2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता वू युए
"रोटी-पिष्टस्य अलमारयः विक्रीताः सन्ति।"-बीजिंग-समये २७ सितम्बर्-दिनाङ्के विलम्बेन लेबनान-राजधानी-बेरुट्-नगरे निवसन् चीनदेशीयः झाङ्ग-ली (छद्मनाम) लेबनान-देशस्य मध्ये क्रॉसफायर-विषये सामान्यजनानाम् आतङ्कं अनुभवति स्म सुपरमार्केट् इत्यत्र इजरायल् च। अलमारयः पिष्टपुटस्य क्षतिं कृत्वा केवलं पिष्टस्य स्तरः एव अवशिष्टः आसीत् ।
लेबनान-इजरायल-देशयोः मध्ये दशदिनाधिकं यावत् संघर्षः तीव्रः अभवत्, स्थानीयजनानाम् जीवनं च अत्यन्तं तनावपूर्णं जातम् । लेबनान-राजधानी बेरूत-नगरस्य दक्षिण-उपनगरेषु, तस्य दक्षिण-प्रान्तेषु च इजरायल-क्षेपणास्त्रैः आक्रमणं निरन्तरं भवति, येन बहवः शरणार्थिनः स्वगृहाणि त्यक्त्वा विस्थापिताः अभवन्
६० लक्षं जनसङ्ख्यां किञ्चित् अधिकं, १०,००० वर्गकिलोमीटर् अधिकं च क्षेत्रं कृत्वा लेबनानदेशः विश्वस्य लघुतमेषु न्यूनतमजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । परन्तु यथा यथा वर्तमानः लेबनान-इजरायल-सङ्घर्षः तीव्रः भवति तथा तथा संघर्षः नियन्त्रणात् बहिः भविष्यति इति जोखिमः वर्तते, अन्तर्राष्ट्रीयसमुदायः च सामान्यतया चिन्तितः अस्ति यत् "लेबनानदेशः द्वितीयः गाजा-देशः भविष्यति" इति
शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-संस्थानां मध्यपूर्व-संस्थायाः शोधकर्त्ता ली-वेइजियन्-इत्यनेन आदान-प्रदानार्थं द्विवारं लेबनान-देशं गतः, सः दृष्टवान् यत् लेबनान-देशः चिरकालात् द्वन्द्वस्य गृहयुद्धस्य च छायायां वर्तते तस्मिन् एव काले देशस्य “दुर्बलमूलम्”, दुर्बलसरकारीशासनं च अनेके विकासस्य “लक्षणं” प्राप्तवन्तः । एकदा लेबनान-इजरायल-सङ्घर्षस्य परिमाणं विस्तारितं जातं चेत्, लेबनानस्य पृष्ठं भङ्गयति इति "अन्तिमः तृणः" इति संभावना वर्तते ।
२६ सेप्टेम्बर् दिनाङ्के इजरायलस्य वायुप्रहारैः क्षतिग्रस्तानां भवनानां छायाचित्रं लेबनानराजधानी बेरुट् इत्यस्य दक्षिण उपनगरे गृहीतम् । सिन्हुआ समाचार एजेन्सी
लेबनानदेशस्य बालिकाः रोदन्ति : १.अहं चीनदेशम् आगन्तुम् इच्छामि
२६ सेप्टेम्बर् दिनाङ्के बीजिंगसमये प्रायः २०:०० वादने चाओ न्यूजस्य एकः संवाददाता बेरूत-नगरस्य मध्यभागे निवसन्त्याः लेबनानी-देशस्य नाना-कन्यायाः सह सम्पर्कं कुर्वन् दूरतः विस्फोटं स्पष्टतया श्रुतवान् तस्मिन् समये बेरूत-नगरस्य दक्षिण-उपनगराः पुनः आहताः अभवन्इजरायल्वायुप्रहाराः । तस्याः चिन्ता यत् अस्ति तत् अस्ति यत् लेबनानदेशे पासपोर्ट्-आवेदनार्थं ५-६ मासाः भवन्ति । परन्तु स्पष्टतया सा यथाशीघ्रं परिवारेण सह लेबनानदेशात् निर्गन्तुं प्रतीक्षते।"दूरे नित्यं विस्फोटस्य शब्दाः आसन्, बहवः गृहाणि विस्फोटितानि, शरणार्थिनः च विस्थापिताः अभवन्।"
गतदशदिनानां वा अनुभवान् स्मरणं कुर्वन् अद्यापि भयम् अनुभवामि ।नाना इत्यनेन झेजियाङ्ग-नगरे निवसन्तं स्वमित्रं ली टिङ्ग् (छद्मनाम) इत्यस्मै वीचैट्-सन्देशः प्रेषितः यत् क्षेपणास्त्रस्य निकटतमं दूरं बेरूत-नगरस्य दक्षिण-उपनगरे स्थिते बास्केटबॉल-क्रीडाङ्गणे अस्ति इति तस्याः अदूरे एकः क्षेपणास्त्रः अवतरत्, उच्चैः शब्देन च विस्फोटितवान् । "अहं न जानामि यत् अग्रिमः क्षेपणास्त्रः कुत्र अवतरति" इति तदा नाना भीता आसीत् ।
अद्यकाले वार्ताद्वारा चीनदेशस्य विदेशमन्त्रालयेन लेबनानदेशस्य सार्वभौमत्वस्य रक्षणार्थं बहुवारं समर्थनं वदन्तं दृष्टवती तदनन्तरं सा ली टिंग् इत्यस्मै अवदत् यत्, "अहं पासपोर्ट्-आवेदनं कर्तुम् इच्छामि, झेजियाङ्ग-नगरं च अध्ययनार्थम् आगन्तुम् इच्छामि। यदि अहं" इति भविष्ये कार्यं प्राप्नुयात्, अहं चीनदेशे एव तिष्ठामि।"
ली टिङ्ग् नाना-परिवारस्य च सुरक्षायाः चिन्ताम् अनुभवति । नाना अपि अवदत् यत् सा स्वस्य पासपोर्टं प्राप्य चीनदेशम् आगमिष्यति, तथा च झेजियाङ्ग-नगरे विश्वविद्यालयं गत्वा हृदयरोगस्य चिकित्सायां सम्बद्धानां प्रमुखाणां अध्ययनं कर्तुं आशास्ति।
वर्तमान लेबनान-इजरायल-सङ्घर्षस्य अन्तर्गतं लेबनान-देशस्य बहवः विद्यालयाः बन्दीकरणस्य सामनां कुर्वन्ति ।प्रेससमयपर्यन्तं .लेबनानदेशस्य राजधानी बेरूतनगरस्य शाकिब अर्सलान् पब्लिक हाईस्कूलः पञ्चमदिनस्य कृते निलम्बितः अस्ति "विद्यालयेन बहवः शरणार्थिनः गृहीताः, तेभ्यः निःशुल्कं निवासस्थानं भोजनं च प्रदत्तम् that on september 30, लेबनानसमये, ते तदा एव कक्षाः पुनः आरभ्यतुं शक्यन्ते।
लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरे इजरायल-वायु-आक्रमणेषु भवनानां क्षतिः अभवत् । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
प्यालेस्टिनी-इजरायल-सङ्घर्षः ४० वर्षाणाम् अधिककालं यावत् अस्ति, पक्षद्वयस्य विरोधाभासः च गभीररूपेण मूलभूतः अस्ति । लेबनानदेशस्य अस्याः पीढीयाः युवानां स्मृतौ ते बाल्यकालात् एव युद्धेन परिचिताः सन्ति, युद्धस्य नकारात्मकप्रभावैः अपि पीडिताः सन्ति अधुना लेबनान-इजरायल-सङ्घर्षस्य नूतन-परिक्रमेण सह लेबनान-देशे पुनः रक्तरंजितं क्रूरं च युद्धं जातम् |. अधिकानि आवासीयभवनानि, वाणिज्यिकक्षेत्राणि च गोलिकाप्रहारेन नष्टानि अभवन् ।
बहुभिः साक्षात्कारिभिः प्रदत्तस्य भिडियोमध्ये यदा दक्षिणबेरुतस्य दयेह-उपनगरे क्षेपणास्त्राः आक्रमणं कृतवन्तः तदा आवासीयभवनेषु गोलाकाराः अवतरन्ति स्म, सामान्यजनानाम् अपि आघातं कृतवन्तः, दूरभाषस्य स्तम्भाः पलटिताः, भवनस्य खण्डाः पतिताः, तथा च... भूमिः विदारिता आसीत्।.....
परितः रक्ताच्छादिताः जनाः शय्यासु शयिताः आसन्, रक्तस्रावं निवारयितुं प्राथमिकचिकित्सां प्राप्तुं च केचन आहताः जनाः आपत्कालीनचिकित्सां प्राप्तुं चिकित्सालये नीताः आसन् भूमिं कृत्वा कटुतया रोदिति स्म। चिकित्साकर्मचारिणां अपेक्षया दूरं अधिकाः घातिताः सन्ति, चिकित्सालयाः च पूर्णक्षमतया कार्यं कुर्वन्ति।
२४ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य बेरुट्-नगरे इजरायल्-देशस्य वायुप्रहारेन एकस्य कारस्य क्षतिः अभवत् । सिन्हुआ समाचार एजेन्सी
लेबनान-इजरायलयोः द्वन्द्वेन मानवीयसंकटः अधिकः अभवत् । लेबनानदेशस्य आधिकारिकदत्तांशैः ज्ञायते यत् देशे सर्वत्र ५६५ पुनर्वासकेन्द्रेषु कुलम् ७७,१०० विस्थापिताः पञ्जीकृताः सन्ति। क्रूरस्य रक्तरंजितस्य च युद्धस्य सम्मुखे शान्तिपूर्णं स्वदेशं अन्वेष्टुं सामान्यजनानाम् आकांक्षा एव । नाना गन्तुं उत्सुकः अस्ति, यत् युद्धस्य छायायां लेबनानदेशस्य बहवः युवानां विकल्पः अपि अस्ति । एकः लेबनानदेशीयः चीनदेशीयः स्वमित्रमण्डले लिखितवान् यत् - युवानः गृहे स्वबन्धुभ्यः दूरं भवन्ति, विदेशेषु च निर्गमनमार्गं अन्विषन्ति। एतत् युद्धम् अस्ति, यत् लेबनानदेशे आनन्दं दुःखं च जनयति।
चीनदेशीयाः तस्य अनुभवं स्वयमेव अनुभवन्ति : "लेबनानदेशः पुनः किमपि तूफानं सहितुं न शक्नोति"।
यथा यथा लेबनान-इजरायल-सङ्घर्षः तीव्रः भवति तथा तथा लेबनान-देशे नूतनाः सामाजिक-दबावाः उत्पद्यन्ते । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलसेनायाः बृहत् विमानप्रहारैः आहताः नगरेषु अन्यतमः टायर-नगरे स्थानीयशरणार्थिनः बेरूत-नगरं प्रति पलायिताः आसन्, मूलतः एकघण्टायाः अधिकं समयं यावत् यावत् वाहनं यावत् समयः अभवत्, अधुना सप्तघण्टाः यावत् समयः अभवत् .
अस्मिन् वर्षे अगस्तमासे ली टिङ्ग् इत्यनेन बेरूत-नगरस्य परितः नगरेषु अनेकेषु गृहेषु भित्तिषु गोलीच्छिद्राणि दृष्टानि, क्षतिग्रस्तभवनानां मरम्मतार्थं समयः नासीत् । चीनदेशस्य बहवः जनाः यत् न द्रष्टुम् इच्छन्ति तत् अस्ति यत् लेबनानदेशः पुनः द्वन्द्वस्य वर्धनस्य सम्मुखीभवति, सामान्यजनाः च युद्धे संलग्नाः अभवन्, येन तेषां जीवनं कठिनतरं जातम्।
ली टिङ्ग इव लेबनानदेशस्य बहवः चीनदेशीयाः अपि एतत् दृश्यं दृष्ट्वा चिन्तिताः अभवन् "लेबनानदेशः खलु बहु आपदाः गतः, पतनस्य मार्गे च अस्ति। इदानीं किमपि तूफानं सहितुं न शक्नोति, युद्धं किमपि न।
लेबनान-इजरायल-सङ्घर्षस्य प्रारम्भात् पूर्वमपि लेबनान-देशे साम्प्रदायिक-सङ्घर्षाः, अव्यवस्थित-राष्ट्रीय-शासनम् इत्यादीनि समस्याः लेबनान-देशे चिरकालात् व्याप्ताः आसन्, लेबनान-सर्वकारे राजनैतिक-संकटाः अपि अभवन् अन्तिमेषु वर्षेषु लेबनानदेशस्य द्वितीयबृहत्तमे बन्दरगाहस्य त्रिपोलीनगरे निवसन् झोउ मेइ (छद्मनाम) लेबनानभाषायाः अनुभवं कृतवान्आर्थिकसंकटः, सा दृष्टवती यत् लेबनानस्य आर्थिकस्तरः मध्यपूर्वदेशेषु अन्तिमस्थाने अस्ति ।
"२०१९ तः लेबनान-पाउण्ड्-अमेरिकन-डॉलरयोः विनिमयदरः अद्य १५००:१ तः ९०,०००:१ यावत् वर्धितः । तदनन्तरं लेबनान-बैङ्कः दिवालिया अभवत्, अर्थव्यवस्था च गर्ते पतिता इति झोउ मेई इत्यनेन उक्तम् लेबनान-इजरायल-सङ्घर्षं व्यापकं कृत्वा लेबनान-देशस्य अर्थव्यवस्था अपि दुर्गता अस्ति “केचन जनाः उदरं पूरयितुं बृहत् केकं अपि न स्वीकुर्वन्ति ।”
२६ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य त्रिपोलीनगरे जनाः दक्षिणप्रदेशात् विस्थापितानां जनानां कृते भोजनं सज्जीकृतवन्तः । सिन्हुआ समाचार एजेन्सी
लेबनान-इजरायल-सङ्घर्षस्य अस्मिन् दौरे लेबनान-देशे सामाजिक-सङ्घर्षाः तीव्राः अभवन् इति न संशयः । अपि च, अस्य संघर्षस्य तीव्रता इतिहासे अपि अभिलेखिता भविष्यति - १९८२ तमे वर्षे २००६ तमे वर्षे च लेबनान-इजरायल-देशयोः मध्ये एषः तृतीयः बृहत्-प्रमाणेन सैन्य-सङ्घर्षः अस्ति प्रचलति युद्धेन लेबनानदेशः विध्वस्तः अभवत्, सामाजिका अशान्तिं च जनयति ।
२३ सेप्टेम्बर् दिनाङ्के लेबनानदेशे इजरायलस्य वायुप्रहाराः प्रातःकालात् रात्रौ यावत् प्रचलन्ति स्म, यतः लेबनान-इजरायल-सङ्घर्षस्य तीव्रता अभवत् । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २३ दिनाङ्के लेबनानदेशे इजरायलस्य वायुप्रहारेन ५० बालकाः सहितं न्यूनातिन्यूनं ५५८ जनाः मृताः, अन्ये १८३५ जनाः घातिताः च। अधिकांशः मृतः निःशस्त्राः नागरिकाः आसन् ।
झोउ मेई असहायः अस्ति।
२५ सेप्टेम्बर् दिनाङ्के लेबनानदेशात् विस्थापितानां जनानां छायाचित्रं सीरियादेशस्य दमिश्कस्य बहिः सीरिया-लेबनान-सीमापारस्थाने गृहीतम् । सिन्हुआ समाचार एजेन्सी
चाओ न्यूज-पत्रकाराः साक्षात्कारेभ्यः ज्ञातवन्तः यत् वर्तमानकाले लेबनानदेशे बहवः नागरिकसङ्गठनानि सन्ति ये शरणार्थीनां कृते भोजनं दैनन्दिन-आवश्यकतानि च प्रयच्छन्ति। दक्षिणलेबनानदेशात् निष्कासिताः केचन शरणार्थिनः ज्ञातिभिः मित्रैः सह निवासं कर्तुं गतवन्तः, केचन लेबनानसर्वकारेण उद्घाटितेषु सार्वजनिकविद्यालयेषु स्थापिताः, केचन च गतवन्तःसीरिया。
लेबनानदेशस्य जनानां राहतस्य आवश्यकतां दृष्ट्वा बहवः चीनदेशीयाः शरणार्थीनां राहतकार्य्ये सक्रियरूपेण भागं गृहीतवन्तः । ते चाओ न्यूज-सञ्चारकर्तृभ्यः अवदन् यत् लेबनान-देशः तेषां द्वितीयः स्वदेशः अस्ति तथा च तेषां कृते तस्य सुन्दराः प्राकृतिकाः दृश्याः दीर्घः इतिहासः संस्कृतिः च रोचते “तथा च लेबनानीजनाः चीनीयजनानाम् अतीव मैत्रीपूर्णाः सन्ति, एतावन्तः सुन्दराः संस्कृताः च सन्ति।” देशस्य धरोहरं न नश्येत्” इति ।
पेजर-विस्फोटेन द्वन्द्वः प्रज्वलितः, किं सर्व-युद्धं निकटम् अस्ति ?
लेबनान-इजरायल-सङ्घर्षस्य वर्तमान-उत्कर्षस्य पृष्ठतः "युद्धस्य घोषणा" सेप्टेम्बर-मासस्य मध्यभागे पेजर-विस्फोटः आसीत् । विगत अर्धमासे पेजर-विस्फोटाः लेबनान-इजरायल-देशयोः परस्परं आक्रमणं यावत् वर्धिताः, "परस्परेण युद्धं कुर्वन्ति", स्थितिः च अधिकाधिकं उष्णतां प्राप्नोति
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १७, १८ सितम्बर् दिनाङ्केषु लेबनानदेशे क्रमशः पेजरविस्फोटाः अत्यन्तं घातकाः आसन्, यत्र कुलम् ३७ जनाः मृताः, प्रायः ३,००० जनाः घातिताः च अभवन् तस्मिन् एव काले बेरुत-देशस्य दक्षिण-उपनगरे, बेका-उपत्यकायां, दक्षिण-लेबनान-नगरे च अस्याः घटनायाः कारणात् व्यापकं आतङ्कं, अराजकता च उत्पन्ना ।
ली वेइजियान् इत्यनेन परिचयः कृतः यत् हिजबुलः एकः संगठनः राजनैतिकदलः च अस्ति, परन्तु तस्य स्वकीयाः सशस्त्रसैनिकाः अपि सन्ति, तस्य प्रभावः लेबनानदेशे गभीररूपेण निहितः अस्ति तदतिरिक्तं लेबनानदेशः बहुभिः गुटैः, सशक्तस्य केन्द्रसर्वकारस्य अभावात् च स्वभावतः भंगुरः अस्ति । एतत् दृष्ट्वा इजरायलसैन्येन बहुवारं "लेबनानदेशं पाषाणयुगं प्रति धक्कायिष्यामि" इति धमकी दत्ता ।
नूतनस्य द्वन्द्वस्य दौरस्य आरम्भात् आरभ्य वर्तमानवायुप्रहारानाम् अतिरिक्तं इजरायल्-देशः सम्भाव्यभू-आक्रमणार्थं सज्जः अस्ति, तस्य स्पष्टसैन्य-लाभाः च सन्ति सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनानस्य हिजबुल-सङ्घस्य सेनापतिः इजरायल-वायु-आक्रमणेन मृतः, हिज्बुल-सङ्घस्य ड्रोन्-एककस्य, क्षेपणास्त्र-एककस्य, अभिजात-एककस्य च वरिष्ठ-सेनापतयः अपि “उन्मूलनार्थं लक्षिताः” आसन्
"लेबनान-इजरायल-सङ्घर्षस्य नूतनः दौरः तापितः अस्ति। इजरायलस्य रणनीत्याः द्वैधविचाराः सन्ति। एकतः हिजबुल-सङ्घस्य आक्रामकक्षमतां समाप्तुं आशास्ति। इजरायल् हिज्बुल-इजरायल-सङ्घस्य सैन्य-कमाण्ड-व्यवस्थां विच्छेदयितुं अपि च तान् एकस्मात् क्षेत्रात् अपि निष्कासयितुं प्रयतते southern lebanon.
२४ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शस्य उद्घाटनसमारोहे भाषणं दत्तवान्, अन्तर्राष्ट्रीयसमुदायेन लेबनानदेशः "अन्यः" न भवेत् इति आह्वानं कृतवान् गाजा।" सिन्हुआ समाचार एजेन्सी
मध्यपूर्वे वर्धमानस्य परिस्थितेः सम्मुखे संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् पुनः शान्तिस्य आह्वानं कृतवान् । अमेरिकीराष्ट्रपतिः जोसेफ् बाइडेन् २४ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायां अवदत् यत् इजरायल्-लेबनान-देशयोः मध्ये "पूर्णपरिमाणस्य युद्धस्य" प्रारम्भः कस्यापि पक्षस्य हिताय नास्ति, अतः कूटनीतिकमार्गेण द्वन्द्वस्य समाधानं कर्तव्यम् इति। लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीबः इजरायलस्य निकटसहयोगिनः बृहत्तमः शस्त्रसप्लायरः च इति नाम्ना अमेरिकादेशः अप्रभावी इति आरोपितवान्।
वस्तुतः लेबनान-इजरायल-सीमाक्षेत्रे निरन्तरं लघु-सङ्घर्षाः अभवन् । लेबनानसर्वकारस्य अधीनस्थेन आपदाजोखिमप्रबन्धनसमूहेन २६ सितम्बर् दिनाङ्के विज्ञप्तिः प्रकाशिता यत् गतवर्षस्य अक्टोबर्-मासस्य आरम्भात् लेबनानदेशे हिज्बुल-इजरायल-योः मध्ये द्वन्द्वः १५४० जनाः मृताः, ५४१० जनाः घातिताः च अभवन् लेबनान-इजरायल-सङ्घर्षस्य सन्दर्भे अन्तर्राष्ट्रीयसमुदायः सामान्यतया चिन्तितः अस्ति यत् "यदि एषः संघर्षस्य दौरः नियन्त्रणात् बहिः वर्धते तर्हि लेबनानदेशः द्वितीयः गाजा-देशः भवितुम् अर्हति" इति
अस्मिन् विषये ली वेइजियनः चाओ न्यूज-सम्वादकं प्रति विश्लेषणं कृतवान् यत् अगस्तमासे इजरायल्-देशेन दावितं यत् गाजा-पट्टिकायां युद्धं "मूलतः समाप्तम्" इति, परन्तु वस्तुतः तया हमास-सङ्घस्य उन्मूलनस्य उद्देश्यं न प्राप्तम्, अपितु तस्य स्थाने मानवीय-आपदं आनयत् गाजाप्रदेशस्य । संघर्षान् आरोपान् च विक्षेपयितुं इजरायल्-देशः लेबनान-देशं लक्ष्यं कृतवान् ।
"अमेरिकादेशः सम्प्रति निर्वाचनस्य महत्त्वपूर्णकाले अस्ति, लेबनान-इजरायल-सङ्घर्षस्य विषये तस्य दृष्टिकोणः स्पष्टः नास्ति। इजरायल् लेबनान-इजरायल-सङ्घर्षस्य परिमाणं मुक्ततया न विस्तारयिष्यति यदा अमेरिकादेशे अपर्याप्तवित्तपोषणं गोलाबारूदस्य च आपूर्तिः भवति ." ली वेइजियनः चाओ न्यूजस्य संवाददात्रे विश्लेषणं कृतवान् यत् लेबनानी-इजरायली अमेरिकीनिर्वाचनस्य अस्य दौरस्य अन्त्यपर्यन्तं द्वन्द्वः तापितः शीतलः च भविष्यति। अन्ततः लेबनानीजनानाम् भविष्यदिशि अमेरिकीवृत्तिः निर्णायकभूमिकां निर्वहति -इजरायल संघर्ष।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।