समाचारं

फूसो वार्ता |.

2024-09-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सेप्टेम्बर् दिनाङ्के जापानदेशस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं करिष्यति। अयं निर्वाचनः "गुटरहितः राष्ट्रपतिनिर्वाचनः" इति बहु ध्यानं आकर्षितवान् । अनुशंसकव्यवस्थायाः आरम्भात् अस्मिन् राष्ट्रपतिनिर्वाचने अभ्यर्थीनां संख्या अभिलेखात्मकं उच्चतां प्राप्तवती, येन दलस्य अन्तः स्पर्धायाः तीव्रता दर्शिता अस्ति अस्य लेखस्य उद्देश्यं अस्ति यत् अस्य राष्ट्रपतिनिर्वाचनस्य प्रगतेः अवलोकनं कृत्वा लिबरल डेमोक्रेटिक पार्टी इत्यत्र तस्य भविष्यस्य प्रभावस्य अन्वेषणं कर्तुं शक्यते।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के स्थानीयसमये जापानदेशस्य टोक्यो-नगरे लिबरल्-डेमोक्रेटिक-पक्षस्य मुख्यालयस्य भवनम् । thepaper image

ये मूलतः संकोचम् अनुभवन्ति स्म ते क्रमेण अग्रे गतवन्तः, राष्ट्रपतिनिर्वाचने "कोऽपि गुटः नास्ति" इति नूतना प्रवृत्तिः उद्भूतः ।

जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के पूर्वमेव घोषितं यत् सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात्, यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य उपरि महत् प्रभावः अभवत् एषः निर्णयः तेषां अभ्यर्थीनां कृते अनुमतिं ददाति ये मूलतः किशिदा इत्यस्य सम्भाव्यप्रत्याशितायाः विषये संकोचम् अनुभवन्ति स्म, ते शीघ्रमेव राष्ट्रपतिनिर्वाचनस्य सज्जतां आरभन्ते । लिबरल् डेमोक्रेटिक पार्टी इत्यस्य महासचिवः मोटेगी तोशिमित्सु, मुख्यमन्त्रिमण्डलसचिवः योशिमासा हयाशी, विदेशमन्त्री योको कामिकावा इत्यादीनां अभ्यर्थीनां पूर्वं पदार्थं धावनस्य विषये आरक्षणं आसीत्, परन्तु किशिदा इत्यनेन सः निर्वाचनं न करिष्यति इति उक्तस्य अनन्तरं ते शीघ्रमेव सक्रियसज्जतां प्रति प्रवृत्ताः किशिदा इत्यनेन उक्तं यत् सः एकमासाधिकं पूर्वं निर्वाचनाय न निर्वाचयिष्यति, अन्येभ्यः अभ्यर्थीनां सज्जतायै समयं ददाति, येन ते राष्ट्रपतिनिर्वाचनस्य घोषणायाः पूर्वं आवश्यकानि २० अनुशंसकाः सफलतया संग्रहीतुं शक्नुवन्ति।

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य मूलनेता इति नाम्ना मोटेगी तोशिमित्सुः दलस्य कार्येषु उत्तरदायी अस्ति तथा च सामान्यतया वर्तमानराष्ट्रपतिस्य पूर्णसमर्थनस्य आवश्यकता वर्तते । यदि किशिदा निरन्तरं धावति तर्हि मोटेगी महासचिवरूपेण कार्यवाही न कर्तुं अवाच्यनियमस्य अनुसरणं कर्तव्यं भविष्यति। परन्तु इतिहासे अवाच्यनियमानाम् उल्लङ्घनस्य पूर्वानुभवः अस्ति । पूर्वकालस्य त्रुटयः पुनरावृत्तिः न भवतु इति मोटेगी तावत्पर्यन्तं मौनम् अभवत् यावत् किशिदा स्वस्य प्रतिष्ठायाः, दलैकतायाः च रक्षणार्थं न वदति स्म । किशिदा इत्यस्य उम्मीदवारी नासीत् इति कारणेन मोटेगी इत्यादीनां अभ्यर्थीनां कृते अवसरः प्राप्तः, येन एलडीपी-अन्तर्गतं तीव्रगत्या क्रियाकलापः प्रेरितः ।

तथैव लिन् फाङ्गझेङ्ग्, कामिकावा योको इत्येतयोः अपि एतादृशी स्थितिः अभवत् । एतौ जनाः न केवलं किशिदा-मन्त्रिमण्डलस्य सदस्यौ, अपितु लिबरल्-डेमोक्रेटिक-पक्षस्य किशिडा-गुटस्य पूर्वसदस्यौ अपि स्तः । किशिदा प्रधानमन्त्रीरूपेण कार्यं कुर्वन् राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं इच्छां दर्शयति इति कारणेन हयाशी-कामिकवा-योः कृते किशिदा-सदृशे एव क्षेत्रे धावनं प्रायः असम्भवम् विशेषतः मुख्यमन्त्रिमण्डलसचिवः लिन् फाङ्गझेङ्गः, यः शासनस्य "द्वितीयः आज्ञापितः" अस्ति, सः प्रधानमन्त्रिणः समर्थनस्य उत्तरदायी अस्ति । सामान्यपरिस्थितौ हयाशी-किशिदायोः मध्ये प्रतिद्वन्द्वः अचिन्त्यः स्यात् । कामिकावा-नगरस्य स्थितिः अपि तथैव अस्ति । किशिदा-शासनस्य "पर्दे पृष्ठतः चालकशक्तिः" लिबरल्-डेमोक्रेटिक-पक्षस्य उपाध्यक्षा च तारो असो इत्यनेन सा बहु प्रशंसिता अपि सा गुटनेतृभ्यः परं राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं न शक्नोति

उपर्युक्तप्रत्याशिनां कृते किशिदा इत्यस्य निर्वाचनार्थं न भवितुं यत् स्थानं प्रदत्तं तदतिरिक्तं अस्य एलडीपी-राष्ट्रपतिनिर्वाचनस्य अपि महत्त्वपूर्णा पृष्ठभूमिः अस्ति या पूर्वस्मात् भिन्ना अस्ति - आसो-गुटं विहाय एलडीपी-पक्षे अन्ये गुटाः विघटिताः अभवन् पूर्वं प्रायः गुटाः "राष्ट्रपतिनिर्वाचनस्य निर्वाचनयन्त्राणि" इति गण्यन्ते स्म, येषां उद्देश्यं गुटस्य नेतारं प्रधानमन्त्रित्वेन निर्वाचनं भवति स्म । सामान्यपरिस्थितौ कस्यचित् गुटस्य राष्ट्रपतिपदस्य एकः एव उम्मीदवारः भविष्यति । ये लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः राष्ट्रपतिपदस्य स्पर्धां कर्तुं रुचिं लभन्ते तेषां कृते गुटनायकस्य अनुमतिः आवश्यकी भवति, तथा च अप्रवीणानुभवयुक्तानां युवानां राजनेतानां कृते गुटनेतुः सहमतिम् विना धावनं कठिनम् अस्ति अवश्यं इतिहासे अपवादाः सन्ति यथा २०१२ तमे वर्षे नगरस्य ग्रामगुटस्य च अभ्यर्थिनः आस्ताम् ।

अधुना लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः गुटानां विघटनेन एतत् संस्थागतं बाधकं नास्ति । अस्य परिवर्तनस्य परिणामः अभवत् यत् मूलतः एकस्मिन् गुटस्य बहुविधाः उम्मीदवाराः निर्वाचनार्थं भागं गृह्णन्ति स्म - हयाशी मसारुः कामिकावा योको च पूर्वकिशिडागुटस्य प्रतिनिधिः अभवन्, यदा तु मूलमोटेगीगुटस्य मोटेगीः पूर्वमुख्यमन्त्रिमण्डलसचिवः काटो कात्सुनोबुः च आसन् पूर्व आर्थिकसुरक्षामन्त्री ताकायुकी कोबायाशी अपि एकदा द्वितीयक्रमगुटस्य सदस्यः आसीत्, सः अपि धावनस्य निर्णयं कृतवान् । तस्मिन् एव काले पूर्वं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य महासचिवः शिगेरु इशिबा, आर्थिकसुरक्षामन्त्री सनाए ताकाइची, पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी इत्यादयः अपि गुटरहिताः राजनेतारः अपि स्वस्य उम्मीदवारीं सफलतया घोषितवन्तः against the background of the disintegration of factions , "गुटरहितनिर्वाचनानां" एतां नूतनां प्रवृत्तिं दर्शयन् ।

वर्तमान नव अभ्यर्थीनां मध्ये केवलं आसो गुटस्य तारो कोनोः एव आसो इत्यस्य प्रत्याशिनां अनुमतिं प्राप्तवान् अस्ति। अस्मिन् राष्ट्रपतिनिर्वाचने "कोऽपि गुटः नास्ति" इति नूतनं विशेषता अस्ति इति कारणं किशिडामन्त्रिमण्डलं दीर्घकालीनविश्वाससंकटस्य, तस्य कारणेन उत्पन्नपरिणामानां च श्रृङ्खलायाः सामनां कुर्वन् अस्ति

२०२४ तमे वर्षे लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनस्य उम्मीदवारस्य सूचना स्रोतः : सदस्यस्य मुखपृष्ठस्य आधारेण लेखकेन सज्जीकृतम्। उपरि उल्लिखिताः नव अभ्यर्थिनः लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने प्रतिस्पर्धां करिष्यन्ति, यस्य घोषणा १२ सितम्बर् दिनाङ्के भविष्यति, २७ सितम्बर् दिनाङ्के मतदानं च भविष्यति। इतिहासे एषः दीर्घतमः राष्ट्रपतिपदस्य अभियानः आसीत्, यः १५ दिवसान् यावत् अभवत् ।

"व्यक्तिगतसङ्ख्याकार्ड" नीतिः असन्तुष्टिं जनयति स्म, किशिदामन्त्रिमण्डलं च "खतरनाकजलेषु" स्खलितम् ।

जापानीराजनीत्यां एकदा मन्त्रिमण्डलसमर्थनस्य दरः ३०% तः न्यूनः भवति तदा प्रायः "खतरनाकजलयोः" प्रवेशः शासनः इति गण्यते, यत् सूचयति यत् सर्वकारस्य शासनक्षमता तीव्रपरीक्षायाः सम्मुखीभवति यद्यपि एतेषु जलेषु प्रवेशः अल्पकालीनरूपेण घातकं खतरा न जनयितुं शक्नोति तथापि यदि अनुमोदनमूल्याङ्कनं दीर्घकालं यावत् न्यूनं तिष्ठति तर्हि सर्वकारस्य पतनस्य जोखिमः महतीं वर्धते, यत् प्रायः शासनपरिवर्तनस्य उत्प्रेरकरूपेण कार्यं करोति

जीजी न्यूज एजेन्सी इत्यस्य सर्वेक्षणस्य अनुसारं किशिदा फुमियो इत्यस्य सर्वकारस्य मन्त्रिमण्डलसमर्थनस्य दरः २०२३ तमस्य वर्षस्य अगस्तमासे २६.६% इत्येव न्यूनः अभवत्, यत् तस्मिन् समये संस्थापकसर्वकारस्य स्थापनायाः अनन्तरं सर्वाधिकं न्यूनम् आसीत् अस्मिन् दत्तांशे न्यूनतायाः कारणेन मन्त्रिमण्डलस्य अस्वीकारस्य दरः अपि ४७.४% यावत् वर्धितः, येन जनस्य सर्वकारेण सह निराशा दर्शिता । अस्य समर्थनस्य न्यूनतायाः कारणं मुख्यतया किशिडा-शासनस्य डिजिटल-परिचय-नीतेः अपर्याप्त-प्रतिक्रियायाः सम्बन्धः अस्ति । डिजिटलमन्त्री तारो कोनो इत्यनेन सह सर्वकारीयदलेन प्रचारितायाः "मम नम्बरकार्ड्" इति नीतेः व्यापकचिन्ता, असुविधा च उत्पन्ना यतः अस्मिन् नागरिकानां व्यक्तिगतसूचनायाः सुरक्षा अपि अन्तर्भवति। अद्यतनकाले व्यक्तिगतसूचनाप्रसारणं, गलतसूचनाः च सम्बद्धाः नित्यं घटिताः घटनाः अस्याः नीतेः विषये प्रबलं जनसंशयं जनयन्ति ।

२०२३ तमस्य वर्षस्य जूनमासस्य २ दिनाङ्के संशोधितः "व्यक्तिगतसङ्ख्याकानूनम्" आधिकारिकतया पारितः, तथा च स्वास्थ्यबीमाकार्डस्य कार्याणि "व्यक्तिगतसङ्ख्याबीमाकार्ड्" इत्यत्र एकीकृत्य मूलस्वास्थ्यबीमाकार्डं आधिकारिकतया दिसम्बरमासे निर्गतं भविष्यति 2, 2024. नवीननिर्गमनं स्थगयतु। यद्यपि अस्य निर्णयस्य उद्देश्यं चिकित्साव्यवस्थायाः सरलीकरणं भवति तथापि जनविरोधस्य मध्ये सर्वकारेण विश्वासस्य वर्धमानसंकटस्य सामना कर्तव्यः अस्ति । अस्याः नीतेः विषये बहवः जनचिन्तानां आलोचनानां च अभावेऽपि किशिडा-प्रशासनेन २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्के मन्त्रिमण्डलस्य प्रस्तावः पारितः, यत्र स्वास्थ्यबीमाकार्डस्य उन्मूलनस्य तिथिः (नवीननिर्गमनस्य तिथिः यदा स्थगितवती भविष्यति) २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य २ दिनाङ्कः इति निर्धारितम्

"व्यक्तिगतसङ्ख्याकार्ड"-नीत्याः उत्पन्नस्य व्यापकस्य असन्तुष्टेः कारणात् किशिदा-शासनस्य समर्थन-दरः अगस्त-२०२३ तः "खतरनाकजलात्" पलायितुं न शक्तवान्, तथा च सर्वदा ३०% तः न्यूनः एव अस्ति व्यक्तिगतसूचनासुरक्षाविषये जनचिन्तानां प्रतिक्रियारूपेण सर्वकारेण जून २०२३ तमे वर्षे "व्यक्तिगतसङ्ख्याकार्डसूचनाव्यापकनिरीक्षणमुख्यालयः" इति स्थापना कृता, तथा च २०२४ तमस्य वर्षस्य जनवरीमासे १६ दिनाङ्के निरीक्षणकार्यं सम्पन्नम् इति घोषितम् परन्तु डिजिटल एजेन्सी इत्यस्य प्रतिवेदनेन ज्ञातं यत् अस्मिन् निरीक्षणे ८,३९५ त्रुटयः अभवन्, येन व्यक्तिगतसङ्ख्याकार्डविषये जनसन्देहः अधिकः गभीरा अभवत्, विश्वाससंकटस्य निवारणं च अद्यापि कठिनम् अस्ति

fumio kishida दृश्य चीन डेटा मानचित्र

किशिडा-मन्त्रिमण्डलं गुटं च "खतरेण जले" पतितम् ।

पूर्वमेव "खतरनाकजलेषु" स्थितस्य किशिडा-शासनस्य समर्थन-दरं यत् अधिकं न्यूनीकरिष्यति, तत् मुख्यतया २०२३ तमस्य वर्षस्य नवम्बर-मासे प्रवृत्तस्य लिबरल्-डेमोक्रेटिक-पक्षस्य गुटानाम् "राजनैतिक-भोज-टिकट-"-आयस्य विषयः अस्ति अस्मिन् विषये राजनैतिककोषस्य आयव्ययप्रतिवेदने आयस्य भागः न प्रकटितः इति विषयः अस्ति, यत् पुस्तकेभ्यः "कालाधनस्य" निर्माणं कृत्वा जनक्रोधं जनयति इति शङ्का वर्तते। अस्याः घटनायाः नाम "रेइवा युगस्य लिकुल्ट् घटना" इति आसीत् (सम्पादकस्य टिप्पणी: लिकुल्ट् घटना १९८८ तमे वर्षे घटितस्य भ्रष्टाचारस्य काण्डः आसीत्, यस्य कारणेन प्रत्यक्षतया ताकेशिता नोबोरी मन्त्रिमण्डलस्य पतनम् अभवत्, तदनन्तरं तस्य प्रभावः १९९३ तमे वर्षे समाप्तः the " ५५ वर्षीयव्यवस्था" यस्मिन् लिबरल डेमोक्रेटिक पार्टी दीर्घकालं यावत् सत्तायां वर्तते, तस्मिन् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य प्रतिबिम्बं समर्थनदरं च गम्भीररूपेण क्षतिं कृतवान्

प्रारम्भे किशिदा "राजनैतिक-धन-" विषयेषु पर्याप्तं ध्यानं न दत्तवान्, यस्य परिणामेण प्रतिक्रिया-उपायेषु विलम्बः अभवत् । जनसमालोचनायाः दबावेन किशिदा गतवर्षस्य ७ दिसम्बर् दिनाङ्के स्वस्य नेतृत्वे किशिडा-गुटस्य त्यागपत्रस्य घोषणां कृतवान्, येन परिवर्तनस्य दृढनिश्चयः प्रदर्शितः । अन्ते अस्य संकटस्य प्रतिक्रियारूपेण किशिदा इत्यनेन २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के त्रयाणां राजनैतिककार्याणां मन्त्रिणां (सम्पादकस्य टिप्पणी: मन्त्रिमण्डले प्रत्येकस्य प्रान्तस्य मन्त्रिणः, उपमन्त्रिणः, राजनैतिककार्याधिकारिणः च) तथा च दलस्य अन्तः महत्त्वपूर्णपदेषु प्रमुखं समायोजनं कृतम्

एतेषु अबे-गुटस्य ४ मन्त्रिमण्डलमन्त्रिणः ५ उपमन्त्रिणः च सन्ति, तथैव दलस्य अधिकारिणः, यथा लिबरल डेमोक्रेटिक पार्टीयाः राजनैतिकपरामर्शसमितेः अध्यक्षः कोइची हागिउडा, राष्ट्रियसभायाः प्रतिकारसमितेः अध्यक्षः ताकेशी ताकागी, हिरोशिगे सेको, सिनेटस्य महासचिवः इत्यादयः । अस्मिन् शासनस्य द्वितीयः सेनापतिः मुख्यमन्त्रिमण्डलसचिवः मत्सुनो हिरोशी, अर्थव्यापार-उद्योगमन्त्री यसुनारी निशिमुरा इत्यादयः प्रभावशालिनः राजनेतारः अपि सन्ति एषा उपायश्रृङ्खला सर्वकारस्य प्रतिबिम्बं पुनः आकारयितुं जनविश्वासं पुनः स्थापयितुं च उद्दिष्टा अस्ति ।

२०२४ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के टोक्यो-जिल्ला-अभियोजककार्यालयस्य विशेष-अनुसन्धान-विभागेन लिबरल-डेमोक्रेटिक-पक्षस्य अबे-गुटस्य, निकाई-गुटस्य च तत्कालीन-लेखा-प्रमुखानाम्, पूर्व-लेखा-गुटस्य च सारांश-अभियोगस्य च निर्णयः कृतः किशिदा गुटस्य प्रमुखः ( सारांश अभियोजनम्) । तस्य प्रतिक्रियारूपेण किशिदा १८ जनवरी दिनाङ्के स्वनेतृत्वेन "हिरोइके कै" (किशिदा-गुटस्य) विघटनस्य घोषणां कृतवान् । अस्य गुटस्य विघटनं अन्येषु गुटेषु अपि प्रसृतम् अस्ति, अन्येषु गुटेषु स्वरूपस्य विघटनं वा समायोजनं वा विचारितम् अस्ति ।

परन्तु "राजनीतिः धनं च" इति विषयस्य सत्यता अद्यापि अस्पष्टा अस्ति, अतः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य दलस्य अनुशासनसमित्या एप्रिलमासस्य ४ दिनाङ्के "कालाधनस्य" सम्बद्धानां ३९ सांसदानां सह व्यवहारं कर्तुं निर्णयः कृतः प्रतिनिधिसभायां अबे-गुटस्य द्वयोः नेतारयोः तथा च सिनेट् - अबे-गुटस्य प्रतिनिधिसभायाः नेता शिओतानी तथा सिनेट्-नेता हिरोशिगे सेको इत्येतयोः कृते "पक्षं त्यक्तुं प्रेरयितुं" भारी दण्डः दत्तः, यदा तु शिमोमुरा हिरोबुमी, निशिमुरा यासुनारी, तथा च हगिउडा कोइची सर्वेषां दण्डः अभवत् । निर्णयः "कालाधनस्य" राशियाः आधारेण आसीत् मिलियनतः ५० लक्षं येन् यावत् "पक्षकार्यालयस्य षड्मासपर्यन्तं निलम्बनं" अभवत् । येषां ४५ संसदसदस्यानां (शिओतानी, शिमोमुरा, निशिमुरा च विहाय) तेषां आयः ५० लक्षयेन् इत्यस्मात् न्यूनः आसीत्, तेषां केवलं "तीव्रं ध्यानं" दत्तम्, तेषां वास्तविकरूपेण दण्डः न दत्तः अनेन किशिडा "दायित्वं न गृहीतवान्" इति आलोचनायाः सामनां कृतवान् ।

यद्यपि किशिदाः संचालनप्रक्रियायां स्वस्य उत्तरदायित्वस्य उल्लेखं कृतवान् तथापि अन्ते तस्य दण्डः न प्राप्तः । फलतः किशिदा-मन्त्रिमण्डलस्य अनुमोदन-दरः २०२४ तमस्य वर्षस्य जुलै-मासे १५.५% यावत् न्यूनीभूतः, यत् २०१२ तमे वर्षे लिबरल्-डेमोक्रेटिक-पक्षस्य सत्तां प्रत्यागत्य नूतनं न्यूनं भवति, यदा तु अस्वीकृति-दरः ५८.४% यावत् अभवत् प्रायः ६०% जनाः किशिडा-सर्वकारस्य समर्थनं न कुर्वन्ति इति अवदन्, येन शासने गम्भीरः संकटः सूचितः ।

yoshihide suga दृश्य चीन डेटा मानचित्र

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य आन्तरिक अराजकतायाः अनुभवानन्तरं योशिहिदे सुगा इत्यनेन आक्रमणं कृतम्, ततः "किशिडा इत्यस्य पतनम्" इति आन्दोलनं आरब्धम्

२०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के प्रधानमन्त्रीरूपेण कार्यभारं स्वीकृत्य किशिदा फुमिओ इत्यस्याः अनुमोदन-रेटिंग् निरन्तरं मन्दं वर्तते, २०२३ तमस्य वर्षस्य अगस्त-मासस्य आरम्भे एव ३०% "खतरनाकजलस्य" अधः पतितम् सामान्यपरिस्थितौ न्यूनानुमोदनरेटिंग् युक्तः प्रधानमन्त्री प्रायः लिबरल् डेमोक्रेटिकपार्टिमध्ये "पदं त्यक्तुं" कार्याणि सम्मुखीकुर्वति यत् तस्य दलनेतृत्वेन राजीनामा दातव्यः भवति परन्तु किशिदा-सर्वकारे २०२४ तमे वर्षे साधारण-आहारस्य (२१३ तमे आहारस्य) अन्त्यपर्यन्तं "किशिदा-पदं त्यक्तुं" स्पष्टा प्रवृत्तिः नासीत् ।

अस्य मुख्यकारणं अस्ति यत् एलडीपी "राजनीति-धनयोः" विषयेषु महतीं अराजकतायां पतति, किशिदा-पक्षस्य गुटस्य विघटनस्य निर्णयेन च एतां अराजकता अधिका अभवत् किशिडा-गुटः मुख्यतया स्वस्य समर्थनस्य अपि च असो-गुटस्य, मोटेगी-गुटस्य च उपरि अवलम्बते, अन्ये गुटाः किशिदा-वशं पूर्णतया न सन्ति, किशिदा-पक्षस्य समर्थनं च भिन्नं भवति विशेषतः किशिदा इत्यनेन बृहत्तमस्य गुटस्य अबे-गुटस्य आन्दोलनेषु निकटतया ध्यानं दातव्यं तस्मिन् एव काले किशिदा-महोदयेन लिबरल-डेमोक्रेटिक-पक्षस्य महासचिवत्वेन निष्कासितः तोशिहिरो-निकाई-गुटस्य आन्दोलनेषु निकटतया ध्यानं न दत्तम् किशिदाशासनस्य अन्तर्गतं प्राधान्यं प्राप्नुवन्ति ।

सामान्यतया "पदं त्यक्त्वा" आन्दोलनं कस्यचित् गुटस्य आधारेण भवति, परन्तु किशिदा २०२४ तमस्य वर्षस्य जनवरीमासे गुटस्य विघटनार्थं धक्कायति स्म, येन असो गुटात् परं बहवः गुटाः अपि विघटनस्य निर्णयं कृतवन्तः, मोटेगी गुटः अपि भग्नः अभवत् away due to तेषां क्रियाकलापरूपं परिवर्तयितुं भवति। अस्मिन् सन्दर्भे "किशिदायाः त्यागपत्रस्य" कृते आवश्यकस्य संगठनात्मकस्य आधारस्य अभावेन अस्य आन्दोलनस्य आकारः प्राप्तुं कठिनं जातम् ।

२०२४ तमे वर्षे जूनमासस्य २३ दिनाङ्के साधारणः काङ्ग्रेसः बन्दः अभवत्, येन तत्क्षणमेव "किशिदा पदत्यागः" इति अभियानस्य आरम्भः अभवत् । यथा यथा लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं समीपं गच्छति तथा तथा समयः अधिकाधिकं तात्कालिकः भवति । अस्य उपक्रमस्य अग्रणीः पूर्वप्रधानमन्त्री योशिहिदे सुगा आसीत्, यस्य किशिदा आलोचनां कृतवान्, किञ्चित्पर्यन्तं च पदं त्यक्तुं बाध्यः अभवत् ।

२३ जून दिनाङ्के "साहित्यिकवसन्त" इति ऑनलाइनकार्यक्रमे, २६ जून दिनाङ्के प्रकाशितस्य मासिकस्य "हनाडा" इत्यस्य साक्षात्कारे च योशिहिदे सुगा पुनः एकवारं बोधितवान् यत् प्रधानमन्त्री किशिदा उदारपक्षस्य "कृष्णसुवर्णस्य" घटनायाः उत्तरदायित्वं न गृहीतवान् डेमोक्रेटिक पार्टी गुट। सः कार्यक्रमे अवदत् यत् - "प्रधानमन्त्री किशिदा स्वयमेव उत्तरदायित्वं न गृहीतवान्, एतावता एतत् उत्तरदायित्वं न स्पृशति च " जनसामान्यं प्रति । जूनमासस्य २६ दिनाङ्के एकस्मिन् साक्षात्कारे सुगा इत्यनेन अपि उक्तं यत् "प्रधानमन्त्री (किशिदा) स्वस्य उपरि दण्डं स्थापयितव्यं, उत्तरदायित्वं च स्वीकुर्यात् इति राजत्यागं कुर्वन्तु ।

२०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं यद्यपि काङ्ग्रेसस्य बन्दीकरणानन्तरं विपक्षदलानां आलोचना न्यूनीकृता तथापि किशिडामन्त्रिमण्डलस्य समर्थनस्य दरः किञ्चित् वर्धितः १९.४% यावत्, परन्तु अद्यापि "खतरनाकजलात्" बहिः नासीत् तस्मिन् एव काले अस्वीकारस्य दरः ५३.६% यावत् अस्ति, अद्यापि सेप्टेम्बरमासे आगामिनि राष्ट्रपतिनिर्वाचने किशिदा इत्यस्य पुनः निर्वाचनस्य सम्भावना चिन्ताजनकाः सन्ति, सः लज्जायाः अपि सामना कर्तुं शक्नोति १९७८ तमे वर्षे ताकेओ फुकुडा इत्यस्य पश्चात् वर्तमानप्रधानमन्त्रीविफलतायाः स्थितिः।

एतस्याः स्थितिः परिहरितुं एकमात्रं मार्गं "माननीयं निवृत्तिस्थानं" इति चिन्तितम्, अर्थात् राष्ट्रपतिनिर्वाचने भागं न ग्रहीतुं । अन्ते किशिदा इत्यनेन अगस्तमासस्य १४ दिनाङ्के सहसा घोषितं यत् सः निर्वाचने न धावति, यत् अद्यावधि तस्य "बृहत्तमं आश्चर्यं" इति गण्यते स्म । एतेन निर्णयेन शीघ्रमेव लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः नूतनप्रधानमन्त्रीप्रत्याशिं प्रति स्पर्धां कर्तुं सक्रियः अभियानः आरब्धः ।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्के स्थानीयसमये जापानदेशस्य टोक्यो-नगरे जापानस्य लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचनस्य अभ्यर्थीनां पोस्टराणि । thepaper image

दृष्टिकोणः "प्रियः" उम्मीदवारः शिन्जिरो कोइजुमी तथा राष्ट्रपतिनिर्वाचनस्य दिशा

आगामिनि लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने सर्वाधिकं दृष्टिगोचरः उम्मीदवारः निःसंदेहं शिन्जिरो कोइजुमी अस्ति। पूर्वप्रधानमन्त्री जुनिचिरो कोइजुमी इत्यस्य पुत्रत्वेन शिन्जिरो कोइजुमी इत्यस्य प्रतिष्ठा अतीव उच्चा अस्ति । ६ सितम्बर् दिनाङ्के सः राष्ट्रपतिनिर्वाचनपत्रकारसम्मेलने "त्रिस्तम्भानां" सुधारकार्यक्रमं प्रस्तावितवान्, यथा "राजनैतिकसुधारः", "कोऽपि मृतमार्गः नियामकसुधारः" तथा च "कार्यशैल्याः विकल्पानां विस्तारः" इति

शिन्जिरो कोइजुमी पत्रकारसम्मेलने बहुधा "सुधारस्य" उल्लेखं कृतवान्, कुलम् ५६ वारं तस्य उल्लेखं कृतवान्, तथा च अवदत् यत् सः "पुरानस्य लिबरल डेमोक्रेटिक पार्टी इत्यस्य समाप्तिम्" इच्छति इति मिलन।" । सः यत् "अन्धबिन्दुरहितं नियामकसुधारं" प्रस्तावितं तत् जुनिचिरो कोइजुमी इत्यनेन प्रस्तावितं "प्रतिबन्धितक्षेत्रं विना संरचनात्मकसुधारं" इव एव अस्ति ।

शिन्जिरो कोइजुमी इत्यस्य उदग्रप्रतिमाः

शिन्जिरो कोइजुमी ४३ वर्षीयः अस्ति, यत् अस्य राष्ट्रपतिनिर्वाचनस्य "ताजगी" इति विषये उपयुक्तम् अस्ति । अनुशंसकानां सूचीनुसारं प्रतिनिधिसभायां १६ अनुशंसकाः सन्ति (यत्र १ पुरातनः अबे गुटः, १ आसो गुटः, २ पुरातनः किशिडा गुटः, २ पुरातनः द्वितीयस्तरीयः गुटः, १० अगुटसदस्याः च सन्ति), १६ च सन्ति recommenders in the senate. परन्तु एतेषु अष्टौ अपक्षपातपूर्णसमर्थकाः वस्तुतः पूर्वप्रधानमन्त्री योशिहिदे सुगा इत्यस्य समूहस्य सन्ति, येन "कोइजुमी सुगा इत्यस्य उम्मीदवारः" इति धारणा अधिका स्पष्टा भवति

आगामिनिर्वाचनस्य प्रतीक्षां कुर्वन् कोइजुमी स्वस्य "प्रसिद्धतायाः" "युवकस्य" च कारणेन तस्मिन् प्रमुखभूमिकां निर्वहति इति अपेक्षा अस्ति, तथा च बहिः जगत् सामान्यतया तस्य विजयस्य सम्भावनायाः विषये आशावादी अस्ति तदतिरिक्तं सः पत्रकारसम्मेलने उक्तवान् यत् सः प्रतिनिधिसभां पूर्वमेव विघटयित्वा निर्वाचनं करिष्यति, येन ज्ञातं यत् सः केवलं अस्य राष्ट्रपतिनिर्वाचनस्य कृते न युद्धं करोति, अपितु तदनन्तरं प्रतिनिधिसदनस्य निर्वाचनस्य सज्जतां करोति।

"गुटरहितस्य राष्ट्रपतिनिर्वाचनस्य" सन्दर्भे शिन्जिरो कोइजुमी धावितुं समर्थः अभवत्, अस्य निर्वाचनस्य "ताजगी"भावस्य मूर्तरूपं च अभवत् सः पुरातनं लिबरल् डेमोक्रेटिक पार्टीं समाप्तं कृत्वा भविष्ये लिबरल् डेमोक्रेटिक पार्टी इत्यस्य प्रतिबिम्बं पुनः आकारयितुं शक्नोति वा इति द्रष्टुं रोमाञ्चकं भवति।

(होसेई विश्वविद्यालयस्य स्नातकविद्यालयस्य प्राध्यापिका हिरोशी शिराटोरी। अस्य लेखस्य चीनी संस्करणस्य अनुवादः तियानजिन् सामान्यविश्वविद्यालयस्य क्षेत्रीयराष्ट्रीय अध्ययनसंस्थायाः तथा यूरोपीयसभ्यतासंस्थायाः व्याख्याता वाङ्ग पेङ्गफेई इत्यनेन कृतम्)