समाचारं

"पतनं त्यक्त्वा स्थिरतां" इति स्थावरजङ्गमविपण्यनीतिः आरब्धा, केचन मध्यस्थाः व्यस्ताः अभवन् अधिकांशग्राहकाः विद्यमानानाम् आवासऋणानां न्यूनतायाः विषये पृच्छन्ति

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अचलसम्पत्बाजारस्य विकासं प्रवर्धयितुं उद्दिश्य नवीनवित्तीयनीतीनां श्रृङ्खला अद्यतने प्रकाशिता अस्ति एतेषु नीतयः विद्यमानबन्धकव्याजदराणि न्यूनीकर्तुं बङ्कानां मार्गदर्शनं, बंधकऋणानां न्यूनतमपूर्वभुगतानानुपातं १५% यावत् निर्धारयितुं, पुनर्वित्तपोषणनीतीनां अनुकूलनं च अन्तर्भवति किफायती आवासः, तथा च समर्थनं स्थावरजङ्गमकम्पनीभ्यः विद्यमानभूमिं अधिग्रहणम् इत्यादि।

एतेषां नूतनानां नीतीनां प्रचारेन सह स्थावरजङ्गमविपण्ये के परिवर्तनं भविष्यति? ifeng.com इत्यस्य "eye of the storm" इत्यनेन अनेकेषां मध्यस्थानां साक्षात्कारः कृतः यद्यपि तेषां भिन्नाः भावनाः सन्ति तथापि ते सामान्यतया निवेदयन्ति यत् अधिकांशः वर्तमानगृहक्रेतारः प्रतीक्षा-दृष्टि-वृत्तिः सन्ति ।

बीजिंग-नगरस्य एकः अचल-सम्पत्-एजेण्टः इफेङ्ग्-डॉट्-कॉम्-इत्यस्य "eye of the storm" इति पत्रिकायाः ​​समक्षं प्रकटितवान् यत् पूर्वं, तेषां भण्डारे सप्ताहे केवलं त्रयः चत्वारः वा ग्राहकाः आसन्, परन्तु विगतदिनद्वये, भण्डारस्य सर्वेषां एजेण्ट्-जनानाम् आसीत् ग्राहकं दर्शयितुं कार्यं, केचन एजेण्ट् अपि वयं एकस्मिन् दिने ग्राहकसमूहद्वयं प्राप्तुं शक्नुमः। "किन्तु कोऽपि व्यवहारः सम्पन्नः नास्ति, ग्राहकाः प्रतीक्षन्ते, पश्यन्ति च।"

"अधिकांशजनानाम् ध्यानं मुख्यतया आवासमूल्यानां प्रवृत्तौ भवति। यदि आवासमूल्यानि ऊर्ध्वगामिनी प्रवृत्तिं दर्शयन्ति तर्हि ते गृहं क्रेतुं विचारयितुं शक्नुवन्ति" इति अन्यः लिआन्जिया-एजेण्टः अग्रे दर्शितवान्।

परन्तु केचन मध्यस्थाः अवदन् यत् सेप्टेम्बरमासात् आरभ्य भण्डारयातायातस्य वृद्धिः अभवत्, यतः सेप्टेम्बर-अक्टोबर्-मासयोः स्थावरजङ्गमस्य पारम्परिकः शिखरऋतुः अस्ति, अस्मिन् समये च मौसमः शीतलः भवति, यत् गृहदर्शनार्थं अतीव उपयुक्तम् अस्ति

बीजिंग देवान्जिया रियल एस्टेट् इत्यस्य एजेण्टः लु मेइ इत्यनेन उक्तं यत् सेप्टेम्बरमासात् आरभ्य भण्डारस्य ग्राहकयानस्य २०% वृद्धिः अभवत् । सप्ताहान्तान् उदाहरणरूपेण गृहीत्वा अगस्तमासे वयं प्रतिदिनं औसतेन ४-५ ग्राहकसमूहान् प्राप्नुमः, सेप्टेम्बरमासे च एषा संख्या ६ समूहान् वा अधिकं वा आरोहति स्म

लु मेइ इत्यनेन अपि उल्लेखः कृतः यत् वर्तमानविपण्ये सेकेण्डहैण्ड् गृहेषु अधिकं ध्यानं आकर्षितम्, यतः बीजिंगनगरे सेकेण्डहैण्ड् गृहानाम् औसतमूल्यं प्रायः नूतनगृहेभ्यः प्रायः १०,००० युआन् न्यूनं भवति सा अपि अवदत् यत् नूतनसौदानां निर्गमनात् आरभ्य जिज्ञासानां संख्या खलु वर्धिता, परन्तु ग्राहकानाम् सर्वाधिकं चिन्ता विद्यमानस्य बंधकऋणानां न्यूनता एव।

सा भविष्यवाणीं करोति यत् आगामिमासे अन्तः विभिन्नाः स्थानीयताः क्रमेण विशिष्टानि कार्यान्वयनविवरणानि घोषयिष्यन्ति। "एकदा पूर्वभुक्तिं न्यूनीकर्तुं नीतिः कार्यान्वितः जातः चेत्, जिज्ञासानां व्यवहारानां च परिमाणं वर्धते यतोहि गृहक्रयणस्य सीमा न्यूना भविष्यति।"