2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
इजरायलस्य रक्षासेनायाः २७ सितम्बर् दिनाङ्के प्रातःकाले एकं वक्तव्यं जारीकृतं यत् इजरायलस्य "एरो" दीर्घदूरपर्यन्तं वायुरक्षाप्रणाल्याः यमनतः मध्य इजरायल् प्रति प्रहारं कृतं पृष्ठतः पृष्ठं यावत् क्षेपणास्त्रं अवरुद्धम् .
यमनदेशस्य हुथी-सैनिकाः इजरायल-वायु-आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य सेनापतिस्य वधस्य प्रतिकाररूपेण एतत् आक्रमणं कृतवन्तः इति दावान् अकरोत् ।
तस्मिन् एव दिने अमेरिकी-अधिकारिणः अपि अवदन् यत् अमेरिकी-नौसेनायाः युद्धपोताः यमन-देशे हुथी-सशस्त्रसेनानां प्रक्षेपितानि अनेकानि प्रक्षेपकानि अवरुद्धवन्तः । प्रारम्भिकसूचनासु सूचितं यत् आक्रमणेषु क्षेपणानि, ड्रोन् च सन्ति, क्षेत्रे त्रयाणां युद्धपोतानां मध्ये कस्यापि क्षतिः न अभवत् ।
यमनस्य हुथीसशस्त्रसेनाः २७ दिनाङ्के उक्तवन्तः यत् ते...रक्तसागरसमुद्रे अमेरिकीविध्वंसकाः त्रयः २३ क्षेपणानि, ड्रोन् च प्रक्षेपितवन्तः । हौथीसशस्त्रसेनायाः प्रवक्ता अवदत् यत् आक्रमणस्य लक्ष्यं इजरायलस्य समर्थनार्थं गच्छन्तः अमेरिकीयुद्धपोताः सन्ति, त्रयः अपि युद्धपोताः "प्रत्यक्षतया आहताः" इति
यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता अवदत् यत् ते निकटभविष्यत्काले इजरायल्-देशे बृहत्तराणि आक्रमणानि करिष्यन्ति इति।
यमनदेशस्य हुथीसशस्त्रसेनाभिः इजरायलदेशस्य लक्ष्यं प्रहारार्थं प्रत्यक्षतया क्षेपणास्त्रस्य उपयोगः कृतः इति सेप्टेम्बरमासे द्वितीयवारं भवति।
१५ सितम्बर् दिनाङ्के यमनदेशस्य हुथीसशस्त्रसेनाभिः मध्य इजरायल्-नगरस्य तेल अवीव-नगरस्य जाफा-क्षेत्रं लक्ष्यं कृत्वा हाइपरसोनिक-क्षेपणास्त्रं प्रक्षेपितम् इति दावान् अकरोत् इजरायलस्य रक्षासेना तस्मिन् दिने अवदत् यत् इजरायलस्य वायुरक्षाव्यवस्थायाः अनेकाः अवरोधाः कृताः, आक्रमणेषु कोऽपि क्षतिः न अभवत् ।
यमनदेशे हुथीसशस्त्रसेनायाः प्रवक्ता अवदत् यत् ते निकटभविष्यत्काले इजरायल्-देशे बृहत्तराणि आक्रमणानि करिष्यन्ति इति।
इजरायलसेना सम्प्रति लेबनानदेशे हिजबुलविरुद्धं युद्धस्य पूर्णतया सज्जतां कुर्वती अस्ति तथा च हुथी-दलस्य क्षेपणास्त्र-आक्रमणस्य तत्क्षणं प्रतिक्रियां दातुं न शक्नोति।。
परन्तु यमनदेशे हुथीसशस्त्रसेनाभिः इजरायलस्य मुख्यभूमिभागे दीर्घदूरतः आक्रमणं कर्तुं हाइपरसोनिकक्षेपणानां अथवा क्रूजक्षेपणानां प्रयोगः बहुवारं कृतः, तदनन्तरं इजरायलसेनायाः प्रतिकारः अनिवार्यतया प्राप्स्यति।
२६ सितम्बर् दिनाङ्के उत्तर इजरायलस्य सेइफेड् इत्यत्र इजरायलस्य वायुरक्षाप्रणाल्याः रॉकेटः अवरुद्धः |
मासद्वयं पूर्वं अस्मिन् वर्षे जुलै-मासस्य २० दिनाङ्के इजरायल्-देशेन यमन-देशस्य होदेइदा-नगरस्य बन्दरगाह-नगरे आक्रमणं कृतम् आसीत्, तदा इजरायल्-देशस्य वायु-आक्रमणं तेल अवीव-नगरे हुथी-सशस्त्र-आक्रमणस्य प्रतिक्रियारूपेण अभवत् इति ।गाजायुद्धात् परं यमनदेशे इजरायलस्य प्रथमः आक्रमणः अस्ति。
यदा हमासः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे बृहत्-प्रमाणेन सीमापार-आक्रमणं कृतवान्, तदा गाजा-युद्धस्य आरम्भं कृतवान्, तदा यमन-देशस्य हुथी-सशस्त्रसेनाः, लेबनान-देशस्य हिज्बुल-सशस्त्रसेनाः, सीरिया-इराक्-देशयोः रूढिगताः शिया-धार्मिक-सैनिकाः च सहकार्यं कृतवन्तः सशस्त्रसङ्घर्षे हमास-सङ्घटनेन सह इजरायल्-सैन्यस्य आक्रमण-कार्यक्रमं नियन्त्रयितुं इजरायल्-देशे आक्रमणार्थं बहुधा रॉकेट्-ड्रोन्-आदि-शस्त्राणां उपयोगं करोति ।
यमनदेशस्य हुथीसशस्त्रसेनाः न केवलं इजरायलस्य दक्षिणबन्दरगाहनगरस्य ऐलाट्-राजधानी-टेल् अवीव-नगरे आक्रमणं कर्तुं क्षेपणास्त्र-ड्रोन्-इत्येतयोः बहुवारं उपयोगं कृतवन्तः, अपितु लालसागरे अन्येषु जलक्षेत्रेषु इजरायलसम्बद्धेषु व्यापारिकनौकासु अपि आक्रमणं निरन्तरं कुर्वन्ति
यमनदेशे हुथीसशस्त्रसेना इजरायल्-देशे आक्रमणं कुर्वन्ति, यमन-देशस्य होदेइदा-नगरे इजरायल-वायु-आक्रमणैः प्रयुक्तानां सम्भाव्यमार्गाणां च उपरि आक्रमणं कुर्वन्ति
२६ सितम्बर् दिनाङ्के हुथी सशस्त्रनेता अब्दुल मलिक हुथी दूरदर्शने भाषणं दत्तवान् यत् हौथी सशस्त्रसेना लेबनान-हिजबुल-देशयोः दृढतया समर्थनं करिष्यति, इजरायल्-देशे तस्य पाश्चात्य-सहयोगिषु च स्थल-लक्ष्येषु आक्रमणं तीव्रं करिष्यति इति
यमनस्य हुथीसशस्त्रसेनायाः नेता अपि दावान् अकरोत् यत् तेषां कृते उन्नतं "प्यालेस्टाइन-२" इति हाइपरसोनिक-क्षेपणास्त्रं विकसितम् अस्ति, इजरायल-विरुद्धेषु युद्धेषु च तस्य उपयोगः कृतः "अस्माकं युद्धक्षमतां दृष्ट्वा शत्रुः विस्मितः भविष्यति।"
दर्शनीयं भवति, २.हिजबुलविरुद्धं इजरायलस्य युद्धकार्यक्रमस्य समाप्तेः अनन्तरं यमनदेशे हुथीविरुद्धं युद्धं इजरायलनेतृणां कार्यसूचौ स्थापितं भविष्यति।
समाचारानुसारं .स्थानीयसमये २७ सितम्बर् दिनाङ्के अपराह्णे इजरायलसेना दक्षिणलेबनानदेशे हिज्बुल-सङ्घस्य सैन्यलक्ष्येषु नूतनं आक्रमणं प्रारब्धवती ।२७ दिनाङ्के प्रायः १८:२० वादने लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-उपनगरे विशालः विस्फोटः श्रुतः । विस्फोटस्थलात् घनः धूमः प्रवहति स्म ।
समाचारानुसारं बेरूत-देशस्य दक्षिण-उपनगरे एकवर्षे एषः बृहत्तमः विस्फोटः आसीत् । दक्षिण उपनगरात् १० किलोमीटर् दूरे बेरूत-नगरस्य उत्तरदिशि स्थितेषु क्षेत्रेषु हिंसकविस्फोटाः श्रूयते ।
इजरायलस्य रक्षासेनायाः प्रवक्ता हगारी इत्यनेन उक्तं यत् इजरायलस्य वायुसेना लेबनानराजधानी बेरूतनगरे हिजबुलमुख्यालये आक्रमणं कृतवती। बेरूत-नगरस्य हिज्बुल-सङ्घस्य दुर्गं दहियेह-नगरे नागरिकभवनानां अधः मुख्यालयः निर्मितः ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं इजरायलसेना २८ दिनाङ्के अपराह्णे पुष्टिं कृतवती यत् अस्मिन् आक्रमणे लेबनानदेशस्य हिजबुल-सङ्घस्य नेता नस्रल्लाहः मृतः।
लेबनानस्य हिजबुलस्य नेता नसरल्लाहस्य सञ्चिकाचित्रम्
ततः पूर्वं लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् २७ दिनाङ्के सायं इजरायलस्य वायुप्रहारेन न्यूनातिन्यूनं ६ जनाः मृताः, ९१ जनाः च घातिताः, येषु १४ जनानां चिकित्सालये प्रवेशः आवश्यकः इति। नस्रुल्लाहः सुरक्षितः अस्ति वा इति विषये हिज्बुल-सङ्घः किमपि वक्तव्यं न प्रकाशितवान् ।
इजरायलस्य प्रधानमन्त्रिकार्यालयेन उक्तं यत् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णन् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन पूर्वं २७ दिनाङ्के हिजबुलमुख्यालये आक्रमणस्य अनुमोदनं कृतम्।
अग्रे पठनीयम् : १.
अग्रे पठनीयम् : १.