2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]
यूरोपीयसङ्घः नूतननियमानां, अन्वेषणानाम्, सम्भाव्यशुल्कनीतीनां च माध्यमेन चीनीय-उत्पादानाम् प्रतिबन्धं कर्तुं उपायानां श्रृङ्खलां गृह्णाति, अधुना चीनस्य हाइड्रोजन-उत्पादन-विद्युत्-विपाककर्तृषु कृष्णहस्तं प्रसारितवान् अस्ति
ब्लूमबर्ग्-रायटर्-योः २७ दिनाङ्के शुक्रवासरे स्थानीयसमये यूरोपीय-आयोगेन यूरोपीय-हरिद्रा-हाइड्रोजन-परियोजना-अनुदानस्य हाइड्रोजन-सहायता-निलाम-नियमेषु परिवर्तनस्य घोषणा कृता, यत् अस्मिन् मासे प्रारब्धं भविष्यति, चीनीय-हाइड्रोजन-विद्युत्-विपाक-उत्पादानाम् उपयोगे प्रतिबन्धाः अपि योजिताः | बोली परियोजनासु तथा च भागानां घटकानां च तथाकथितं “लचीलतायाः आवश्यकता”।
यूरोपीय-आयोगेन प्रकाशितस्य दस्तावेजस्य विषयवस्तु, अस्य नूतन-विनियमस्य वर्णनं कृत्वा, उक्तं यत्, “यूरोपीय-आयोगस्य विश्लेषणेन ज्ञायते यत् यूरोपीय-सङ्घस्य चीनीय-विद्युत्-विपाककर्तृणां उपरि निर्भरता वर्धमाना अस्ति, अपरिवर्तनीय-जोखिमानां च सामनां करोति, येन यूरोपीय-सङ्घस्य आपूर्ति-सुरक्षायाः कृते खतरा भवितुम् अर्हति .
दस्तावेजे इदमपि दावितं यत् चीनस्य उत्पादनक्षमता पूर्वमेव वैश्विकउत्पादनस्य ५०% अधिका अस्ति इति दृष्ट्वा, चीनस्य हाइड्रोजनस्य उत्पादनं २०२५ तमस्य वर्षस्य घरेलुलक्ष्यं पूर्वानुमानीयवैश्विकमागधां च दूरं अतिक्रमितुं अपेक्षितम् इति दृष्ट्वा, “अस्य उदयमानस्य उद्योगस्य विशेषपरिहारस्य कारणानि सन्ति " मापनं करोतु"। नियमेषु उक्तं यत् परियोजनायाः कार्यान्वयनकाले मार्गदर्शिकानां पालनम् न कुर्वन् यः कोऽपि बोलीदाता दृश्यते सः अनुदानस्य न्यूनीकरणं वा अनुबन्धस्य समाप्तिः इत्यादीनां दण्डानां सामनां करिष्यति।
विद्युत्विपाककः एकं प्रमुखं उपकरणं भवति यत् जलस्य विघटनार्थं जलस्य उत्पादनार्थं च विद्युत्प्रयोगं करोति, जलवायुनिर्माणप्रणाल्याः कुलव्ययस्य प्रायः ५०% भागं भवति, यत् प्रत्यक्षतया हाइड्रोजन ऊर्जानिर्माणस्य व्ययस्य निर्धारणं करोति
हाइड्रोजन ऊर्जा-उद्योगाय वित्तीयसमर्थनं दातुं यूरोपीयसङ्घः गतवर्षस्य मार्चमासे यूरोपीय-हाइड्रोजन-ऊर्जा-बैङ्कस्य आरम्भं कृतवान् यत् यूरोपे स्थायि-हाइड्रोजन-ऊर्जायाः उत्पादनं निवेशं च उत्तेजितुं समर्थयितुं च शक्नोति योजनायां यूरोपीयसङ्घस्य "भविष्यस्य हाइड्रोजन ऊर्जाविपण्यं" स्थापयितुं ३ अरब यूरो निवेशः भविष्यति, यस्य लक्ष्यं २०३० तमवर्षपर्यन्तं वार्षिकं हरितहाइड्रोजनस्य उत्पादनं एककोटिटनपर्यन्तं वर्धयितुं, अक्षेत्रीयदेशेभ्यः एककोटिटनं हरितहाइड्रोजनस्य आयातं कर्तुं च अस्ति प्रतिवर्षं प्रतिवर्षम्। अस्य नीलामतन्त्रस्य अन्तर्गतं हरितहाइड्रोजनस्य उत्पादनस्य व्ययः यथा न्यूनः भवति तथा च प्रीमियमः यथा लघु भवति तथा तथा कम्पनीयाः कृते विजयी बोलीदाता भूत्वा यूरोपीयसङ्घस्य वित्तीयसहायतां प्राप्तुं सुकरं भविष्यति
रायटर् इत्यस्य पूर्वप्रतिवेदनानुसारम् अस्मिन् वर्षे एप्रिलमासे यूरोपीयहाइड्रोजन ऊर्जाबैङ्केन प्रथमचक्रस्य नीलामस्य अनन्तरं सप्तभ्यः हाइड्रोजन ऊर्जापरियोजनाभ्यः ७२ कोटि यूरो वित्तीयसहायतारूपेण प्रदत्ता उद्योगस्रोताः तदा अवदन् यत् केषाञ्चन सफलपरियोजनानां बोलीषु ते सस्तानां चीनीयसाधनानाम् उपयोगं करिष्यन्ति इति सूचितम्। एतत् एवम् अस्ति वा इति यूरोपीय-आयोगः न अवदत् ।
रायटर्-पत्रिकायाः उद्धृतेन यूरोपीय-आयोग-दस्तावेजे तस्मिन् समये उल्लेखः अभवत् यत् वित्तपोषणार्थं आवेदनं कुर्वतां परियोजनानां प्रायः एकचतुर्थांशः यूरोपीय-सङ्घस्य बहिः विद्युत्-विपाककर्तृणां क्रयणस्य योजनां कृतवान्, अपरं च चतुर्थांशं यूरोपीय-सङ्घस्य तथा गैर-यूरोपीयसङ्घ-निर्मित-उपकरणयोः उपयोगं कर्तुं योजनां कृतवान्
समाचारानुसारं यूरोपीयसङ्घेन सितम्बरमासे आरभ्यमाणस्य १.२ अरब यूरोपर्यन्तं हरितहाइड्रोजनपरियोजनायाः अनुदानस्य नूतनस्य दौरस्य विषये केचन यूरोपीयहाइड्रोजनविद्युत्विपाकनिर्मातारः सस्ताभिः चीनीयकम्पनीभिः सह स्पर्धां कर्तुं असमर्थाः इति चिन्तिताः सन्ति तथा च आशां कुर्वन्ति यूरोपीयसङ्घः स्थानीयव्यापाराणां पक्षे वित्तपोषणकार्यक्रमेषु यूरोपीयहाइड्रोजनबैङ्कं योजयिष्यति।
सितम्बरमासस्य आरम्भे यूरोपीयसङ्घस्य जलवायुआयुक्तः वोप्के होएक्स्ट्रा इत्यनेन प्रतिक्रिया दत्ता यत् यूरोपीयआयोगः कठोरतरनियमान् निर्माति यत् हाइड्रोजन ऊर्जापरियोजनानां कृते यूरोपीयसङ्घस्य अनुदानं यूरोपीयकम्पनीनां लाभाय भवति इति सुनिश्चितं करोति।
"अहं सुनिश्चितं करिष्यामि यत् अग्रिमः नीलामः पूर्वस्मात् भिन्नः अस्ति। वयं यूरोपीयविद्युत्विश्लेषकआपूर्तिशृङ्खलायाः निर्माणार्थं स्पष्टमानकाः निर्धारयिष्यामः, चीनस्य तथाकथितस्य "अतिक्षमता" इत्यस्य प्रचारं कुर्वन्, "यद्यपि यूरोपे उत्तमविद्युत्विश्लेषकाणां निर्माणक्षमता अस्ति, तथापि।" परन्तु चीनदेशः न्यूनमूल्येषु विपण्यस्य अतिआपूर्तिं करोति” इति ।
तस्मिन् समये सः यूरोपीयसङ्घस्य प्रस्तावितानां नूतनानां अनुदाननियमानाम् अपि रक्षणं कृतवान् यत् यूरोपीयसङ्घः चीनदेशेन सह सम्बन्धं विच्छिन्दितुं न प्रयतते, अपितु यदा स्पर्धा अन्यायपूर्णा इति मन्यते तदा सः कार्यवाही करोति इति
वैश्विककार्बननिवृत्तेः पृष्ठभूमितः हरितहाइड्रोजन-उद्योगः नूतनसीमारूपेण उद्भूतः अस्ति । वैश्विकहरितहाइड्रोजनमागधस्य विस्फोटात् लाभं प्राप्य जलविद्युत्विपाकस्य हाइड्रोजनस्य उत्पादनस्य च क्षेत्रे मूलसाधनरूपेण विद्युत्विपाककाः चीनस्य निर्यातस्य "चतुर्थं" रिजर्वउत्पादं भवन्ति
अन्तिमेषु वर्षेषु चीनस्य विद्युत्विपाकक-उद्योगः तीव्रगत्या विकसितः अस्ति तथा च परिपक्वा आपूर्तिशृङ्खला-प्रणाली निर्मितवती, उत्पादनं च पूर्णतया स्थानीयीकरणं कर्तुं शक्यते । सनशाइन हाइड्रोजन, पेरी हाइड्रोजन, त्रिना हाइड्रोजन, लोङ्गी हाइड्रोजन, मिंग्याङ्ग हाइड्रोजन, गुओफु हाइड्रोजन इत्यादीनां बहवः प्रमुखाः विद्युत् विपाककम्पनयः यूरोप-मध्यपूर्वयोः विदेशेषु विपण्येषु सक्रियरूपेण अन्वेषणं कुर्वन्ति
रिपोर्ट्-अनुसारं विद्युत्-विश्लेषक-उपकरणानाम् एकस्य समुच्चयस्य निर्यात-मूल्यं यूरोपे समान-उत्पादानाम् मूल्यं तस्मात् द्विगुणाधिकम् अस्ति .
अन्तर्राष्ट्रीयविपण्ये चीनस्य विद्युत्विपाककर्तृणां प्रतिस्पर्धा न केवलं मालवाहनस्य मात्रायां मूल्यलाभेषु च प्रतिबिम्बिता भवति, अपितु तस्य तकनीकीस्तरस्य उत्पादस्य गुणवत्तायां च प्रतिबिम्बिता भवति चीनस्य क्षारीयविद्युत्विपाककानां तकनीकीस्तरः यूरोपदेशेभ्यः अमेरिकादेशेभ्यः च अग्रे इति मन्यते, यः वैश्विकसरासरीतः दूरम् अधिकः अस्ति ।
यथा विश्वस्य देशैः क्रमशः "द्वयकार्बन" लक्ष्याणि निर्मिताः, तथैव २०२२ तमे वर्षे विपण्यस्य उत्परिवर्तनं आरभेत, हाइड्रोजन-उत्पादन-उपकरणाः च विस्फोटकवृद्धिं दर्शयिष्यन्ति २०२२ तमे वर्षे चीनदेशस्य विद्युत्विपाककर्तृणां प्रेषणं ८०० मेगावाट् यावत् अभवत्, यत् वर्षे वर्षे १२८.६% वृद्धिः अभवत्, यत् वैश्विकनिर्वाहानाम् ७८.४% भागः अभवत् ।
चीन ऊर्जा समाचारस्य दैनिक आर्थिकसमाचारस्य च समाचारानुसारं २०२३ तः प्रायः १० घरेलुविद्युत्विपाककर्तृभिः सह बहुराष्ट्रीयनिर्मातृभिः सह सहकार्यं कृत्वा कारखानानां निर्माणे सहकार्यं कृत्वा, विद्युत् विपाकितजलहाइड्रोजननिर्माणे व्यावसायिकसहकार्यं प्रारब्धवान्, विदेशेषु कम्पनीनां स्थापनां च त्वरितरूपेण कर्तुं च कृतम् हाइड्रोजन उत्पादन उपकरणस्य विदेशेषु विपण्यविन्यासः। विदेशेषु गमनस्य विद्युत्विपाकस्य वर्धमानं प्रवृत्तिः अनेके कम्पनीभिः अनुभूता अस्ति । पेरी हाइड्रोजन ऊर्जा निर्यातमूल्यं निरन्तरं दुगुणीकरणं प्राप्तवती अस्ति - २०२१ तमे वर्षे प्रायः ७० मिलियन युआन्, २०२२ तमे वर्षे प्रायः १७ कोटि युआन्, २०२३ तमे वर्षे च प्रायः ३० कोटि युआन्
अस्मिन् समये यूरोपीयसङ्घस्य संरक्षणवादी यष्टिः चीनस्य विद्युत्विपाककर्तृणां लक्ष्यं कृतवती आसीत्, ये उड्डीयन्ते स्म । तस्मिन् एव काले यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानि, पवनशक्तिसुविधाः च बहुधा लक्ष्यं कृतवान्, येन चीन-यूरोपीयसङ्घस्य सम्बन्धाः गम्भीररूपेण प्रभाविताः, यूरोपस्य हरितरूपान्तरणलक्ष्याणि च खतरे स्थापितानि
१० सितम्बर् दिनाङ्के चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् नियमितरूपेण पत्रकारसम्मेलने प्रासंगिकविषयेषु प्रतिक्रियां दत्त्वा यूरोपीयसङ्घस्य व्यवहारः विशिष्टसंरक्षणवादः राजनैतिकप्रेरितः व्यवहारः च इति सूचितवान्, वस्तुनिष्ठतथ्यानां अवहेलना, विश्वव्यापारसंस्थायाः नियमानाम् अवहेलना, इतिहासस्य प्रवृत्तेः विरुद्धं च , यूरोपीयसङ्घस्य हरितसंक्रमणप्रक्रियायाः, जलवायुपरिवर्तनस्य निवारणाय वैश्विकप्रयत्नानाञ्च हानिम् अकुर्वन् । यदि यूरोपीय-आयोगः स्वकीयः मार्गः भवतु इति आग्रहं करोति तर्हि चीनदेशः चीनीय-कम्पनीनां उद्योगानां च वैध-अधिकारस्य हितस्य च दृढतया रक्षणार्थं आवश्यक-उपायान् करिष्यति |.
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।