समाचारं

न्यूयॉर्कनगरस्य मेयर एडम्स् पञ्च संघीय आरोपानाम् अपराधं न स्वीकुर्वति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् लिन् चेन्ली] सीएनएन, न्यूयॉर्क टाइम्स् इत्यादिमाध्यमानां समाचारानुसारं २७ तमे स्थानीयसमये न्यूयॉर्कनगरस्य मेयर एरिक् एडम्स्, यस्य “बहुवर्षेभ्यः भ्रष्टाचारस्य” शङ्का वर्तते, सः न्यूयॉर्कस्य दक्षिणमण्डले संघीयन्यायालये उपस्थितः भूत्वा घूसः, तारधोखाधड़ी, विदेशीयनागरिकाणां अभियानयोगदानं याचयितुम् इत्यादीनां पञ्च संघीय-आपराधिक-आरोपाणां अपराधं न स्वीकृतवान्

२६ तमे स्थानीयसमये प्रकाशितस्य संघीय-अभियोगपत्रस्य अनुसारं एडम्स् इत्यस्य विरुद्धं तार-धोखाधड़ी, घूस-प्रहारः, विदेशीय-नागरिकेभ्यः अभियान-दानं याचयितुम् इत्यादयः कुलम् पञ्च संघीय-आपराधिक-आरोपाः सन्ति अभियोजकाः अवदन् यत् एडम्स् इत्यनेन कानूनस्य अन्तर्गतं बहुवारं "स्पष्टाः लालरेखाः" पारिताः, २०२१ तमे वर्षे स्वस्य अभियानाय अवैधदानं गुप्तरूपेण स्वीकृत्य विदेशीयव्यापारिभ्यः अधिकारिभ्यः च उपहारं लाभं च प्राप्य।

उपर्युक्तानां सर्वेषां आरोपानाम् प्रतिक्रियारूपेण एडम्स् न्यूयॉर्कस्य दक्षिणमण्डलस्य संघीयन्यायालये २७ तमे स्थानीयसमये अवदत् यत् - "भवतः सम्मानः, अहं दोषी नास्मि" इति

अमेरिकीजिल्लान्यायाधीशः कैथरीन पार्करः एडम्स् इत्यस्याः सुनवायीानन्तरं मुक्तिं कर्तुं अनुमतिं दत्तवती, तदतिरिक्तं शर्तं च अस्ति यत् एडम्स् इत्यस्य अभियोगपत्रे आरोपितस्य कस्यचित् सह सम्पर्कः नास्ति तदतिरिक्तं एडम्स् अद्यापि दैनिकव्यापारसम्पर्कं स्थापयितुं स्वपरिवारेण सह संवादं कर्तुं च शक्नोति, न्यायाधीशः एडम्स् इत्यस्मै स्वस्य पासपोर्टं स्थापयितुं अपि अनुमतिं दत्तवान् ।

सुनवायीानन्तरं एडम्स् इत्यस्य वकीलः स्पाइरो न्यायालयस्य बहिः उक्तवान्, एडम्स् इत्यस्य दावान् पुनः अवदत् यत् सः "लक्षितजागृतेः" शिकारः अस्ति इति । स्पाइरो इत्यनेन मीडियासमूहेभ्यः उक्तं यत् एडम्स् इत्यस्य कार्यालये एकस्य कर्मचारिणः प्रतिपादनस्य आधारेण आरोपाः सन्ति यः "एडम्स् इत्यस्य गलत्रूपेण संलग्नतां कृतवान्" इति । सः आरोपानाम् गम्भीरताम् अवनयति, तेषां पातनं भविष्यति इति सः अपेक्षते इति च अवदत्।

एडम्स् समर्थकाः प्रेक्षकाः च जपं कुर्वन्तः मौनेन स्थितवान्, ततः स्वस्य वकिलेन सह कृष्णवर्णीयं एसयूवी-वाहनं आरुह्य वेगेन गतः ।

२६ तमे स्थानीयसमये एडम्स् इत्यनेन उपर्युक्तानां आरोपानाम् अङ्गीकारार्थं पत्रकारसम्मेलनं कृतम्, सः "दानवीकृतः" इति उक्तवान्, न्यूयॉर्कनगरस्य जनाः स्वस्य निर्णयं कर्तुं पूर्वं तस्य रक्षणं शृण्वन्तु इति आग्रहं कृतवान् सः अवदत् यत् सः राजीनामा न दास्यति।

एडम्स् इत्यनेन आप्रवासननीतिविषये श्वेतभवनेन सह असहमतिः इति कारणेन सः संघीयसर्वकारेण "लक्षितः" इति दावान् अकरोत्, "अहं स्वस्य रक्षणाय अस्य नगरस्य जनानां च रक्षणाय प्रतीक्षां करोमि, यथा मम सम्पूर्णे करियर-काले कृतवान् । तत् कुरु ” इति ।

२५ दिनाङ्के सायंकाले तस्य विरुद्धं अभियोगः भविष्यति इति मीडियाद्वारा वार्ता लीक् कृत्वा एडम्स् इत्यनेन एकस्मिन् भिडियायां प्रतिक्रिया दत्ता यत् "मम सहकारिणः न्यूयॉर्क-नगरस्य जनाः, अहम् अधुना मन्ये यत् संघीयसर्वकारः मयि अपराधस्य आरोपं कर्तुम् इच्छति... परन्तु एतत् एव अस्ति not surprising... when the federal government "अहं न्यूयॉर्क-नगरस्य जनान् दलात् राजनीतितः च अग्रे स्थापयामि यदा तेषां दुर्बल-आप्रवासननीतिषु निष्क्रियता अस्माकं प्रवेशव्यवस्थां अभिभूतं करोति।

संघीय अभियोगपत्रानुसारं एडम्स् २०१४ तमे वर्षे ब्रुकलिन् बरो अध्यक्षः आसीत् तदा आरभ्य तुर्कीदेशेन सह अनुचितव्यवहारं कृतवान्, यत्र तुर्कीराष्ट्रीयविमानसेवातः निःशुल्कं उन्नयनं स्वीकृतवान्, तुर्कीदेशस्य विलासिताहोटेलेषु निवासः, अन्ये "विलासितामनोरञ्जनम्" च तुर्कीदेशस्य अतिरिक्तं न्यूयॉर्कतः चीन, फ्रान्स, हङ्गरी, भारत, श्रीलङ्का इत्यादिषु स्थानेषु तस्य सहचरानाम् च विमानटिकटं तुर्कीविमानसेवाद्वारा अनुबन्धितं वा छूटेन वा प्रदत्तम् आसीत्

अभियोगपत्रे उक्तं यत् एतेषां "अवैधलाभानां" मूल्यं $120,000 तः अधिकम् अस्ति, तथा च एडम्स् तस्य कर्मचारिभिः सह लिखित-अभिलेखान् जालसाधयित्वा, पत्राचारं विलोपयित्वा, मोबाईल-फोन-गुप्तशब्दं परिवर्त्य च स्वकार्याणि जनसामान्यात् गोपनं कर्तुं प्रयतन्ते स्म, संघीयः government learned that fbi इत्यनेन अन्वेषणं आरब्धस्य अनन्तरम् अपि एडम्स् तस्य दलेन सह उपर्युक्तयोजनां गोपनार्थं पदानि स्वीकृतवन्तः ।

अभियोजकाः अवदन् यत् लाभस्य विनिमयरूपेण एडम्स् इत्यनेन २०२१ तमस्य वर्षस्य सितम्बरमासे तुर्कीराजनयिकस्य अनुरोधेन नगरस्य अधिकारिणां उपरि दबावः कृतः यत् ते अग्निनिरीक्षणं विना अमेरिकादेशे नवनिर्मितं तुर्कीवाणिज्यदूतावासभवनं उद्घाटयन्तु इति। यदा अग्निशामकविभागेन तस्मिन् दिने पश्चात् भवनं उद्घाटयितुं स्वच्छं कृतम् तदा एडम्स् कूटनीतिज्ञं सूचितवान्, यः प्रतिवदति स्म यत् "भवन्तः तुर्किये इत्यस्य सच्चा मित्रम् असि" इति ।

२७ तमे स्थानीयसमये तुर्कीदेशस्य विदेशमन्त्रालयस्य प्रवक्त्रेण प्रासंगिकस्थितेः प्रतिक्रियारूपेण उक्तं यत् तुर्कीदेशः एडम्स्-प्रकरणस्य प्रगतेः विषये निकटतया ध्यानं ददाति यत् "अस्माकं कूटनीतिकमिशनाः वियना-सम्मेलनस्य अनुरूपं स्वकर्तव्यं निर्वहन्ति तथा च कूटनीतिकपरम्पराः। वयं कस्यचित् देशस्य आन्तरिककार्येषु हस्तक्षेपं कर्तुं न शक्नुमः।" ".

तदतिरिक्तं अभियोजकाः एडम्स् इत्यस्य उपरि २०२१ तमे वर्षे मेयरपद-अभियानस्य निधिं प्राप्तुं पूर्वोक्त-तुर्की-अधिकारिभ्यः अन्येभ्यः विदेशिभ्यः च "भूसादानं" स्वीकृतवान् इति अपि आरोपं कृतवन्तः अमेरिकीकायदेन विदेशीयसंस्थाः अमेरिकीराजनैतिकप्रत्याशिभ्यः दानं दातुं निषिद्धाः सन्ति । तथाकथितं "भूसादानम्" विदेशीयव्यापारिणः, कम्पनीनां, न्यूयॉर्कमतदातानां वा अभिप्रायः भवति ये अधिकतमं अनुमतराशिं दानं कृतवन्तः, प्रचारयोगदानप्रतिबन्धान् परिहरितुं अन्येषां नामधेयेन धनदानं कृतवन्तः

अभियोजकानाम् अनुसारम् अस्य आधारेण एडम्स् इत्यस्य अपि शङ्का अस्ति यत् सः न्यूयॉर्क-नगरस्य नीतीनां लाभं गृहीत्वा लघुदानस्य परिमाणं मिथ्यारूपेण ज्ञापयित्वा अधिकानि अभियाननिधिं "चोरयति" इति

राजनीतिषु प्रवेशात् पूर्वं एडम्स् न्यूयॉर्कनगरस्य पुलिसविभागे २२ वर्षाणि यावत् कार्यं कृतवान् इति कथ्यते । ततः परं सः राज्यस्य सिनेटरः ब्रुकलिन्-बरो-अध्यक्षः च अभवत् । एषः आरोपः न्यूयॉर्क-नगरस्य इतिहासे प्रथमः उपविष्टः मेयरः भवति यस्य आपराधिक-अभियोगः कृतः, तस्य ४५ वर्षाणि यावत् कारावासः अपि भविष्यति ।

२०२१ तमे वर्षात् एडम्स् तथा तस्य निकटसम्बद्धाः बहवः वरिष्ठाः अधिकारिणः सहायकाः च प्रचारनिधिभिः अन्यैः विषयैः च सम्बद्धाः भ्रष्टाचारविरोधी अन्वेषणस्य अधीनाः सन्ति अस्मिन् वर्षे सितम्बरमासे न्यूयॉर्कनगरस्य पुलिस आयुक्तः, मेयरस्य मुख्यकानूनीपरामर्शदाता, स्वास्थ्यनिदेशकः, न्यूयॉर्कनगरस्य सार्वजनिकविद्यालयस्य प्रमुखः च स्वस्य त्यागपत्रस्य घोषणां कृतवन्तः, न्यूयॉर्कनगरस्य अग्निशामकविभागस्य पूर्वप्रमुखद्वयं घूसस्य आरोपेण गृहीतम्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।