2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य प्राथमिकचिकित्सासंस्थायाः "रेड डेविड् एपोस्टल्" इत्यनेन उक्तं यत् तस्मिन् दिने प्रातःकाले यमनदेशस्य दिशि क्षेपणास्त्रप्रहारस्य समये १८ जनाः घातिताः।
तस्मिन् दिने ।इजरायल्राष्ट्ररक्षासेना यमनदेशस्य दिशि आगच्छन्तं क्षेपणास्त्रं ज्ञातवान् इति उक्तवान्। इजरायलस्य बहिः इजरायलस्य वायुरक्षाव्यवस्थाभिः एतत् क्षेपणास्त्रं अवरुद्धम् ।
पूर्वं निवेदितम्
इजरायलस्य सैन्यं यमनदेशस्य दिशि आगच्छन्तं क्षेपणास्त्रं सफलतया अवरुद्धवान् इति वदति
स्थानीयसमये २७ सितम्बर्-मासस्य प्रातःकाले तेल अवीव-सहितस्य मध्य-इजरायल-देशस्य अनेकेषु स्थानेषु वायु-रक्षा-सायरन-ध्वनिः अभवत् ।
इजरायलस्य रक्षासेना यमनदेशस्य दिशि आगच्छन्तं क्षेपणास्त्रं ज्ञातवान् इति उक्तवान्। इजरायलस्य बहिः इजरायलस्य वायुरक्षाव्यवस्थाभिः एतत् क्षेपणास्त्रं अवरुद्धम् । idf home front command इत्यस्य जनसुरक्षानिर्देशेषु सम्प्रति परिवर्तनं नास्ति ।
इजरायलसेना अवदत् यत् यथा यथा वायुप्रहारस्य सायरनाः बृहत्प्रमाणेन ध्वन्यन्ते तथा तथा कोटिकोटि इजरायलीयाः आश्रयस्थानेषु शरणं गतवन्तः।
एतेन प्रभावितः बेन् गुरियन-विमानस्थानकं कार्याणि स्थगितवती अस्ति । सम्प्रति मृतानां सूचनाः न प्राप्यन्ते ।
स्रोतः - जनदैनिकः