2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायलसैन्येन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः दक्षिण-लेबनान-देशे संस्थायाः सेनापतिः अली कार्की च २७ दिनाङ्के इजरायल-वायु-आक्रमणेन मृतौ।
नसरल्लाह सूचना मानचित्र
इजरायलसेना अवदत् यत् समीचीनगुप्तचरसूचनायाः आधारेण इजरायलसेना लेबनानस्य हिजबुलमुख्यालयस्य उपरि २७ दिनाङ्के लक्षितरूपेण आक्रमणं कृतवती यत् बेरूतस्य दक्षिणोपनगरे दहियेह-नगरे आवासीयभवने स्थितम् अस्ति। यदा आक्रमणम् अभवत् तदा लेबनानदेशस्य हिज्बुल-सङ्घस्य वरिष्ठनेतारः स्वमुख्यालये मिलन्ति स्म ।
अधुना लेबनानस्य हिज्बुल-सङ्घः अस्मिन् विषये स्वस्थानं न प्रकटितवान् ।
स्थानीयसमये सेप्टेम्बर्-मासस्य २७ दिनाङ्के लेबनान-राजधानी-बेरुट्-नगरे विशालः विस्फोटः श्रुतः । स्रोतः - सीसीटीवी न्यूज
सीसीटीवी-वार्तानुसारं २८ तमे स्थानीयसमये इजरायल-रक्षासेनाभिः घोषितं यत् २७ दिनाङ्के लेबनानदेशस्य बेरूत-नगरे हिजबुल-सङ्घस्य मुख्यालये वायुप्रहारस्य नाम "नवक्रमः" भविष्यति
ब्रिटिशमाध्यमाः : इराणस्य सर्वोच्चनेता सुरक्षितस्थाने स्थापितः
२८ दिनाङ्के ब्रिटिश-स्काई न्यूज्-प्रतिवेदनस्य उद्धृत्य ग्लोबल नेटवर्क्-संस्थायाः अनुसारं सूत्रैः रायटर्-सञ्चारमाध्यमेन उक्तं यत् इराणस्य सर्वोच्चनेता आयातल्लाह-अली खामेनी-इत्यस्य सुरक्षितस्थानं स्थानान्तरितम् अस्ति
स्काई न्यूज इत्यनेन उक्तं यत् तेहरानदेशेन सूचितयोः क्षेत्रीयअधिकारिणः मते इराणदेशेन सुरक्षापरिपाटाः सुदृढाः कृताः।
प्रतिवेदनानुसारं इजरायल्-देशेन लेबनान-हिजबुल-नेता नस्रल्लाहस्य वधस्य घोषणायाः अनन्तरं इराण-देशः लेबनान-हिजबुल-नेतारः नस्रल्लाहस्य वधस्य घोषणां कृत्वा अग्रिमपदं निर्धारयितुं लेबनान-हिजबुल-सङ्घस्य अन्यैः क्षेत्रीय-प्रॉक्सी-समूहैः च सम्पर्कं कृतवान् इति अपि सूत्रेण उक्तम्।
स्रोतः - सिन्हुआ न्यूज एजेन्सी, सीसीटीवी न्यूज, ग्लोबल नेटवर्क