समाचारं

विमानवाहके "यातायातप्रकाशः"

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विमानवाहके "यातायातप्रकाशः"
■युआन जेफांग गोंग शियिन
"fresnel" लेंस ऑप्टिकल लैंडिंग सहायक प्रणाली। दत्तांशचित्रम्
विशाले समुद्रे विमानवाहकं चलविमानस्थानकमिव भवति । वाहक-आधारित-विमानं विमानवाहके सुरक्षिततया उड्डीय अवतरितुं च कथं आदेशः दातव्यः इति विमानवाहकस्य युद्ध-प्रभावशीलतां सुनिश्चित्य कुञ्जी अस्ति वाहक-आधारितविमानानाम् उड्डयन-अवरोहणयोः समये प्रकाशिक-अवरोहण-सहायक-प्रणाली अत्यन्तं महत्त्वपूर्णां भूमिकां निर्वहति, विमानवाहके "यातायात-प्रकाशः" इति नाम्ना प्रसिद्धा च
सामान्यतया प्रकाशीय-अवरोहण-सहायक-प्रणाली विमानवाहकस्य बन्दरगाह-पक्षस्य मध्ये स्थिर-मञ्चे स्थापिता भवति, तत्र सावधानीपूर्वकं परिकल्पितानां प्रकाश-पेटिकानां समुच्चयः भवति कार्ये प्रकाशिक-अवरोहण-सहायक-प्रणाली उन्नत-फ्रेस्नेल्-लेन्स-प्रौद्योगिक्याः उपयोगेन विशिष्ट-कोणानां, वर्णानाञ्च किरणानाम् उत्सर्जनं करोति, येन विमानचालकानाम् जहाजे अवतरितुं सटीकं मार्गदर्शनं भवति
पारम्परिकयातायातप्रकाशात् भिन्ना, ऑप्टिकल-अवरोहण-सहायक-प्रणाली चतुर्षु वर्णेषु प्रकाश-पुञ्जं प्रदर्शयितुं शक्नोति: नारङ्गः, पीतः, रक्तः, हरितः च: हरित-सन्दर्भ-नियत-प्रकाशः मार्ग-चिह्नवत् भवति, यत् विमानस्य कृते स्तरं निर्वाहयितुम् सन्दर्भं प्रदाति केन्द्रे नारङ्गवर्णीयप्रकाशपुञ्जः " "pass" इत्यस्य प्रतिनिधित्वं करोति, यदा विमानचालकः हरितसन्दर्भप्रकाशस्य केन्द्रे नारङ्गवर्णीयप्रकाशकन्दुकं पश्यति तदा तस्य अर्थः भवति यत् उड्डयनस्य ऊर्ध्वता, ग्लाइड् कोणः च सम्यक् सन्ति, सः च आत्मविश्वासेन अवतरितुं शक्नोति; the पीतप्रकाशपुञ्जस्य अर्थः अस्ति यत् विमानचालकस्य विमानस्य ऊर्ध्वता अतिशयेन अधिका अस्ति तथा च समये समायोजितुं आवश्यकम् अस्ति तथा च विमानस्य ऊर्ध्वता अत्यधिकं भवति तथा च समये समायोजितुं आवश्यकम् अस्ति शीघ्रं उत्थापनीयम्।
विमानवाहके "यातायातप्रकाशस्य" कार्यसिद्धान्तः उत्तमः कठोरः च अस्ति । यदा वाहक-आधारितं विमानं विमानवाहकस्य समीपं गत्वा जहाजे अवतरितुं सज्जं भवति तदा विमानचालकेन एतेषां प्रकाशपुञ्जानां निर्देशेषु सर्वदा ध्यानं दातव्यम् प्रकाशीय-अवरोहण-सहायता-प्रणालीनां उद्भवेन जहाज-अवरोहणस्य सुरक्षायां, सटीकतायां च महती उन्नतिः अभवत् ।
परन्तु प्रकाशिक-अवरोह-सहायक-प्रणाल्याः दोषरहिताः न भवन्ति । वर्षा, सघननीहारादिषु दुर्गतेषु मौसमेषु विमानचालकाः सूचकप्रकाशान् स्पष्टतया न द्रष्टुं शक्नुवन्ति । एतस्याः समस्यायाः समाधानार्थं वैज्ञानिकाः अन्यप्रणाल्याः अपि विकासं कृतवन्तः यथा लेजर-सहायक-अवरोहणं, यन्त्र-अवरोहणं च, येषां उपयोगः ऑप्टिकल-सहायक-अवरोहण-प्रणाल्या सह मिलित्वा विविधवातावरणेषु वाहक-आधारित-विमान-अवरोहणस्य सफलता-दरं प्रभावीरूपेण सुधारयितुम् उपयुज्यते
विमानवाहके प्रमुखसाधनानाम् एकः इति नाम्ना प्रकाशिक-अवरोहण-सहायक-प्रणाली सैन्यविज्ञानस्य प्रौद्योगिक्याः च विकासस्य प्रगतेः च एकाग्रसूक्ष्मजगत् अस्ति भविष्ये विविधसहायकप्रौद्योगिकीनां निरन्तरविकासेन सुधारेण च प्रकाशीय-अवरोहण-सहायक-प्रणाली विमानवाहक-आधारित-विमानानाम् उड्डयन-अवरोहणयोः कृते अधिकं सटीकं विश्वसनीयं च मार्गदर्शनं निरन्तरं प्रदास्यति |.
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया