2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा कदापि झेङ्ग हे इत्यस्य पश्चिमयात्राणां उल्लेखः भवति तदा जनाः सर्वदा सर्वथा विपरीतमूल्याङ्कनद्वयं चिन्तयिष्यन्ति। तेषु प्रशंसकाः त्रिनिधिनपुंसकस्य यात्रायाः कारणात् मिंगवंशस्य महिमा दूरं दूरं प्रसारिता इति विश्वासं कृत्वा मात्रायां इन्द्रियपक्षेषु च ध्यानं दत्तवन्तः विरोधिनः आर्थिकप्रदर्शने ध्यानं दत्तवन्तः, एतादृशी महती परियोजना बहु वास्तविकलाभाः न आनयति इति च अनुभवन्ति स्म ।
यद्यपि ते गम्भीरविरोधिनो दृश्यन्ते तथापि उपर्युक्तौ मतौ वस्तुतः सम्यक् मान्यौ, परन्तु ते गजग्रहणार्थं प्रयतमानोऽन्धः इव एकपक्षीयौ स्तः सर्वान् सूचनान् एकीकृत्य एव वयं अवगन्तुं शक्नुमः यत् पश्चिमदिशि यात्राभिः सम्राट्-महोदयस्य लाभः अवश्यमेव अभवत्, परन्तु अधिकाधिकजनानाम् तस्य मूल्यं दत्तम्
पैतृकव्यवस्था लाभाय जनानां सह स्पर्धां करोति
मिंगवंशस्य समुद्रीयप्रतिबन्धस्य दुष्टता झू युआन्झाङ्गस्य एकान्तवासस्य असामान्यमानसिकतायाः उत्पत्तिः अभवत् ।
१४ शताब्द्याः अन्ते झू युआन्झाङ्ग् इत्यनेन स्वेन स्थापिते मिंग-वंशस्य कृते कुख्यातसमुद्रीप्रतिबन्धनीतिः सहितं अनेकाः पैतृकव्यवस्थाः स्थापिताः यद्यपि मूल अभिप्रायः केवलं पूर्वी झेजियाङ्ग-नगरे प्रतिरोध-सैनिकानाम् रसद-आपूर्तिं कटयितुं आसीत् तथापि स्थितिः पूर्णतया शान्ततायाः अनन्तरं अद्यापि शिथिलता नासीत्, उत्तराधिकारिणां हस्तेषु अपि स्थितिः वर्धमाना एव अभवत् अस्य मूलविचारः नियन्त्रणं भवति, यदा तु अन्तर्निहितः तर्कः लाभाय जनानां सह स्पर्धां कर्तुं भवति ।
वस्तुतः मिंगवंशात् पूर्वं शासकानाम् समुद्रनिषेधस्य प्रकरणद्वयं पूर्वमेव आसीत् । तेषु सुई-वंशः चेन्-वंशस्य विनाशानन्तरं कठोरतरं नियन्त्रणं कार्यान्वितवान्, नवकब्जितक्षेत्रेषु समग्रनियन्त्रणे बलं दत्तवान्, सम्पूर्णे जियाङ्गनान्-क्षेत्रे बृहत्-विद्रोहान् अपि कृतवान् यद्यपि बलेन दमिता तथापि नीतिः एव अल्पायुषः शासनेन सह इतिहासस्य कचराणां राशौ शीघ्रमेव प्रविष्टा । पश्चात् युआन्-वंशस्य शासकाः अपि वाणिज्यिकहितात् समुद्रीयप्रतिबन्धान् निर्गतवन्तः, निजीजहाजानां स्थाने साम्राज्यदरबारेन वित्तपोषिताः आधिकारिकबेडाः स्थापयितुं आशां कुर्वन्तः दुर्भाग्येन केवलं १२९२ तः १३२२ पर्यन्तं यावत् अभवत्, अपि च व्ययः अत्यधिकः आसीत्, लाभः हानिभ्यः अधिकः इति कारणेन परित्यक्तः ।
मिंगवंशस्य समुद्रीयनिषेधस्य पूर्ववर्तीनां समाननीतीनां सर्वाणि लक्षणानि आसन् ।
तस्य विपरीतम् मिंगवंशस्य समुद्रीयप्रतिबन्धः, यः झू युआन्झाङ्ग् इत्यस्य अधीनं आरब्धः, सः व्यापकः इति वर्णयितुं शक्यते । सीमितव्यापारिकलाभानां कारणं साम्राज्यदरबारस्य कृते आवश्यकम् आसीत्, परन्तु स्थानीयनिवासिनां व्यक्तिगतनियन्त्रणे अपि अत्यन्तं बलं दत्तम्, अतः भुक्तिसन्तुलनं सर्वथा सन्तुलितं नासीत् व्यापारिकनौकानां विदेशगमने दृढतया निषेधस्य अतिरिक्तं सामान्यजनानाम् मत्स्यनौकाः अपि निषेधरूपेण समाविष्टाः सन्ति । यस्य कस्यचित् विदेशीयदेशस्य आपूर्तिः आदानप्रदानस्य आवश्यकता भवति, तस्य हस्ते अधिकतमं लाभं प्राप्तुं सख्यं सीमितं करविनियमानाम् अनुसरणं करणीयम् ।
१५ शताब्द्याः आरम्भे यान्-नगरस्य राजा झू डी इत्यनेन सिंहासनं सफलतया हृत्वा मूलतः ताइजु इत्यनेन त्यक्तानाम् अधिकांशनियमानां निरन्तरता कृता । मूलसमुद्रयानानि दीर्घदूरं गन्तुं तान्त्रिकदृष्ट्या असमर्थाः इति सुनिश्चित्य समतलशिरायुक्तानि जहाजानि परिणमयन्ते स्म । तस्मिन् समये मिङ्ग्-वंशस्य न केवलं नियमितरूपेण तृणभूमिषु सैनिकाः प्रेषितव्याः आसन्, अपितु वियतनाम-युद्धक्षेत्रे गभीररूपेण संलग्नाः भवितुम् अपि उपक्रमः कृतः यदि भवान् निषिद्धनगरस्य, महाप्राचीररक्षारेखायाः, महान् बाओएन् मन्दिरस्य निर्माणस्य, कारखानस्य सुरक्षाव्यवस्थायाः च सुदृढीकरणस्य व्ययस्य समावेशं करोति तर्हि राजकोषीयराजस्वस्य प्रबलमागधा अस्ति इति न संशयः तदा एव ते नौकायानस्य विषये ध्यानं दत्तवन्तः, यस्य लाभान्तरं अद्यापि आसीत्, झेङ्ग् हे इत्यस्य नेतृत्वे बृहत् बेडाः विदेशेषु विभिन्नस्थानेषु प्रेषितवन्तः ।
पश्चिममहासागरं प्रति झेङ्ग हे इत्यस्य सप्तयात्राणां नक्शा
तदनन्तरं सप्तसु यात्रासु झेङ्ग् हे विविधराज्येषु अवलम्ब्य दुर्लभानां विदेशीयानां च पशूनां बहूनां संग्रहणं कृत्वा सम्राटस्य बन्धुजनानाम् आनन्दाय देशं प्रति प्रेषितवान् परन्तु वास्तविकं मूलद्रव्यं मरिचं, सप्पनकाष्ठं च आसीत् । पूर्वं मुख्यतया भारतस्य मालाबारक्षेत्रे उत्पाद्यते यत् दक्षिणतः मुख्यभूमिं प्रति किन्-हान-वंशजानां प्रारम्भे एव अस्य प्रवेशः अभवत्, तथा च सदैव अतीव महत्त्वपूर्णः उच्चस्तरीयः मसाला अस्ति उत्तरार्द्धं मूलतः दक्षिणसागरद्वीपेभ्यः अस्ति, जीवाणुनाशकगुणाः, जठरविरोधी च गुणाः सन्ति, बहुमूल्यं रक्तरञ्जकं अपि निर्मातुं शक्यते । मिंगवंशस्य निजीव्यापारस्य निषेधस्य कारणात् मङ्गोलिया-युआन्-वंशयोः क्रमेण लोकप्रियाः एताः कठिनमुद्राः अधिकाः दुर्लभाः अभवन्, येन सम्राटस्य निजकोषं महतीं धनं पूरयितुं पर्याप्तम्
मिंग-वंशस्य आरम्भे ऐतिहासिक-अभिलेखानां अनुसारं सुमात्रा-विपण्ये मरिचस्य मूल्यं प्रतिबिडालं केवलं ०.०१ टेल् आसीत्, परन्तु चीनदेशं प्रति पुनः प्रेषितस्य मूल्यं प्रतिबिडालं ०.२ टेल् इत्येव आकाशगतिम् अकुर्वत् मूल्यान्तरं पूर्णं २० गुणा अस्ति, यत् मूलतः झेङ्ग हे इत्यस्य निधिबेडानां नौकायानव्ययस्य कवरं कर्तुं शक्नोति । यद्यपि २४० जहाजानां, २७,००० तः अधिकानां जनानां च स्थापनायाः व्ययः महत्तरः आसीत् तथापि मूलतः साम्राज्यदरबारस्य केन्द्रीयस्थानीयवित्तयोः वहितः आसीत्, पूंजीगतस्य आवधिकप्रत्यागमनात् प्राप्तस्य लाभस्य पर्याप्तः भागः सम्राटस्य एव आसीत् . एतेन "सम्राट् पूर्णः अन्ये च बुभुक्षिताः" इति विकृततर्कः निर्मितः, कालान्तरे च विस्तृततरक्षेत्रे प्रसृतः ।
मरिचः, सप्पनकाष्ठं च झेङ्ग् हे इत्यस्य बेडानां मुख्यवस्तूनि पुनः आनीतानि आसन्
नूतनाः नियमाः लाभाय व्यवस्थायाः सह स्पर्धां कुर्वन्ति
पश्चिमयात्रायाः महती लाभः अतिप्रदायेन शीघ्रमेव क्षीणः अभवत् ।
यद्यपि झेङ्ग हे इत्यस्य यात्रायाः आरम्भे लाभः पर्याप्तः आसीत् तथापि ते सर्वकारीयसञ्चालितस्य कमाण्ड्-ऑपरेशन-प्रतिरूपस्य कर्षणं सहितुं न शक्तवन्तः । बहु मरिचेन सह। सुमुः आन्तरिकविपण्ये प्लावितः अस्ति, अतिआपूर्तिकारणात् खुदरामूल्यानां पतनं निरन्तरं भवति । केवलं वर्षद्वयेन मिंगवंशस्य मरिचस्य मूल्यं प्रतिबिडालं ०.१ टेल् इत्येव न्यूनीकृतम्, मूलतः समीपस्थे विदेशवितरणकेन्द्रे यथा भवति तथा एव फलतः पश्चिमयात्राणां लाभान्तरं महतीं संकुचितं जातम्, गोदामेषु पुरातनवस्तूनि शीघ्रमेव अतिक्रान्ताः ।
अस्मिन् समये मिङ्ग्-वंशस्य संस्थापकः झू डी वस्तुतः "वेतन-कमीकरणस्य विषये नूतनाः नियमाः" प्रवर्तयति स्म । सरलतया वक्तुं शक्यते यत्, यत् कठिनमुद्रा विक्रेतुं न शक्यते, तस्याः उपयोगः अधिकारिणां वेतनं कटयितुं भवति, यत् व्यवस्थायाः शक्तिं अवलम्ब्य सूचीं स्वच्छं कर्तुं आशास्ति तत्सह दैनन्दिनव्ययस्य रक्षणं कर्तुं शक्नोति, बहुधनव्ययस्य केन्द्रसर्वकारस्य भारं न्यूनीकर्तुं च शक्नोति । यतः वितरणार्थं विशिष्टा मूल्यनिर्धारणशक्तिः भवतः हस्ते अस्ति, तथापि प्रतिबिडालस्य ०.२ टेल् इत्यस्य मानकानुसारं पुनः चार्जं कर्तुं शक्नुथ । कालान्तरे झेङ्ग हे इत्यस्य पश्चिमयात्रायाः कारणेन कृताः हानिः निराकृता, सम्राट् मूल्याङ्कितेषु क्षेत्रेषु निवेशार्थं अधिकानि संसाधनानि मुक्ताः अभवन्
झेङ्ग हे इत्यस्य पश्चिमयात्रायाः लाभः प्रायः सम्राट् इत्यस्य एव आसीत् ।
फलतः पूर्वमेव न्यूनवेतनप्राप्ताः अधिकारिणः शिकायतुं प्रवृत्ताः, परन्तु ते प्रत्यक्षतया वक्तुं न साहसं कृतवन्तः यतः ते तस्य वैधतायाः विषये संशययुक्तस्य राजपुत्रस्य भयम् अनुभवन्ति स्म किन्तु ये समूहाः एतत् व्यवहारं आनन्दयन्ति ते मुख्यतया सिविलसेवकाः क्षुद्राधिकारिणः च सन्ति, सैन्यरक्षकाः साम्राज्यरक्षकाः च न सम्मिलिताः भवन्ति स्वाभाविकतया तेषां प्रतिरोधवृत्तौ उच्चस्तरीयं एकतां स्थापयितुं असम्भवम् किं च, कृषकाः, ये बृहत्तमजनसंख्यायाः आधारं कृतवन्तः, ते प्रत्यक्षतया प्रभाविताः न अभवन्, तेषां स्वदृष्टौ लाडितानां विद्वान्-नौकरशाहानां प्रति सहानुभूतिः नासीत् आर्थिकसञ्चारशृङ्खलायाः अन्तः यदि आघातात् पलायितुं न शक्नोति चेदपि उष्णजले क्वाथितः मण्डूकः इव लघुतरः अनुभूयते ।
१४२४ तमे वर्षे झू दी तृणभूमिं प्रति लक्ष्यहीनयात्रायां पश्चिमदिशि प्रस्थितवान्, पश्चिममहासागरस्य महती यात्रा च संक्षेपेण स्थगितम् परन्तु अनन्यसरकारस्वामित्वस्य लाभस्य + वेषेण वेतनकमीकरणस्य प्रलोभनं अतीव महत् आसीत्, येन झू झान्जी, मिंग ज़ुआन्जोङ्गः, यः पश्चात् सत्तां स्वीकृतवान्, तस्य लारं पातितवान् अतः पूर्वमेव बेरोजगारः झेङ्ग् हे पुनः बहिः आगत्य स्वस्य निधि-बेडानां नेतृत्वं कृत्वा मालवाहनार्थं विदेशं गतः । अचिरेण एव मिंग-वंशस्य वेतन-छूटस्य अन्तरं नूतनं उच्चतमं स्तरं प्राप्तवान्, प्रतिबिडालस्य १ ताएल-इत्यस्य अपूर्वस्तरं प्राप्तवान् । अस्मिन् क्षणे मूलकर्षणं पूर्णतया लुण्ठनरूपेण परिणतम् अस्ति, यत् ऋषिपुस्तकैः पूर्णाः अधिकारिणः स्वमातरं हृदये शापं दातुं पर्याप्तम् अस्ति परन्तु विशालः कारखानासुरक्षाव्यवस्था एतावता व्यापकः अस्ति यत् ते निजटिप्पणीषु वा वार्तालापेषु वा शान्ततया तत् प्रकाशयितुं न साहसं कुर्वन्ति।
मिङ्ग्-वंशस्य वेतन-अन्तरं ज़ुआन्जोङ्ग्-काले चरमसीमाम् अवाप्तवान्
१४३६ तमे वर्षे झू झान्जी इत्यस्य मृत्योः कारणतः, सद्यः एव सिंहासनस्य उत्तराधिकारिणः मिङ्ग् यिङ्ग्जोङ्गस्य अल्पवयसः च कारणतः सहायकमन्त्रिणः सम्राट्-नामस्य उपयोगेन क्रयणं निर्माणं च स्थगयितुं समर्थाः अभवन् मिंगवंशस्य पाश्चात्यव्यापारः पूर्णतया समाप्तः, विलम्बेन आगतैः कदापि सफलतया पुनः स्थापितः ।
तस्मिन् एव वर्षे पश्चात् युद्धमन्त्रालयस्य मन्त्री लियू डाक्सिया इत्यस्य जन्म अभवत् । यद्यपि तेषां प्रत्यक्षतया विनाशकारी युगस्य अनुभवः न कृतः तथापि ते विद्वान्-नौकरशाहानां दुःखदस्मृतयः अद्यापि धारयन्ति । अतः चेन्घुआ-काले यदा सः सारथिः आसीत् तदा मिंग-जियान्जोङ्ग्-इत्यस्य पुरातन-मार्गे पुनरागमनं निवारयितुं सः जानी-बुझकर पाश्चात्य-अभिलेखान् गोपितवान्, अफवाः इव गुप्तरूपेण अपि दग्धवान् अनेके आधुनिकपाठकाः तस्य व्यवहारं विडम्बयन्ति स्म, परन्तु तत्कालीनजनभयस्य स्रोतः न मन्यन्ते स्म ।
लियू डाक्सिया इत्यस्य आलोचना अभवत् यत् सः झेङ्ग् हे इत्यस्य अभिलेखागारं दग्धवान् इति कथ्यते
दुष्टसर्वकारः विधिः च लाभाय स्पर्धां कुर्वन्ति
पश्चिमयात्राभिः सम्राट् कृते यत् लाभं प्राप्तम् तत् विदेशीयपशूनां अपेक्षया दूरं गतम् ।
वस्तुतः झेङ्ग हे इत्यस्य पश्चिमयात्राः समस्यायाः मूलं न भवन्ति । यदा हानवंशस्य सम्राट् वु इत्यनेन लवणस्य लोहस्य च एकाधिकारः आरब्धः, तदा आरभ्य सर्वेषां वंशानां शासकाः निजीलाभानां विषये सर्वदा चिन्तां कुर्वन्ति, ते विशालाः अल्पाः वा, तेषां भागः अवश्यमेव प्राप्तव्यः
एतादृशं चिन्तनं निरन्तरं उदात्तं भवति, पूर्णैकाधिकारस्य आकर्षककामनारूपेण च विकसितं भवति । प्रथमं इदं प्रतीयते यत् एतत् समृद्धस्य, शक्तिशालिनः च देशस्य स्वप्नं प्राप्तुं शक्नोति, परन्तु सारतः अण्डं ददाति हंसस्य वधस्य सदृशं भवति, यत् अनिवार्यतया महतीं प्रतिक्रियाप्रभावं जनयिष्यति
रजतसञ्चारस्य आरम्भात् पूर्वं मिंगवंशस्य अधिकारिणां वेतनं मुख्यतया ताम्रमुद्राः एव आसन् ।
सत्यमेव यत् विपण्यस्य स्वनियमनतन्त्रे विलम्बः भवति, तस्य सीमां स्थापयितुं प्रायः अदृश्यहस्तस्य आवश्यकता भवति । परन्तु यदा एकाधिकारविशेषणं किञ्चित्पर्यन्तं सुदृढं भवति तदा परिचालनदक्षता न वर्धते अपितु न्यूनीभवति, तस्य अत्यन्तं लचीलनिजीप्रतिद्वन्द्वीभिः पूर्णतया पृष्ठतः त्यक्ता भविष्यति अन्ते आघातः, पक्षाघातः च अपरिहार्यः आसीत्, केवलं यतोहि वयं सामान्यनियमात् अतिदीर्घकालं यावत् व्यभिचारितवन्तः...