चर्चा |.मानवरूपः रोबोट् युद्धक्षेत्रात् कियत् दूरम् अस्ति?
2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
■झांग यिचेंग
बहुकालपूर्वं openai इत्यनेन निवेशितेन स्टार्टअप-संस्थायाः गृहवातावरणानां कृते डिजाइनं कृतं मानवरूपं रोबोट् विमोचितम्, ततः शीघ्रमेव रोबोट्-विकासाय प्रशिक्षणाय च आभासी-विश्व-प्रतिरूपं प्रारब्धम् परिचयस्य भिडियोमध्ये रोबोट् इत्यस्य गतिः स्वाभाविकी सुचारु च अस्ति, तस्य गतिवेगः मनुष्याणां गतिवेगस्य समीपे एव अस्ति, एकदा बहवः नेटिजनाः चिन्तयन्ति स्म यत् एषः वास्तविकः व्यक्तिः इति अभिनयं कुर्वन् अस्ति केचन उद्योगस्य अन्तःस्थजनाः दावन्ति यत् मानवरूपिणः रोबोट्-इत्यस्य “chatgpt-क्षणः” भवितुं प्रवृत्ताः सन्ति ।
एङ्गल्सः दर्शितवान् यत् "मनुष्याः यथा उत्पादयन्ति तथा युद्धं कुर्वन्ति" इति अन्तिमेषु वर्षेषु केषुचित् स्थानीयसङ्घर्षेषु ड्रोन्, रोबोट् कुक्कुर इत्यादीनां बुद्धिमान् शस्त्राणां उपकरणानां च भूमिका अधिकाधिकं प्रमुखा अभवत् अतः भौतिकजगति कृत्रिमबुद्धेः सर्वोत्तमवाहकः इति नाम्ना मानवरूपिणः रोबोट् युद्धक्षेत्रात् कियत् दूरं सन्ति ?
प्रथमं ज्ञातव्यं यत् मानवरूपेषु रोबोट्-इत्यस्य युद्धक्षेत्रे अनुप्रयोगः सामान्यप्रवृत्तिः अभवत् । मानवरूपं प्राकृतिकविकासेन उत्पादितानां उन्नतबुद्धिजीवानां एकमात्रं विशिष्टरूपं भवति, दीर्घकालं यावत् पर्यावरणस्य कठोरपरीक्षां च सहते रोबोट्-आकारेषु मानवरूपेषु डिजाइनं कृत्वा मानवीयकार्यवातावरणेषु शस्त्रेषु उपकरणेषु च उत्तमरीत्या अनुकूलतां प्राप्तुं, विविधानि सैन्यकार्यं कर्तुं, अधिका बहुमुखी प्रतिभा भवितुं, युद्धक्षेत्रस्य अधिकं उपयोगं प्राप्तुं च शक्यते पूर्वं प्रौद्योगिक्या सीमितः मानवरूपिणां रोबोट्-युद्धक्षेत्रस्य अनुप्रयोगः एकदा सीमितः आसीत् तथापि बृहत्-परिमाणस्य आदर्श-प्रौद्योगिक्याः तीव्र-प्रगतेः कारणात् मानवरूप-रोबोट्-इत्यस्य नूतन-पीढीयाः पूर्वमेव "मस्तिष्कं" अस्ति यत् इत्यादीनि जटिल-परिदृश्यानि गृह्णीतुं शक्नोति निर्णयनिर्माणं योजनां च, तथा च उच्च-स्वतन्त्रता-अङ्कस्य शरीरस्य गतिं सटीकरूपेण नियन्त्रयितुं क्षमता, जटिलयुद्धक्षेत्रेषु अनुकूलतां प्राप्तुं क्षमतायां महत्त्वपूर्णतया सुधारः अभवत् युद्धक्षेत्रस्य आवश्यकतानां प्रबलकर्षणस्य, प्रौद्योगिकी-सफलतायाः त्वरणस्य च अतिरिक्तं उद्योगस्य विस्फोटकविकासः युद्धक्षेत्रे मानवरूपी रोबोट्-प्रयोगाय ठोससमर्थनं अपि प्रदाति वर्तमानकाले मानवरूपी रोबोट्-इत्यस्य विपण्यमागधा तीव्रगत्या वर्धमाना अस्ति, तथा च अनुमानं भवति यत् २०३५ तमे वर्षे वैश्विकविपण्यस्य आकारः १५४ अब्ज अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति अमेरिकी-कम्पनी २०२५ तमे वर्षे मानवरूपी-रोबोट्-इत्यस्य लघु-समूहस्य उत्पादनं आरभ्यत इति योजनां करोति, यस्य दीर्घकालीन-लक्ष्यं भवति यत् वार्षिकरूपेण १० कोटि-इकायानां उत्पादनं भवति ।
मानवरूपेषु रोबोट्-मध्ये युद्धक्षेत्र-अनुप्रयोग-परिदृश्यानि अधिकाधिकं विविधानि भविष्यन्ति इति पूर्वानुमानम् । लोडिंग्-पश्चात् समर्थनं मानवरूपेषु रोबोट्-कृते प्रथमेषु अनुप्रयोग-परिदृश्येषु अन्यतमं भवितुम् अर्हति । सापेक्षतया, गोदामप्रबन्धनम्, सामग्रीनियन्त्रणं, उपकरणानां परिपालनं, शस्त्रनिर्माणं, खतरनाकवस्तूनाम् विनाशः इत्यादिषु अनुप्रयोगपरिदृश्येषु मानवरूपी रोबोट् इत्यनेन ये कार्याणि सम्पन्नानि कर्तव्यानि ते सरलाः पुनरावर्तनीयानि च भवन्ति, तथा च पर्यावरणं मानवरूपी रोबोट् इत्यनेन बन्दं भवितुमर्हति अयं चरणः पूर्वमेव सक्षमः अस्ति तथा च कार्यदक्षतायां महत्त्वपूर्णतया सुधारं कर्तुं सुरक्षायाः खतरान् न्यूनीकर्तुं च शक्नोति। द्वितीयः सहायकनिर्णयः । कृत्रिमबुद्धिसहायतायुक्तं युद्धनिर्णयः बुद्धिमान्युद्धस्य महत्त्वपूर्णं प्रतीकम् अस्ति । मानवरूपी रोबोट् आदर्श चलकृत्रिमबुद्धिनिर्णयसहायताप्रणाल्याः सन्ति यतोहि तेषां शक्तिशालिनः कम्प्यूटिंगशक्तिः, लचीलाः युक्तिः, मैत्रीपूर्णः मानवकम्प्यूटरपरस्परक्रिया च ते युद्धे मानवनिर्णयस्य बौद्धिकसमर्थनं दातुं शक्नुवन्ति तथा च शत्रुविरुद्धं निर्णयलाभं सुनिश्चितं कर्तुं शक्नुवन्ति . मानवरूपी रोबोट्-इत्यस्य उच्चतम-स्तरीयः अनुप्रयोग-परिदृश्यः सहकारि-सञ्चालनम् अस्ति । मानवरूपिणः रोबोट् न केवलं मनुष्यैः सह पार्श्वे पार्श्वे युद्धं कर्तुं शक्नुवन्ति तथा च विविधकार्यं कर्तुं सहायतां कर्तुं शक्नुवन्ति, अपितु आवश्यकतायां अग्निशक्तिं आकर्षयितुं प्रलोभनरूपेण अपि कार्यं कर्तुं शक्नुवन्ति, सक्रियरूपेण मनुष्यान् आच्छादयितुं "बलिदानं" कर्तुं शक्नुवन्ति अस्य कृते मानवरूपी रोबोट्-इत्यस्य न केवलं उत्तमं सैन्यकौशलं यथा चलगोपनीयं, गुप्तचर-टोही, पहिचानम्, स्थितिनिर्धारणं च, शस्त्रनियन्त्रणं च आवश्यकं भवति, अपितु भाषा, गतिः, भावः इत्यादीनि विविधानि मानव-सङ्गणक-अन्तर्क्रिया-विधयः अपि भवितुम् अर्हन्ति thing is that तेषां सुरक्षितं विश्वसनीयं च स्वतन्त्रनिर्णयस्य क्षमता भवितुमर्हति।
परन्तु वर्तमानकाले मानवरूपेषु रोबोट्-इत्यस्य युद्धक्षेत्रे अनुप्रयोगे अद्यापि बहवः आव्हानाः सन्ति । प्रथमं, प्रमुखप्रौद्योगिकीनां सफलतायाः तत्कालीन आवश्यकता वर्तते। यथा, बृहत् आदर्शसशक्तिकरणस्य दृष्ट्या प्रशिक्षणमाडलस्य कृते उच्चगुणवत्तायुक्तस्य युद्धक्षेत्रस्य आँकडानां अभावः, नियन्त्रणरोबोट्-इत्यस्य तुल्यकालिकरूपेण मन्दगतिः इत्यादीनि समस्यानि सन्ति, उपयोगसमयं वर्धयितुं उच्च-ऊर्जा-घनत्वे सफलताः बैटरी, अतिलघुसामग्री च आवश्यकाः सन्ति । द्वितीयं नैतिकनीतिशास्त्रस्य आव्हानं भवति। संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन उक्तं यत् मानवजीवनं ग्रहीतुं क्षमता विवेकयुक्तानि यन्त्राणि "राजनैतिकदृष्ट्या अस्वीकार्याणि, नैतिकदृष्ट्या घृणितानि च सन्ति, अन्तर्राष्ट्रीयकानूनानुसारं तेषां प्रतिबन्धः करणीयः" इति मानवरूपी रोबोट्-जनित-आकस्मिक-बम-प्रहार-दुर्घटनासु अपि मानव-मानव-रोबोट्-योः मध्ये दीर्घकालीन-अन्तर्क्रियायाः कारणात् संज्ञानात्मक-मनोवैज्ञानिक-विचलनानि भविष्यन्ति । तृतीयम् अस्ति यत् व्ययस्य महती न्यूनीकरणस्य आवश्यकता वर्तते। सम्प्रति विपण्यां मुख्यधारायां वाणिज्यिकमानवरूपी रोबोट् प्रति यूनिटं कोटिकोटियुआन् व्ययः भवति, सैन्यप्रयोगस्य व्ययः अपि अधिकः अस्ति । यदि वयं युद्धक्षेत्रे बृहत्प्रमाणेन अनुप्रयोगं प्राप्तुम् इच्छामः तर्हि निर्माणप्रक्रियायाः स्थिरीकरणेन, भागव्ययस्य न्यूनीकरणेन, सामूहिकनिर्माणस्य व्यावसायिकीकरणेन च उत्पादनव्ययस्य महत्त्वपूर्णं न्यूनीकरणं करणीयम्
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)