2024-09-28
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ये मित्राणि मर्सिडीज-बेन्ज जीएलसी क्रेतुं इच्छन्ति, कृपया ज्ञातव्यं यत् अद्यैव वयं ज्ञातवन्तः यत् मर्सिडीज-बेन्ज जीएलसी इत्यस्य मूल्यं अन्ततः केषुचित् क्षेत्रेषु न्यूनीकृतम् अस्ति। इत्यस्मिन्,हुनानस्य शाओयाङ्गक्षेत्रे,मर्सिडीज-बेन्ज जीएलसी २६०एल गतिशील ५-सीटर संस्करणस्य सन्दर्भ न्यूनतमं मूल्यं छूटस्य अनन्तरं २९७,८०० प्रारम्भिकमूल्यं अपि प्राप्तवान्, सफलतया ३००,००० चिह्नात् अधः पतितम्. अस्मात् दृष्ट्या ये सम्भाव्यक्रेतारः मर्सिडीज-बेन्ज जीएलसी क्रेतुं विचारयन्ति स्म, ते राष्ट्रियदिवसस्य अवकाशस्य लाभं गृहीत्वा भण्डारं गत्वा निकटतया अवलोकनं कर्तुं शक्नुवन्ति।
छूटः कारस्वामिनः जालपुटात् आगच्छति, केवलं सन्दर्भार्थं च अस्ति ।
सत्यं वक्तुं शक्यते यत् मर्सिडीज-बेन्ज् जीएलसी इत्यस्य शाओयाङ्ग-क्षेत्रे एतादृशी उच्चा छूटः भवितुम् अर्हति इति मया अपेक्षितं नासीत् । अन्ततः मुख्यधारायां प्रमुखकारजालस्थलेषु मर्सिडीज-बेन्ज जीएलसी इत्यस्य वर्तमानविक्रेता उद्धरणम् अद्यापि ३६७,८००-४७१,३०० युआन् इत्यस्य परिधिमध्ये अस्ति इदानीं भवन्तः शाओयाङ्गक्षेत्रे २९०,००० युआन् इत्येव न्यूनेन मूल्येन क्रेतुं शक्नुवन्ति, यस्य अर्थः अस्ति यत् पूर्वस्य छूटस्य उपरि ७०,००० युआन् इत्यस्य अतिरिक्तं छूटं भवति एतत् स्पष्टतया अतीव रोमाञ्चकारी अस्ति।
छूटः कारस्वामिनः जालपुटात् आगच्छति, केवलं सन्दर्भार्थं च अस्ति ।
तथा च न केवलं हुनान्-नगरस्य शाओयाङ्ग-क्षेत्रे, अपितु हेनान्-नगरस्य ज़िन्याङ्ग्, ज़ुचाङ्ग्, यियाङ्ग्, जिन्झोङ्ग्, झेङ्गझौ, नान्टोङ्ग् इत्यादिषु स्थानेषु अपि मर्सिडीज-बेन्ज् जीएलसी इत्यस्य न्यूनतमं मूल्यं ३,००,००० तः अधिकस्य मूल्यपरिधिं प्राप्तवान् अस्ति , नूतनकारस्य मूलमूल्येन ४२.७८ इत्यस्य तुलने १०,००० युआन् इत्यस्य मार्गदर्शकमूल्यं १२०,००० युआन् इत्यस्मात् अधिकं न्यूनीकृतम् अस्ति । अतः यतः मर्सिडीज-बेन्ज जीएलसी इत्यस्य देशस्य अनेकनगरेषु पूर्वमेव पर्याप्तं छूटः अस्ति, अतः एतेन सिद्धं भवति यत् तस्य मूल्यं महत्त्वपूर्णतया शिथिलं भवितुं आरब्धम् अस्ति, ये मित्राणि सौदामिकी-मृगयायाः विषये चिन्तयन्ति, तेषां कोणे एव भवितुमर्हति
विक्रयस्य दृष्ट्या मर्सिडीज-बेन्ज् जीएलसी अगस्तमासे १३,९७६ नूतनानां कारानाम् उत्तमं परिणामं प्राप्तवान्, अस्मिन् वर्षे एप्रिलमासात् आरभ्य एतत् पूर्वमेव मर्सिडीज-बेन्ज् जीएलसी-श्रृङ्खलायाः सर्वोत्तमः मासिकविक्रयपरिणामः अस्ति अतः राष्ट्रदिवसस्य अवकाशस्य समीपं गच्छन् अस्मिन् सन्दर्भे अचानकं वार्ता उत्पन्ना यत् मर्सिडीज-बेन्ज-जीएलसी-टर्मिनलस्य न्यूनतमं मूल्यं ३,००,००० तः न्यूनं जातम् एतेन निःसंदेहं मर्सिडीज-बेन्ज-भण्डारस्य यात्रिकाणां प्रवाहः बहु वर्धते, ततः वास्तविकरूपेण अनुवादः भविष्यति विक्रय-आदेशाः ।
उत्पादस्तरस्य विषये, मर्सिडीज-बेन्ज-जीएलसी-इत्यस्याः नूतन-पीढीयाः स्वरूपम् अद्यापि अतीव यौवनात्मकम् अस्ति, तथा च भवान् एकदृष्ट्या एव पारिवारिकशैलीं अनुभवितुं शक्नोति यत् मर्सिडीज-बेन्ज-जीएलसी-इत्यस्य बहुजनानाम् अनुकूलतायाः कारणेषु अन्यतमम् अस्ति । कारणम्।
अन्तर्भागः अपि एकः नूतनः नौका-शैल्याः डिजाइनः अस्ति, यः दृश्य-आनन्दस्य, चालन-वातावरणस्य च दृष्ट्या तुल्यकालिकं श्रेष्ठं अनुभवं दातुं शक्नोति १२.३ इञ्च् पूर्णः lcd इन्स्ट्रुमेण्ट् पैनलः विविधविषयान् ui विकल्पान् प्रदातुं शक्नोति, यत् प्रदर्शनस्य सूक्ष्मतायाः दृष्ट्या उत्तमम् अस्ति विशालः केन्द्रीयनियन्त्रणपर्दे ११.९ इञ्च् आकारः अस्ति, तथा च संचालनस्य सुचारुता अपि अतीव उत्तमः अस्ति
स्थानस्य दृष्ट्या सर्वाधिकं परिवर्तनं ७-सीट्-माडलस्य योजनम् अस्ति अग्रे आसनानि पूर्ण-विद्युत्-समायोजनस्य समर्थनं कुर्वन्ति, आसन-वायुप्रवाह-तापन-कार्यैः च सुसज्जितानि सन्ति द्वितीयपङ्क्ति-आसनानि तृतीय-पङ्क्ति-प्रवेश-निर्गमन-अनुभवस्य तृप्त्यर्थं अधः तन्तुं समर्थयन्ति, तथा च स्वतन्त्र-क्षेत्रीय-वातानुकूलनम्, द्वितीय-पङ्क्ति-कप-धारकाः, प्रकार-सी-अन्तरफलकम् इत्यादिभिः विन्यासैः सुसज्जिताः सन्ति तृतीयपङ्क्तौ आसनानि कपधारकाणि, द्वौ प्रकार-सी-अन्तरफलकौ च सन्ति, सवारी-अनुभवस्य दृष्ट्या तृतीयपङ्क्तिः आपत्कालीनरूपेण उपयोक्तुं शक्यते, परन्तु बृहत्तरं पञ्च-आसनीयं मॉडलं चयनं कर्तुं अनुशंसितम्
शक्तिस्य दृष्ट्या मर्सिडीज-बेन्ज् जीएलसी अद्यापि २.०टी उच्च-निम्न-शक्ति-इञ्जिनद्वयेन सुसज्जितम् अस्ति, यस्य मेलनं ४८v मृदु-संकर-प्रणाल्या सह अस्ति, यस्य अधिकतमशक्तिः क्रमशः २०४ अश्वशक्तिः २५८ अश्वशक्तिः (१९० किलोवाट्) च अस्ति ट्रांसमिशन् ९-गति-मैनुअल्-गियार्बॉक्स्-युक्तः अस्ति । इदं 4matic चतुःचक्रचालनम्, ऑफ-रोड् सस्पेन्शन सिस्टम्, ऑफ-रोड् मोड्, dsr हिल् डिसेण्ट् इत्यादिभिः कार्यैः सह मानकरूपेण अपि आगच्छति ।
सर्वेषु सर्वेषु यदा मर्सिडीज-बेन्ज जीएलसी इत्यस्य मूल्यं ३,००,००० इत्येव प्रारम्भिकमूल्यं यावत् पतति तदा मूल्य/प्रदर्शन-अनुपातः निःसंदेहं बहु अधिकः भवति । अन्ततः, अनेकेषां जनानां धारणायां, अस्य कारस्य क्रयणार्थं न्यूनातिन्यूनं ४,००,००० युआन् आवश्यकं भवति, अतः यदि भवान् वास्तवमेव राष्ट्रियदिवसस्य अवकाशकाले ३,००,००० युआन् इत्यस्मात् किञ्चित् अधिकं मूल्येन नूतनं मर्सिडीज-बेन्ज जीएलसी क्रेतुं शक्नोति, तर्हि अहं सुझावमिदं ददामि यत् भवान् गत्वा अधिकं ज्ञातुं शक्नोति तस्य विषये । कदाचित्, एतत् भवतः अग्रिमं वाहनम् भविष्यति? अतः यदि भवान् तत् क्रेतुं इच्छति तर्हि राष्ट्रियदिवसस्य समये भण्डारं गत्वा तत् अवलोकयतु। (दाझुओ) ९.