वाधिकं भागं गृहीतवन्तः जनाः २००८ तमे वर्षे २०१२ तमे वर्षे च अभवन्, प्रत्येकं समये पञ्च जनाः निर्वाचनं कृतवन्तः
विश्लेषकाः मन्यन्ते यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य गतराष्ट्रपतिनिर्वाचने गुटयोः मध्ये समन्वयस्य अनन्तरं एकः उम्मीदवारः निर्वाचितः आसीत् अधुना यदा बहवः महत्त्वपूर्णाः गुटाः विघटिताः अभवन् तदा उपर्युक्तस्य नामाङ्कनतन्त्रस्य प्रत्यक्षं कार्यं कर्तुं न शक्यते, केषाञ्चन च दलस्य सदस्याः नूतनराष्ट्रपतिं प्रति आक्रमणं कर्तुं प्रयतन्ते , अतः "सर्वनायकानां एकत्र उत्थानस्य" स्थितिः निर्मीयते ।
लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचननियमानुसारं मतदानस्य प्रथमचरणस्य संसदस्य ३६८ लिबरल डेमोक्रेटिक पार्टी सदस्यानां प्रत्येकस्य एकं मतं भवति स्थानीयपार्षदानां, साधारणपक्षस्य सदस्यानां, "पार्टीमित्राणां" (पञ्जीकृतसमर्थकानां) मतं भवति ३६८ मतानाम् बराबरम्, कुलम् ७३६ मतं ये आर्धाधिकं मतं प्राप्नुवन्ति ।
यदि प्रथमपरिक्रमे कोऽपि न उत्तीर्णः भवति तर्हि शीर्षद्वयं दलं अन्तिमपरिक्रमं प्रति गमिष्यति । डायट्-मतस्य भारः वर्धितः अस्ति, यत्र ३६८ डायट्-सदस्यानां प्रत्येकं एकं मतं प्राप्तवान्, ४७-प्रान्तीय-एलडीपी-शाखा-सङ्घस्य प्रत्येकं एकं मतं प्राप्तवान् यस्य मतं अधिकं भवति सः विजयते।
प्रथमचरणस्य मतदानस्य कारणात् अभ्यर्थीनां बहूनां संख्यायाः कारणात् मतविभाजनस्य च कारणेन नव उम्मीदवारानाम् आर्धाधिकं मतं न प्राप्तम् अतः शीर्षस्थाने मतप्राप्तौ शिगेरु इशिबा आर्थिकसुरक्षामन्त्री च... सुरक्षा, सनाए ताकाइची द्वितीयपरिक्रमे प्रवेशं कृतवान् तेषां मतं क्रमशः १५४, १८१ च आसीत्, अन्तरं च स्पष्टतया दृश्यते स्म ।
द्वितीयचरणस्य मतदानस्य अनुपातः वर्धितः तदतिरिक्तं जापानीमाध्यमेन पूर्वं बहुवारं उल्लेखः कृतः यत् इशिबा शिगेरु इत्यस्य दलस्य गुटमूलस्य अभावः अस्ति तथा च संसदीयमतस्य दृष्ट्या सापेक्षिकरूपेण हानिः अभवत् तस्य विश्वासः आसीत् यत् ताकाइची सनाए मतदानं कर्तुं प्रवृत्ता अस्ति जापानस्य प्रथमा महिलाप्रधानमन्त्री अभवत् ।
परन्तु द्वितीयपक्षे मतदानं विपर्यस्तं जातम्, इशिबा शिगेरुः २१५ मतं प्राप्तवान्, यत् ताकाइची सनाए इत्यस्य १९४ मतात् अधिकम् आसीत्, ततः सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य २८तमः अध्यक्षः निर्वाचितः
अस्मिन् विषये वाङ्ग झिन्शेङ्ग् इत्यनेन बीजिंग न्यूज-सञ्चारकर्त्रे उक्तं यत् निर्वाचनपरिणामाः किञ्चित् अप्रत्याशितरूपेण आसन् : मतदानस्य प्रथमचक्रे ताकाइची सनाए इत्यस्य स्थानीयमतं इशिबा शिगेरु इत्यस्मात् किञ्चित् अग्रे आसीत्, संसदीयमतदानं च महत्त्वपूर्णतया अग्रे आसीत् परन्तु द्वितीयपक्षे सा शिगेरु इशिबा इत्यनेन सह सर्वाणि संसदीयानि स्थानीयमतानि च हारितवती विशेषतः तस्याः संसदीयमतं इशिबा इत्यस्याः पृष्ठतः अभवत्, यस्याः मूलतः संसदसदस्यानां समर्थनस्य अभावः इति मन्यते स्म
अस्य परिणामस्य बहुविधकारणानि सन्ति वाङ्ग झिन्शेङ्गस्य दृष्ट्या सर्वाधिकं महत्त्वपूर्णं कारकं भवितुम् अर्हति यत् सः ताकाइची सनाए इत्यस्मात् अपेक्षया (प्रतिनिधिसदनस्य) निर्वाचने अधिकं प्रभावशाली अस्ति।
जापानीयानां व्यवहारानुसारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन निर्वाचितः सन् सः प्रधानमन्त्रीपदं स्वीकुर्यात् । प्रधानमन्त्रिणः प्रतिनिधिसभां विघटयितुं अधिकारं धारयति तथा च प्रायः सः प्रतिनिधिसभां विघटयितुं पुनः निर्वाचनं च कर्तुं स्वपक्षस्य अनुकूलं समयं चयनं करोति यत् सः स्वस्य सत्तास्थानं निर्वाहयितुम् अर्हति सामान्यपरिस्थितौ नूतनप्रधानमन्त्रीपदं स्वीकृत्य त्रयः मासाः जनसमर्थनस्य "मधुमासस्य अवधिः" भवति, नूतनप्रधानमन्त्रीविषये जनानां नूतनाः अपेक्षाः भवन्ति, अतः समर्थनस्य दरः प्रायः उच्चस्तरस्य भवति लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन प्रधानमन्त्रिपदं च स्वीकृत्य तस्य एकं महत्त्वपूर्णं कार्यं प्रतिनिधिसभायाः विघटनम् अस्ति
"निर्वाचनस्य दृष्ट्या शिगेरु इशिबा मतं आकर्षयितुं 'निर्वाचनस्य' मुखरूपेण अधिकं उपयुक्तः अस्ति।" लिबरल् डेमोक्रेटिक पार्टी इत्यस्य तस्य विषये चिन्ता आसीत्, परन्तु सः मतप्राप्तः इति विचारयन्तु।
सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् शिगेरु इशिबा राजनैतिक "कालाधनस्य" सख्तजागृतेः वकालतम् करोति तथा च मन्यते यत् "शक्ति-धनराजनीतेः" समस्या लिबरल-डेमोक्रेटिक-पक्षस्य प्रतिष्ठां गम्भीररूपेण प्रभावितवती अस्ति सः वकालतम् करोति यत् सर्वैः सदस्यैः स्रोतः विस्तरेण व्याख्यातव्यः तथा न केवलं दलस्य शीर्षनेतृभ्यः, अपितु साधारणदलसदस्येभ्यः अपि राजनैतिकनिधिप्रयोगः , राजनैतिकनिधिप्रयोगे पारदर्शिता वर्धयितुं। विश्लेषकाः मन्यन्ते यत् एतेन जनचिन्तानां किञ्चित्पर्यन्तं प्रतिक्रिया भवति ।
"ताकाइची सनाए राजनैतिकदृष्ट्या अत्यन्तं दक्षिणपक्षीयः अस्ति, तथा च काङ्ग्रेसस्य बहवः सदस्याः तां स्वीकुर्वितुं न शक्नुवन्ति। ते चिन्तिताः सन्ति यत् तस्याः नीतयः अनियंत्रितपरिणामान् जनयिष्यन्ति, येन यथासम्भवं अधिकाधिकमतदातृणां समर्थनं प्राप्तुं अनुकूलं न भविष्यति the house of representatives election अतः सा सदस्याः न सन्ति ये निर्वाचने न्यूनदबावं प्राप्तवन्तः अन्ततः इशिबा शिगेरुं चयनं कृतवन्तः" इति वाङ्ग ज़िन्शेङ्गः अवदत्।
निर्वाचनलाभस्य अतिरिक्तं अन्यत् कारकं यत् इशिबा विजयं प्राप्तुं समर्थं कृतवान् तत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः बहुमतस्य गुटस्य विघटनम् आसीत् एकदा ते स्वसदस्यानां मतं केन्द्रीकृत्य दलस्य अध्यक्षपदस्य प्रियस्य उम्मीदवारस्य निर्वाचनस्य "रक्षणं" कर्तुं समर्थाः आसन् । अद्य "कृष्णसुवर्ण"-काण्डेन प्रभाविताः "आसो-गुटम्" विहाय सर्वे प्रमुखाः गुटाः विघटिताः सन्ति ।
"लिबरल डेमोक्रेटिक पार्टी इत्यस्य केचन सदस्याः पारम्परिकगुटानां बाधाभ्यः मुक्तिं प्राप्तुं मतदानं कर्तुं च प्रयतन्ते स्म, येन किञ्चित्पर्यन्तं सर्वाधिकं राजनैतिक-अनुभवं विद्यमानस्य शिगेरु इशिबा-इत्यस्य नूतन-राष्ट्रपतित्वेन निर्वाचितं जातम्।
चतुर्वारं लिबरल् डेमोक्रेटिक पार्टी अध्यक्षपदार्थं स्पर्धां कृतवान् अस्ति
शिगेरु इशिबा इत्यस्य जन्म १९५७ तमे वर्षे टोक्यो-नगरे अभवत् ।ततः किञ्चित्कालानन्तरं यदा तस्य पिता जिरो इशिबा राज्यपालरूपेण सेवां कर्तुं टोट्टोरी-प्रान्तं गतः तदा सः अपि विद्यालयं गन्तुं टोट्टोरी-नगरं गतः उच्चविद्यालयपर्यन्तं सः विद्यालयं गन्तुं टोक्योनगरं प्रत्यागतवान् । १९७९ तमे वर्षे शिगेरु इशिबाकेइओ विश्वविद्यालयविधिसंकायात् स्नातकपदवीं प्राप्त्वा सः प्रत्यक्षतया राजनीतिषु न प्रविष्टवान्, अपितु मित्सुईबैङ्किंगनिगमं सम्मिलितवान् ।
१९८१ तमे वर्षे जापानदेशस्य पूर्वप्रधानमन्त्री तनाका काकुएइ इत्यनेन इशिबा इत्यस्याः राजनीतिषु सम्मिलितुं प्रेरितम् । १९८६ तमे वर्षे प्रथमवारं प्रतिनिधिसभायाः सदस्यत्वेन निर्वाचितः ततः परं राजनीतिषु प्रवेशं प्राप्तवान् । सः तनाका काकुएइ इत्यस्य "राजनैतिकगुरुः" इति मन्यते स्म ।
१९९३ तमे वर्षे सः लिबरल् डेमोक्रेटिक-पक्षेण सह मतभेदात् त्यक्तवान् । परन्तु १९९७ तमे वर्षे पुनः लिबरल् डेमोक्रेटिक पार्टी इत्यत्र सम्मिलितः ।
२००२ तमे वर्षे शिगेरु इशिबा प्रथमवारं रक्षासंस्थायाः प्रमुखत्वेन मन्त्रिमण्डले प्रवेशं कृतवान् ततः परं सः रक्षामन्त्री, कृषि-वन-मत्स्यपालनमन्त्री, राष्ट्रिय-रणनीतिक-विशेषक्षेत्राणां प्रभारीमन्त्री, मन्त्री च अभवत् स्थानीयविकासस्य प्रभारी।
शिगेरु इशिबा चतुर्वारं लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने भागं गृहीतवान्, परन्तु प्रत्येकं समये असफलः अभवत् ।
प्रथमवारं तत्कालीनप्रधानमन्त्री यासुओ फुकुडा इत्यस्य राजीनामा २००८ तमे वर्षे अभवत् ।पञ्चसु अभ्यर्थीनां मध्ये शिगेरु इशिबा सर्वाधिकं न्यूनं मतं प्राप्य असफलः अभवत्
२०१२ तमस्य वर्षस्य सितम्बरमासे शिगेरु इशिबा पुनः बहिः आगत्य तृणमूलपक्षस्य सदस्यमतस्य विशाललाभेन प्रथमचरणस्य मतदानस्य पञ्चसु अभ्यर्थीनां मध्ये शीर्षस्थाने अभवत् तथापि आर्धाधिकं मतं न प्राप्तवान् इति कारणतः सः द्वितीयचरणस्य मतदानं कृतवान् पुनरागमनं कृतवान् शिन्जो अबे इत्यनेन सह मतदानं कृतवान् । यतो हि द्वितीयचरणस्य मतदानं डायट्-सदस्यानां मतदानस्य उपरि निर्भरं आसीत्, तस्मात् इशिबा अबे इत्यनेन सह पराजितः, यस्य मूलं लिबरल् डेमोक्रेटिकपार्टी-दलस्य गभीराणि सन्ति
२०१८ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के सः सेप्टेम्बरमासे लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचनस्य उम्मीदवारीं घोषितवान् यद्यपि सः स्थानीयमतदानेषु उत्तमं प्रदर्शनं कृतवान् तथापि अन्ततः सः विजयं प्राप्तुं असफलः अभवत् ।
२०२० तमस्य वर्षस्य अगस्तमासे तत्कालीनः प्रधानमन्त्री शिन्जो अबे इत्यनेन उक्तं यत्, व्रणात्मककोलाइटिसस्य पुनरावृत्तिः, तस्य क्षीणशारीरिकस्थितिः राष्ट्रियसरकारस्य कार्याणां निबन्धनं प्रभावितं करिष्यति इति चिन्ता च कारणेन सः प्रधानमन्त्रिणः, लिबरल् डेमोक्रेटिकपक्षस्य अध्यक्षपदं च त्यक्तवान् यतः सः मध्यभागे राजीनामा दत्तवान्, तस्मात् नूतनराष्ट्रपतिस्य कार्यकालः अबे इत्यस्य अवशिष्टः कार्यकालः अस्ति, यत् २०२१ तमस्य वर्षस्य सेप्टेम्बरमासस्य अन्ते यावत् अस्ति । तस्मिन् वर्षे सेप्टेम्बर्-मासस्य प्रथमे दिनाङ्के शिगेरु इशिबा राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं घोषितवान्, परन्तु तदनन्तरं मतदानं कृत्वा पराजितः । बहिःस्थानां मतं यत् मुख्यकारणं तस्य दलस्य अन्तः मित्रपक्षस्य अभावः अस्ति, सः एकः स्थातुं न शक्नोति ।
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदस्य पञ्चमवारं सः धावति, सः एतत् अभियानं "स्वराजनैतिकजीवनस्य अन्तिमनिपटनम्" इति मन्यते । उग्रमतदानानन्तरं सः अन्ततः स्वस्य इच्छां प्राप्तवान् ।
आन्तरिक-कूटनीतिक-आव्हानानि भयङ्कराणि सन्ति
वर्तमानस्य जापानस्य प्रधानमन्त्रिणः फुमियो किशिडा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन कार्यकालः ३० सितम्बर् दिनाङ्के समाप्तः भविष्यति। सीसीटीवी-वार्ता-समाचार-पत्रानुसारं यथासाधारणं लिबरल्-डेमोक्रेटिक-पक्षस्य नूतनः अध्यक्षः शिगेरु-इशिबा-महोदयः अक्टोबर्-मासस्य प्रथमे दिने राष्ट्रियसभायाः नामाङ्कितः भविष्यति, सः प्रधानमन्त्रीपदं स्वीकुर्यात् इति अपेक्षा अस्ति
"अहं देशस्य रक्षणं करिष्यामि, जनानां रक्षणं करिष्यामि। सर्वे सुखिनः, सुरक्षिताः, सुरक्षिताः च अनुभवन्तु।" विश्लेषकाः मन्यन्ते यत् शिगेरु इशिबा प्रधानमन्त्रीपदं स्वीकृत्य घोराणां आन्तरिकविदेशकार्याणां आव्हानानां सामनां करिष्यति।
लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनस्य समये शिगेरु इशिबा इत्यनेन उक्तं यत् सः किशिडा-सर्वकारस्य नीतयः निरन्तरं करिष्यामि इति । अपेक्षा अस्ति यत् शिगेरु इशिबा प्रधानमन्त्रित्वेन एतत् वचनं कार्यान्वयिष्यति, यथा जापानदेशं "अविक्षेपणात्" बहिः धक्कायितुं, सामान्यजनानाम् आयं वर्धयितुं, वृद्धावस्थायाः समस्यायां सुधारं कर्तुं च।
कूटनीतिस्य दृष्ट्या एकं वस्तु बहिः जगतः ध्यानं आकर्षयति यत् शिगेरु इशिबा प्रधानमन्त्रित्वेन चीन-जापान-सम्बन्धेषु कथं प्रभावं करिष्यति इति। चीनेन सह सम्बन्धस्य दृष्ट्या शिगेरु इशिबा सनाए इत्यस्मात् अधिकं विवेकशीलः अस्ति, तथा च अपेक्षा अस्ति यत् समग्रं मनोवृत्तिः चीनेन सह संवादं कर्तुं, संचारमार्गान् उद्घाटितान् स्थापयितुं च प्रवृत्ता भविष्यति।
सार्वजनिकप्रतिवेदनानि अपि दर्शयन्ति यत् यद्यपि सः अस्मिन् निर्वाचने "नाटो-सङ्घस्य एशियाई-संस्करणस्य" स्थापनायाः वकालतम् अकरोत् तथापि एकदा सः "एशिया-इतिहासस्य प्रति ईमानदारं दृष्टिकोणं निर्वाहयितुम्" इति विदेशनीतिं प्रस्तावितवान् चीन-जापानयोः सम्बन्धे अपि विश्वाससम्बन्धनिर्माणस्य महत्त्वं बोधितवान् । सः पूर्वं तथाकथितस्य "चीनधमकीसिद्धान्तस्य" सार्वजनिकरूपेण खण्डनं कृत्वा जापानदेशे केचन जनाः अतिशयोक्तिं कुर्वन्ति इति उक्तवान् आसीत् ।
दलस्य श्येनरूपेण गण्यते शिगेरु इशिबा जापान-अमेरिका-सम्बन्धेषु कथं व्यवहारं करिष्यति इति विषये अपि बहिः जगत् ध्यानं ददाति। वाङ्ग ज़िन्शेङ्ग् इत्यनेन उक्तं यत्, "सः जापान-अमेरिका-गठबन्धनस्य परिधिमध्ये जापानस्य स्वायत्ततां वर्धयितुं शक्नोति" इति ।
जापानी-माध्यमेन उल्लेखः कृतः यत् सः "असममित" जापान-अमेरिका-गठबन्धनस्य परिवर्तनस्य वकालतम् अकरोत्, "जापान-अमेरिका-स्थितिसम्झौते" संशोधनस्य च वकालतम् अकरोत् यत् आत्मरक्षा-सेनाः अमेरिकी-सैन्यः च संयुक्तरूपेण जापान-देशे अमेरिकी-सैन्य-अड्डानां प्रबन्धनं कर्तुं शक्नुवन्ति यद्यपि इटलीदेशे अन्येषु च देशेषु तस्मिन् देशे अमेरिकीसैन्यकेन्द्राणां प्रबन्धनस्य पूर्वानुभवाः सन्ति तथापि जापानदेशे यत्र अमेरिकीसैन्यस्य निरपेक्षप्रबन्धनाधिकारः अस्ति, तथापि इशिबा इत्यस्य विचाराः लिबरल् डेमोक्रेटिकपक्षस्य "कष्टं न जनयितुं" इति वृत्तेः अपेक्षया बहु अधिकं कट्टरपंथीः सन्ति संयुक्तराज्यसंस्था” इति ।
परन्तु अद्यापि केचन अनिश्चिताः कारकाः सन्ति, जापान-चीन-जापान-अमेरिका-सम्बन्धयोः अद्यापि अवलोकनस्य आवश्यकता वर्तते।
बीजिंग न्यूज संवाददाता झू युएहोङ्ग
सम्पादक चेन जिओशु
प्रूफरीडिंग चुनमिन