समाचारं

जियाङ्गसु एक्स्प्रेस् इत्यस्य मानवरहितवाहनानि रोमयुक्तानि केकडानि उपभोक्तृणां अवकाशदिवसस्य मेजं प्राप्तुं साहाय्यं कुर्वन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, नानजिंग्, सितम्बर् २७ (रिपोर्टरः झू क्षियाओयिंग्) राष्ट्रियदिवसस्य अवकाशः समीपं गच्छति, तत्र अधिकाधिकाः रसदसङ्कुलाः सन्ति। कतिपयदिनानि पूर्वं चीनसमाचारजालस्य संवाददातारः जियाङ्गसुप्रान्तीयडाकप्रशासनस्य नमूनासमूहस्य अनुसरणं कृत्वा जियांग्सुप्रान्तस्य सूझौनगरस्य याङ्गचेङ्गसरोवरस्य रसदस्थानांतरणकेन्द्रे मानवरहितवाहनानि पङ्क्तिबद्धानि दृष्टवन्तः, रोमयुक्तकेकडानां समूहाः कर्मचारिभिः पेटीषु क्रमेण स्थापिताः आसन् तथा मानवरहितवितरणार्थं "आरोहणं" कृतम् ।
राष्ट्रदिवसस्य अवकाशः समीपं गच्छति। २७ सेप्टेम्बर् दिनाङ्के कर्मचारीभिः रोमयुक्तकङ्कणानां पेटीः मानवरहितवाहनेषु स्थापिताः । मानवरहितयानानि उपभोक्तृणां भोजनमेजपर्यन्तं रोमयुक्तकङ्कणादिविष्टानि वहन्ति । फोटो झाङ्ग शिहे द्वारा
नवपाषाणकालीन स्वायत्तवाहनपूर्वचीनक्षेत्रस्य महाप्रबन्धकः झेङ्ग वेइ अवदत् यत्, "मानवरहितवाहनैः सह रोमयुक्तानां केकडानां समानः क्रमः प्रायः २ घण्टापूर्वं भवतः गृहे वितरितुं शक्यते।"
जियांग्सु इत्यनेन मानवरहितवाहनवितरणस्य प्रवर्धनार्थं क्रमेण स्वस्य प्रदर्शनानुप्रयोगव्याप्तिः विस्तारिता अस्ति । गतवर्षात् आरभ्य सुझोउ, वुक्सी, चाङ्गझौ, यान्चेङ्ग्, नानजिङ्ग् इत्यादिषु स्थानेषु स्वायत्तवाहनकम्पनीभ्यः मार्गस्य अनुज्ञापत्रं निर्गतम् अस्ति । डाकसेवा, एसएफ एक्स्प्रेस्, "त्रिसञ्चारः एकवितरणं च" इत्यादयः बहवः प्रमुखाः एक्स्प्रेस्-रसद-कम्पनयः स्वायत्तवाहनवितरणविपण्ये नवीन-उच्चतां ग्रहीतुं स्वायत्तवाहन-कम्पनीभिः सह सक्रियरूपेण सहकार्यं कुर्वन्ति
राष्ट्रदिवसस्य अवकाशः समीपं गच्छति। २७ सेप्टेम्बर् दिनाङ्के कर्मचारिणः रोमयुक्तकङ्कणानां पेटीः मानवरहितवाहनेषु स्थापयन्ति स्म । मानवरहितयानानि उपभोक्तृणां भोजनमेजेषु रोमयुक्तकङ्कणादिविष्टानि वहन्ति । फोटो झाङ्ग शिहे द्वारा
जियांग्सु-प्रान्तीयडाकप्रशासनस्य आँकडानि दर्शयन्ति यत् २०२३ तमे वर्षे जियांग्सु-प्रान्तस्य डाक-वितरण-व्यापार-मात्रायां कुलम् १३.३६ अरब-वस्तूनि सम्पन्नानि सन्ति तेषु द्रुतवितरणव्यापारस्य परिमाणं ९.९५ अर्बं खण्डं, वार्षिकप्रतिव्यक्तिं द्रुतवितरणस्य उपयोगः १५६.७ खण्डः च अस्ति । अवकाशदिनेषु तथा “डबल इलेवेन्” तथा “६१८” इत्यादिषु शॉपिंग-उत्सवेषु एक्स्प्रेस्-पार्सल्-व्यापारस्य विशालः परिमाणः टर्मिनल्-वितरणस्य उपरि महत् दबावं जनयति नगरीयवितरणजालस्य "अन्तिममाइले" मानवरहितवाहनानि प्राप्ति, स्थानान्तरणम्, वितरणं च सहितं रसदस्य सर्वेषु पक्षेषु डिजिटल-बुद्धिमान् च व्याप्तिम् विस्तारयन्ति स्वायत्तवाहनैः प्रेरिता अङ्कीयबुद्धिमान् क्रान्तिः रसद-उद्योगस्य पारिस्थितिकीं पुनः आकारयति ।
रिपोर्ट्-अनुसारं गतवर्षात् आरभ्य एसएफ-एक्सप्रेस्-संस्थायाः जियांग्सू-प्रान्तस्य सूझोउ-नगरस्य वुजियाङ्ग-रसद-स्थानांतरण-स्थानके १८० मानवरहित-वाहनानि नियोजितानि, यत्र २०० तः अधिकाः वितरणमार्गाः सन्ति, ये मूलतः सूझोउ-नगरस्य सर्वान् मण्डलान् आच्छादयन्ति pieces, and the cumulative delivery volume अस्य वर्षस्य अन्ते मानवरहितवाहनानां संख्या ५०० यावत् वर्धते इति अपेक्षा अस्ति;
झेङ्ग वेइ इत्यनेन उक्तं यत् दिवसस्य अतिरिक्तं रात्रौ यदा न्यूनयातायातस्य भवति तदा मानवरहितवाहनानां मालवितरणस्य शिखरकालः भवति, एकटिकट-एक्सप्रेस्-वितरणार्थं मानवरहितवाहनानां उपयोगेन ५०% व्ययः न्यूनीकर्तुं शक्यते, तथा च खुदरा-विक्रयस्य आवश्यकताः पूर्तयितुं शक्यन्ते , तत्कालवितरणम्, नूतनपरिवहनसाधनरूपेण शीतलशृङ्खलायाः अन्यपरिदृश्यानां आवश्यकताः, मानवरहितवाहनानि, स्वस्य उच्चदक्षतायाः न्यूनलाभलाभानां च सह, अवकाशदिनानि, शॉपिंगमहोत्सवः इत्यादिषु शिखररसदकालेषु महत्त्वपूर्णां भूमिकां निर्वहन्ति "देशे सर्वत्र स्वायत्तवाहनानां तुल्यकालिकरूपेण महती माङ्गलिका अस्ति, प्रतिक्रियायै वयं परिनियोजनं वर्धयामः।"
झेङ्ग वी इत्यस्य दृष्ट्या भविष्ये नगरीयरसदः जनशक्तिस्य भौतिकसंसाधनस्य च सरलः ढेरः न भविष्यति, अपितु सुरक्षितः, हरितः, कुशलः, बुद्धिमान् च सहकारिसेवाजालः भविष्यति बुद्धिमान् रसदः रसद-उद्योगस्य भविष्यस्य विकासस्य सामान्यप्रवृत्तिः अस्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया