समाचारं

गाओ ले इत्यनेन उक्तं यत् - विश्वनवीन ऊर्जावाहनसम्मेलने बीएमडब्ल्यू इत्यनेन क्रमशः त्रयः पुरस्काराः प्राप्ताः |voice of automotive power इति

2024-09-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः प्रथम |

बीएमडब्ल्यू समूहस्य ग्रेटर चीनस्य अध्यक्षात् मुख्यकार्यकारी च बीएमडब्ल्यू समूहस्य निदेशकत्वेन पदोन्नतः गाओ ले इत्यनेन उक्तं यत् वाहन-उद्योगस्य न्यून-कार्बन-रूपान्तरणं एकस्मिन् दिने न भविष्यति। बीएमडब्ल्यू इत्यस्य स्वविकसितानि नवीनप्रौद्योगिकीनि विश्वनवीनऊर्जावाहनसम्मेलने त्रयः वर्षाणि यावत् क्रमशः पुरस्कारं प्राप्तवन्तः।

चीनदेशे २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलने (wnevc) भागं ग्रहीतुं जर्मनीदेशस्य म्यूनिखतः गौले विशेषयात्राम् अकरोत् । बीएमडब्ल्यू इत्यस्य स्वतन्त्रतया विकसितं "ईंधनकोशिकायात्रीकारमॉड्यूलरहाइड्रोजनभण्डारणप्रणालीप्रौद्योगिकी" "वैश्विकनवीनशक्तिवाहनसीमाप्रौद्योगिक्याः" पुरस्कारं प्राप्तवान् । गतवर्षे विश्वनवीनऊर्जावाहनसम्मेलने गतवर्षे च पूर्वं बीएमडब्ल्यू अपि क्रमशः नवीनतापुरस्कारं प्राप्तवान्, विदेशीयवित्तपोषितः एकमात्रः कम्पनी अभवत् यः क्रमशः त्रयः वर्षाणि यावत् पुरस्कारं प्राप्तवान्

सम्मेलने स्वभाषणे गौले न्यूनकार्बनरूपान्तरणस्य वैश्विकसहकार्यस्य च विषये बीएमडब्ल्यू-संस्थायाः अन्वेषणं साझां कृतवान् यत् चीनस्य नूतन ऊर्जावाहनविपण्यस्य विकाससंभावनायाः विषये बीएमडब्ल्यूसमूहः आशावादी अस्ति इति। बीएमडब्ल्यू एकत्रैव बहुविधप्रौद्योगिकीमार्गान् उन्नतयितुं रणनीत्याः पालनम् करोति, तथा च विद्युत्करणस्य प्रचारं निरन्तरं कुर्वन् हाइड्रोजन ऊर्जाप्रौद्योगिक्याः विकासं अनुप्रयोगं च प्रबलतया प्रवर्धयति

गौले इत्यनेन उक्तं यत् वाहन-उद्योगस्य न्यून-कार्बन-रूपान्तरणं एकस्मिन् दिने सम्पादयितुं न शक्यते इति बीएमडब्ल्यू-समूहस्य दृढतया विश्वासः अस्ति यत् परितः विभिन्नेषु विपण्येषु उपभोक्तृणां विविध-आवश्यकतानां पूर्तये "प्रौद्योगिकी-मुक्तता" एव कार्बन-तटस्थ-भविष्यस्य प्रति एकमात्रः स्थायि-मार्गः अस्ति विश्वं कृत्वा स्थिरं प्रगतिम् करोति व्यक्तिगतगतिशीलता हरितभविष्यस्य दिशि गच्छति।

अस्मिन् सम्मेलने बीएमडब्ल्यू इत्यस्य स्वतन्त्रतया विकसितं "फ्यूल सेल पैसेंजर कार मॉड्यूलर हाइड्रोजन स्टोरेज सिस्टम् टेक्नोलॉजी" इत्यनेन "ग्लोबल न्यू एनर्जी व्हीकल फ्रंटियर टेक्नोलॉजी" इति पुरस्कारः प्राप्तः । अस्य हाइड्रोजन-भण्डारण-प्रणाल्याः डिजाइनः उन्नतः सुरक्षितः च अस्ति विद्युत् मञ्चाः। पूर्वपीढीप्रौद्योगिक्याः तुलने अस्य हाइड्रोजनभण्डारणप्रणाल्याः हाइड्रोजनभण्डारणक्षमता, क्रूजिंगरेन्ज, केबिन्, वाहनस्य ट्रंकस्थानं च महतीं वृद्धिं प्राप्स्यति

पूर्वद्वये विश्वनवीनऊर्जावाहनसम्मेलनेषु बीएमडब्ल्यू इत्यस्य स्वतन्त्रतया विकसितं नवीनं ऊर्जाचालनप्रौद्योगिक्या "वैश्विकनवीनऊर्जावाहननवाचारप्रौद्योगिकी" इति पुरस्कारं द्वौ वर्षौ यावत् क्रमशः प्राप्तम्, यत्र २०२२ तमे वर्षे "उच्च-प्रदर्शन-उत्तेजना-समकालिक-मोटर-प्रणाली" तथा "उच्च-प्रदर्शनम्" च सन्ति उत्तेजना समकालिक मोटर प्रणाली" २०२३ तमे वर्षे। एम उच्च-प्रदर्शन-संकर-ड्राइव प्रणाली"। एते सम्मानाः न केवलं बीएमडब्ल्यू इत्यस्य प्रौद्योगिकी-नवीनीकरण-क्षमतायाः उद्योगस्य मान्यतां प्रदर्शयन्ति, अपितु नूतन-ऊर्जा-वाहनानां क्षेत्रे विविध-रणनीतीनां बीएमडब्ल्यू-संस्थायाः अभ्यासस्य अपि पुष्टिं कुर्वन्ति

bmw उच्च-प्रदर्शन-उत्तेजना समकालिक-मोटर-प्रणाली पञ्चम-पीढीयाः bmw edrive विद्युत्-ड्राइव-प्रणाल्याः उच्च-प्रदर्शन-संस्करणम् अस्ति, यथा अत्यन्तं एकीकृत-मॉड्यूलर-डिजाइन, 6-चरण-मोटर-नियन्त्रक-इत्यादीनां बहुषु अभिनव-प्रकाशनेषु निर्भरं भवति तथा दुर्लभपृथिवी-रहित-अनुप्रयोगाः एतत् स्थिरं कुशलं च उच्च-शक्ति-निर्गमं प्राप्नोति, उच्च-प्रदर्शन-विद्युत्-ड्राइव-प्रौद्योगिक्याः क्षेत्रे नूतनं ऊर्ध्वतां निर्धारयति । सम्प्रति एषा प्रणाली अभिनव bmw ix m60 तथा अभिनव bmw i7 m70 इत्येतयोः सामूहिकनिर्माणे प्रयुक्ता अस्ति ।

बीएमडब्ल्यू इतिहासे सर्वाधिकशक्तिशाली संकरप्रणालीरूपेण बीएमडब्ल्यू एम उच्चप्रदर्शनसंकरड्राइवप्रणाली बीएमडब्ल्यू एम इत्यस्य अनन्यस्य उच्चप्रदर्शनस्य ४.४एल वी८ द्वय-टर्बोचार्जड् इञ्जिनस्य उच्चप्रदर्शनसमकालिकमोटरस्य, अभिनवपूर्वड्राइवप्रणाल्याः सुवर्णसंयोजने निर्भरं भवति , तथा च अत्यन्तं एकीकृतः डिजाइनः अन्ये च बहवः अभिनव-प्रकाशाः चालकानां कृते उफान-प्रदर्शनेन सह परम-चालन-सुखं आनयन्ति । वर्तमान समये एषा प्रणाली नूतनस्य bmw m5 इत्यस्य तथा अभिनवस्य bmw xm label red इत्यस्य च सामूहिकनिर्माणस्य अनुप्रयोगेषु अग्रणी अस्ति ।

इलेक्ट्रिक् ड्राइव् प्रौद्योगिक्याः अतिरिक्तं बीएमडब्ल्यू इत्यस्य हाइड्रोजन फ्यूल् सेल् ड्राइव् प्रौद्योगिक्याः २० वर्षाणाम् अधिकः अनुसन्धानविकासस्य अनुभवः अपि अस्ति । बीएमडब्ल्यू इत्यस्य मतं यत् हाइड्रोजन ऊर्जा शून्य-उत्सर्जन-भविष्ययात्रायाः प्राप्तेः महत्त्वपूर्णः भागः अस्ति, तथा च २०२८ तमे वर्षे प्रथमं सामूहिकरूपेण उत्पादितं हाइड्रोजन-इन्धनकोशिका उच्चस्तरीयं यात्रीवाहनं (fcev) प्रक्षेपयिष्यति २०२३ तमे वर्षात् वर्तमानहाइड्रोजन ईंधनकोशिकाप्रौद्योगिक्या सुसज्जितस्य bmw ix5 हाइड्रोजन ईंधनकोशिकावाहनस्य पायलटबेडायाः विश्वस्य प्रमुखनगरेषु मार्गपरीक्षणं सम्पन्नम् अस्ति तथा च पूर्णानुकरणं दुर्घटनापरीक्षा च, व्यक्तिगतघटकप्रयोगशालापरीक्षणं च समाविष्टम् अस्ति तथा बन्दस्थलेषु वाहनपरीक्षणम् इत्यादि। आर्कटिकवृत्तस्य अत्यन्तं न्यूनतापमानस्य वातावरणे अथवा ४५°c इत्यस्य उच्चतापमानस्य मरुभूमिमार्गस्य परिस्थितौ अपि अस्य कारस्य ईंधनकोशचालनप्रणाली अद्यापि अतीव उत्तमं कार्यं करोति

चीनदेशः सम्प्रति हाइड्रोजन-अर्थव्यवस्थायाः अभिनव-प्रौद्योगिकीनां च सक्रियरूपेण प्रचारं कुर्वन् अस्ति, तथा च क्रमेण ईंधनकोश-वाहनानां प्रदर्शन-अनुप्रयोगानाम् विकासं कुर्वन् अस्ति । बीएमडब्ल्यू समूहस्य हाइड्रोजन-इन्धनकोशिकावाहनानां विषये शोधं राष्ट्रिय-नवीनीकरण-प्रौद्योगिकी-विकास-रणनीत्या सह अत्यन्तं सङ्गतम् अस्ति । तदतिरिक्तं बीएमडब्ल्यू हरितहाइड्रोजन ऊर्जायाः अनुप्रयोगस्य अपि सक्रियरूपेण अन्वेषणं कुर्वती अस्ति । अस्मिन् वर्षे शेन्याङ्ग-नगरस्य प्रथमं हाइड्रोजन-इन्धन-स्थानकं कार्यान्वितं कृत्वा तत्क्षणमेव बीएमडब्ल्यू-इन्धन-इन्धन-स्थानकस्य प्रथमः उपयोक्ता अभवत् प्रतिदिनं बीएमडब्ल्यू-संस्थायाः शेन्याङ्ग-कारखानानां मध्ये पञ्च हरित-हाइड्रोजन-इन्धन-ट्रकाः परिवहनसेवाः प्रदातुं शटलं कुर्वन्ति

बीएमडब्ल्यू इत्यस्य दृष्ट्या हाइड्रोजन ऊर्जाप्रौद्योगिक्याः विकासः, उद्योगस्य हरितरूपान्तरणं च द्वौ अपि मुक्तनवीनीकरणात्, बहुपक्षीयसहकार्यात्, उत्तमसाझेदारीभ्यः च अविभाज्यौ स्तः चीनीयबाजारे बीएमडब्ल्यू ४५० तः अधिकैः आपूर्तिकर्ताभिः ६०० तः अधिकैः विक्रेतृसाझेदारैः सह सहकार्यं कृत्वा वाहन-उद्योगे हरित-प्रौद्योगिकी-नवीनीकरणस्य, अनुप्रयोग-प्रथानां च सक्रियरूपेण प्रचारं कुर्वन् अस्ति बैटरी प्रौद्योगिक्याः क्षेत्रे बीएमडब्ल्यू इत्यनेन catl, everview lithium energy इत्यादिभिः प्रमुखकम्पनीभिः सह रणनीतिकसाझेदारी स्थापिता येन विजय-विजय-स्थितिः निर्मितवती अस्ति

"महत्त्वपूर्णेषु आर्थिकस्तम्भेषु अन्यतमः इति नाम्ना वाहन-उद्योगस्य दीर्घकालीनः औद्योगिकशृङ्खला दूरगामी प्रभावः च अस्ति । उद्योगस्य हरित-परिवर्तने उद्यमाः दीर्घकालीन-स्थायि-विकासस्य अनुसरणं कुर्वन्तु इति गौले अवदत्, "बीएमडब्ल्यू-संस्थायाः तत् दृढतया विश्वासः अस्ति सहकार्यं समृद्धिं वृद्धिं च सृजति, बहुदलसहकार्यं च वर्तमान-भविष्यत्-आव्हानानां निवारणे एतत् प्रमुखं बलं भवितुमर्हति” इति ।