समाचारं

हेलेन-तूफानेन ४४ जनाः मृताः, बाइडेन्-देशः बहुषु स्थानेषु आपत्कालस्य घोषणां करोति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २८ सितम्बर (वार्ता) विदेशीयमाध्यमानां व्यापकसमाचाराः सूचयन्ति यत् यदा अमेरिकादेशस्य फ्लोरिडा-नगरे २६ तमे दिनाङ्के हेलेन-तूफानः स्थलप्रवेशं कृतवान् तदा अधुना यावत् न्यूनातिन्यूनं ४४ जनाः मृताः।

बाइडेन् प्रशासनेन अलबामा, उत्तरकैरोलिना इत्यादिषु बह्वीषु राज्येषु आपत्कालस्य घोषणा कृता, पीडितानां प्रति शोकं प्रकटयन् वक्तव्यं च प्रकाशितम् वक्तव्ये प्रभावितजनानाम् आग्रहः कृतः यत् ते स्थानीयाधिकारिणां मतं प्रति ध्यानं दत्त्वा सावधानतां स्वीकुर्वन्तु।

चित्रस्य स्रोतः : एबीसी-प्रतिवेदनात् स्क्रीनशॉट्

  ४० तः अधिकाः जनाः मृताः

अमेरिकीमाध्यमानां व्यापकसमाचारानुसारं हेलेन-तूफानः अमेरिकादेशस्य फ्लोरिडा-नगरे २६ तमे स्थानीयसमये विलम्बेन रात्रौ स्थलप्रवेशं कृतवान् । अस्य तूफानस्य केन्द्रे प्रतिघण्टां २२५ किलोमीटर् यावत् वायुवेगः अस्ति, अतः अयं तूफानः अस्ति यः अन्तिमेषु वर्षेषु अमेरिकादेशस्य महतीं क्षतिं कृतवान्

यद्यपि हेलेन क्रमेण दुर्बलतां प्राप्नोति तथापि अद्यापि स्वमार्गे स्थितानां जनानां कृते घातकं खतरा वर्तते । अमेरिकनप्रसारणनिगमस्य (abc) एसोसिएटेड् प्रेसस्य च आँकडानुसारं हेलेन इत्यस्य प्रभावेण फ्लोरिडा, जॉर्जिया, उत्तरकैरोलिना, दक्षिणकैरोलिना, वर्जिनिया च इति पञ्चसु राज्येषु न्यूनातिन्यूनं ४४ जनाः मृताः सन्ति

तेषु जॉर्जिया-राज्यस्य राज्यपालः केम्पः अवदत् यत् राज्ये प्रथमप्रतिसादकः, तथैव माता तस्याः द्विजशिशुः च सहितं १५ जनाः मृताः। फ्लोरिडा-देशे नव जनाः मृताः सन्ति ।

यथा यथा "हेलेनी" इत्यस्य प्रभावः प्रचलति स्म तथा तथा प्रचण्डवायुभिः बहूनां विद्युत्स्तम्भाः पातिताः, मार्गचिह्नानि च पतितानि, येन गच्छन्तीनां वाहनानां प्रहारः अभवत् । आँकडानुसारं दक्षिणे अमेरिकादेशे एकस्मिन् समये ४६ लक्षाधिकाः उपयोक्तारः विद्युत्रहिताः आसन् ।

फ्लोरिडा-नगरस्य एकः निवासी तस्य वर्णनं कृतवान् यत्, "जलं कुत्रापि न बहिः आगत्य प्रायः सार्धघण्टायाः मध्ये उच्चस्तरं प्राप्तवान् । अहं पलायनार्थं एकव्यक्तिनावं सज्जीकृतवान्, परन्तु मम वासगृहे तस्य उपयोगं कर्तुं न अपेक्षितवान् ."

आँकडा-नक्शा : स्थानीयसमये २६ सितम्बर् दिनाङ्के फ्लोरिडा-देशस्य तल्लाहासी-नगरे स्थानीयनिवासिनः शरणार्थं उच्चविद्यालये निष्कासितवन्तः ।

  अमेरिकादेशे अनेकानि स्थानानि आपत्कालस्य स्थितिं प्रविष्टानि सन्ति

व्हाइट हाउसस्य जालपुटस्य अनुसारं २७ तमे स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् उपराष्ट्रपतिः हैरिस् च एकं वक्तव्यं प्रकाशितवन्तौ यत् ते अमेरिकनजनानाम् कृते प्रार्थनां कुर्वन्ति येषां प्रियजनाः "हेलेनी" इत्यनेन प्रभाविताः सर्वे च।

वक्तव्ये उक्तं यत् यद्यपि तूफानः दुर्बलः अभवत् तथापि परिस्थितयः अत्यन्तं खतरनाकाः एव सन्ति तथा च बाइडेन् प्रशासनं निवासिनः आग्रहं कुर्वन् अस्ति यत् ते स्थानीयाधिकारिणां चेतावनीम् अवलोकयन्तु, कथिते सति तत्क्षणमेव निष्कासनं कुर्वन्तु।

वक्तव्ये उक्तं यत् अमेरिकीतटरक्षकदलैः प्रभावितसमुदायानाम् समर्थनार्थं १५०० तः अधिकाः संघीयसर्वकारस्य कर्मचारिणः संयोजिताः सन्ति तथा च उद्धारकार्यक्रमेषु सहायतार्थं जहाजानि विमानानि च प्रेषयिष्यन्ति।

विभिन्नराज्येषु "हेलेनी" इत्यस्य प्रभावस्य प्रतिक्रियारूपेण अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन २६ दिनाङ्के अलाबामा, उत्तरकैरोलिना, जॉर्जिया इत्यादिषु राज्येषु आपत्कालस्य घोषणा कृता तदतिरिक्तं फ्लोरिडा, दक्षिणकैरोलिना, वर्जिनिया च देशेषु आपत्कालस्य घोषणा कृता अस्ति ।