2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिक पर्यवेक्षक संजालस्य संवाददाता कै युएकुन् सीपीसी-केन्द्रीयसमितेः (अतः परं "राजनैतिकब्यूरो-समागमः" इति उच्यते) २६ सितम्बर्-दिनाङ्के राजनैतिकब्यूरो-समागमस्य आयोजनानन्तरं ए-शेयर-निवेशकानां विश्वासः पुनः प्रोत्साहितः
सभायां स्पष्टतया एतत् बोधितं यत् पूंजीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशार्थं सशक्ततया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दून् उद्घाटयितुं प्रयत्नाः करणीयाः सूचीकृतकम्पनीनां विलयस्य अधिग्रहणस्य पुनर्गठनस्य च समर्थनं कुर्वन्ति, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रचारं कुर्वन्ति, लघुमध्यम-आकारस्य निवेशकानां मापस्य रक्षणार्थं नीतीनां अध्ययनं प्रवर्तयन्ति च।
एतत् वित्तीयनियामकप्रधिकारिभिः अर्थव्यवस्थायाः पूंजीबाजारस्य च समर्थनार्थं "संयोजनमुष्टिः" (अतः परं "सितम्बर् २४" नवीनसौदाः इति उच्यते) राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने २४ सितम्बर् दिनाङ्के प्रारब्धस्य अनन्तरम् अस्ति।उच्चस्तरीयः अधिकारिणः पुनः नीतिस्तरात् एतत् स्पष्टतया उक्तवन्तः।
अपराह्णे विपण्यस्य उफानम् आरब्धम् ।
२६ सेप्टेम्बर् दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः सामूहिकरूपेण तीव्ररूपेण वर्धिताः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३,०००-बिन्दु-चिह्नं पुनः प्राप्तवान्, ३.६१%, शेन्झेन्-घटकसूचकाङ्के ४.४४%, चिनेक्स्ट्-सूचकाङ्के ४.४२%, बीएसई ५० सूचकाङ्के २.९७%, मार्केट-कारोबारः १.१६६४ च अभवत् अरब युआन। द्वयोः नगरयोः ५१०० तः अधिकाः स्टॉक्स् वर्धिताः । उपभोगः, अचलसम्पत्, वित्तीयक्षेत्राणि च सर्वाणि वर्धितानि ।
अस्याः समागमात् पूर्वं "९·२४" नवीनसौदानां बलं स्पष्टतया विपण्यप्रत्याशान् अतिक्रान्तम् आसीत्, अनेके प्रमुखाः नीतिलाभाः च निरन्तरं किण्वनं कुर्वन्ति स्म, पूंजीविपण्यस्य भावना च शीघ्रमेव प्रज्वलितः ए-शेयरेषु "बृहत् विपर्ययः" अभवत्, तीव्रगत्या वृद्धिः च आरब्धा विगतत्रिषु व्यापारदिनेषु शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ९% अधिकं वर्धितः अस्ति ।
पवनदत्तांशैः ज्ञायते यत् विगतपञ्चवर्षेषु विण्डस्य सर्व-ए-वृद्धि-क्रमाङ्कनात् न्याय्यं चेत्, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः केवलं ४ वारं ४% अधिकेन वर्धितः अस्ति, अर्थात् ६ जुलै, २०२०, फरवरी ६, २०२४, सितम्बर् २४, २०२४ तथा... २६ सितम्बर।
२६ सितम्बर् दिनाङ्के सायं केन्द्रीयवित्तीयकार्यालयेन चीनप्रतिभूतिनियामकआयोगेन च संयुक्तरूपेण "मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्तयितुं मार्गदर्शकमतानि" जारीकृतानि, यत् पूंजीबाजारपारिस्थितिकीतन्त्रस्य निर्माणे संवर्धने च केन्द्रितम् आसीत् यत्... दीर्घकालीननिवेशं प्रोत्साहयति, इक्विटी सार्वजनिकनिधिषु सशक्ततया विकासं करोति, तथा च विभिन्नेषु त्रि-पक्षीय-उपायेषु मध्यम-दीर्घकालीननिधिनां विपण्यां प्रवेशाय नीतयः प्रणाल्याः च समर्थनं समावेशयन्ति
citic securities इत्यस्य मुख्यरणनीतिपदाधिकारी chen guo इत्यनेन एकं वक्तव्यं प्रकाशितं यत् अर्थव्यवस्थां पुनः सजीवं कर्तुं सर्वप्रयत्नाः करणीयः इति सभायाः संकेतः अतीव प्रबलः अस्ति, अपि च पूंजीबाजारं वर्धयितुं प्रयत्नानाम् अपि विशेषतया उल्लेखः कृतः, यत् प्रेरणादायकं भवति, तस्य द्विगुणं लाभं च भविष्यति लाभप्रदतायाः मूल्याङ्कनस्य च दृष्ट्या शेयरबजारं प्रति ए-शेयर्स् तथा हाङ्गकाङ्ग-स्टॉक्स् इति प्रवृत्तिः उच्चतरस्तरं प्राप्तुं शक्नोति।
पुनः प्रज्वलित करेंनिवेशकःउत्साह
अर्थव्यवस्थायाः पूंजीबाजारस्य च समर्थनार्थं नीतिनिर्मातृभिः कृतानां प्रमुखानां दुर्लभानां श्रृङ्खलायाः कारणात् शेयरबजारनिधिनां उत्साहः पुनः प्रज्वलितः अस्ति ।
"अन्यं २०% दैनिकसीमा गृहीतवान्।"
"अद्य उत्तमं प्रदर्शनं, श्वः अपि अग्रे गच्छामः!"
उत्तमविपण्यस्थितयः उत्तमभावनाम् आनयन्ति वित्तीयजालस्थलानां अन्तरक्रियाशीलमञ्चे निवेशकाः एकैकशः स्वलाभं प्रदर्शितवन्तः।
क्षेत्राणां दृष्ट्या मद्यस्य भण्डारः बेतहाशा वेण्टिङ्गं कुर्वन् अस्ति ९% वर्धितम्, तस्य कारोबारः च त्रयः दिवसाः यावत् क्रमशः १० अरबं अतिक्रान्तम् अस्ति । रियल एस्टेट् स्टॉक्स् इत्यनेन दैनिकसीमावृद्धेः प्रवृत्तिः आरब्धा तथा च पोली डेवलपमेण्ट् (600048.sh) च दुर्लभाः एव एकत्रैव स्वस्य दैनिकसीमाम् अवाप्तवन्तः, तथा च क्षेत्रे ३० तः अधिकाः स्टॉक्स् स्वस्य दैनिकसीमाम् अतिक्रान्तवन्तः
बृहत् वित्तं स्वस्य सशक्तं अग्निशक्तिं निरन्तरं कृतवती, चाङ्गजियांग सिक्योरिटीज (000783.sz), गुओहाई सिक्योरिटीज (000750.sz) च सीमां वर्धितवन्तः, यदा तु चीनस्य सीआईटीआईसी सिक्योरिटीज (600030.sh) तथा पिंग एन् (ping an) च। ६०१३१८.sh) ६% अधिकं वर्धितम् ।
तदतिरिक्तं ओरिएंटल फॉर्च्यून (300059.sz), फ्लश (300033.sz), एयर नेत्रविज्ञान (300015.sz) च १०% अधिकं वर्धिताः ।
बीजिंग-नगरस्य एकः निवेशकः इकोनॉमिक-ऑब्जर्वर्-पत्रिकायाः समीपे अवदत् यत् २०१८ तमे वर्षे सः बीजिंग-नगरस्य पूर्व-तृतीय-रङ्ग-मार्गे स्वविवाहार्थं गृहं क्रीतवन् । अधुना एव यतः सः उच्चं ४.५% विद्यमानं बंधकव्याजदरं सहितुं न शक्नोति स्म, तस्मात् सः हस्ते विद्यमानस्य धनस्य उपयोगेन बन्धकस्य भागं पूर्वमेव दातुं निश्चितवान् परन्तु २४ सेप्टेम्बर् दिनाङ्के समागमस्य समाप्तिमात्रेण सः पूर्वमेव ऋणस्य परिशोधनस्य योजनां त्यक्तवान्, "अहं धनं बैंके स्थानान्तरितवान्, केषुचित् स्टॉकेषु मम स्थानं वर्धयितुं सज्जः अभवम्" इति
२६ सितम्बर् दिनाङ्के अर्थशास्त्री मा गुआङ्गयुआन् स्वस्य सार्वजनिकलेखे प्रकाशितवान् यत् शेयरबजारे दीर्घकालीनमन्दतायाः कारणेन जनानां अपेक्षाः अर्थव्यवस्थायां विश्वासः च गम्भीररूपेण प्रभावितः अस्ति। एकतः अस्य कारणात् यत् सः अत्यधिकं पतितः अस्ति तथा च निवेशस्य गर्तात् बहिः प्रायः पतितः अस्ति शेयरबजारं स्थिरं कुर्वन्ति। मा गुआंगयुआन् उल्लेखितवान् यत् शेयरबजारस्य कृते समीचीनः समयः स्थानं च अनुकूलः अस्ति, सूचकाङ्कः न्यूनः अस्ति, नीतयः उत्तमाः सन्ति, आर्थिकनीतयः च प्रबलाः सन्ति।
वित्तीयसंस्थाः अपि शेयरबजारस्य विषये आशावादीन् निर्णयान् कृतवन्तः । मनुलाइफ फण्ड् इत्यनेन उक्तं यत् अस्मिन् वर्षे आरम्भात् समग्ररूपेण शेयरबजारे कतिपयानां दबावानां सामना कृतः, तथा च मार्केट्-व्यापारस्य मात्रा अपि किञ्चित्पर्यन्तं न्यूनीभूता अस्ति, तत्र वृद्धि-निधिनां किञ्चित् अभावः अस्ति तथा च समग्र-विपण्य-स्टॉकस्य क्रीडा अपि अस्ति . आरआरआर-कटौती, ब्याज-दर-कटाहः, संरचनात्मकनीतीनां आरम्भः च मार्केट्-कृते अधिकं पर्याप्तं तरलता-समर्थनं प्रदास्यति, वित्तपोषण-दबावस्य निवारणे सहायकं भविष्यति, मार्केट-विश्वासं च स्थिरं करिष्यति |. दीर्घकालीनस्थिर-अल्प-लाभ-तरलतायाः विपण्यस्य माङ्गल्यम् अद्यापि वर्तते, मौद्रिकनीति-उपकरणानाम् मध्ये समन्वय-भूमिका च अधिकाधिकं स्पष्टा अभवत् प्रमुखविदेशीय अर्थव्यवस्थाभिः अद्यतनकाले अप्रत्याशितव्याजदरे कटौतीभिः सह वैश्विकतरलतायाः अपि चरणबद्धसुधारस्य आरम्भः अभवत्
विपणस्य “उत्तेजकः” २.
"९·२४" न्यू डील्-अधिकारिणः "संयोजनमुक्केबाजी"-नीतेः घोषणां कृत्वा पोलिट्ब्यूरो-समागमाः सक्रियरूपेण स्वस्थितिं प्रकटयन्ति स्म, येन ए-शेयर-निवेशकानां विश्वासः अधिकं वर्धितः
चीन गैलेक्सी सिक्योरिटीज इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य जुलैमासे पोलिट्ब्यूरो-समागमे "पूञ्जी-बाजारस्य सक्रियीकरणस्य" उल्लेखः कृतः अस्ति तथा च २०२४ तमस्य वर्षस्य एप्रिल-मासे पोलिट्ब्यूरो-समागमे "पूञ्जी-बाजारस्य स्वस्थ-विकासस्य प्रवर्धनार्थं बहुविध-उपायानां ग्रहणस्य" उल्लेखः कृतः, तथा च एषा पोलिट्ब्यूरो-समागमः "सुधारार्थं प्रयतते पूंजीविपण्यं पुनः सजीवं कुर्वन्तु" इति अधिकं सक्रियः अभवत् ।
प्राच्य जिन्चेङ्गस्य मुख्यः स्थूलविश्लेषकः वाङ्ग किङ्ग् इत्यस्य मतं यत् एषा पोलिट्ब्यूरो-समागमः पूर्वप्रथाभ्यः भिन्ना अस्ति, एतत् दर्शयति यत् अस्मिन् समये विकासस्य स्थिरीकरणस्य कार्यस्य महत्त्वं च अस्ति made at the meeting, विशेषतः, अचलसम्पत्कार्यस्य व्यवस्था सामान्यापेक्षां अतिक्रान्तवती अस्ति तथा च चिन्तनस्य एकीकरणे, अपेक्षाणां मार्गदर्शने, आत्मविश्वासं वर्धयितुं च महत्त्वपूर्णां भूमिकां निर्वहति।
२४ सितम्बर् दिनाङ्के प्रातःकाले चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग्, वित्तीयपर्यवेक्षणराज्यप्रशासनस्य निदेशकः ली युन्जे, चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् च क्रमशः एकस्मिन् प्रेसमध्ये एकं प्रमुखं वक्तव्यं दत्तवन्तः सम्मेलने राज्यपरिषद् सूचनाकार्यालयेन आयोजिताः ए-शेयराः विद्यमानस्य बंधकव्याजदरेषु न्यूनीकरणस्य आरम्भं कुर्वन्ति , रिजर्व-आवश्यकता-अनुपातं अधिकं न्यूनीकरोति, इक्विटी-निधिं सशक्ततया विकसितं करोति, तथा च बाजारे मध्यम-दीर्घकालीन-पूञ्जी-प्रवेशस्य व्यवस्थां कुर्वन्ति। इत्यादि अनुकूलनीतीनां श्रृङ्खला।
पूंजीविपण्ये जीवनशक्तिं आनेतुं केन्द्रीयबैङ्केन एतादृशं बृहत्प्रमाणेन लक्षितपद्धतिं प्रथमवारं प्रयुक्तम्। न केवलं, स्थिरीकरणकोषस्य निर्माणविषये संवाददातृणां प्रश्नानाम् उत्तरे पान गोङ्गशेङ्गः अवदत् यत् एतत् “अध्ययनस्य अधीनम्” अस्ति । एतेन अन्यत् "बाहौ बूस्ट्" विपण्यां आगच्छति ।
केन्द्रीयबैङ्केन शेयरबजारस्य उन्नयनार्थं दुर्लभतया मुष्टिप्रहारस्य शक्तिशाली संयोजनं प्रारब्धस्य अनन्तरं ए-शेयर-बाजारे बहुप्रतीक्षितस्य फोडस्य आरम्भः अभवत् । २४ सितम्बर् दिनाङ्के शङ्घाई-समष्टिसूचकाङ्कः २८०० बिन्दुषु पुनः आगतः, यत् ४.१५% वृद्धिः अभवत्, चतुर्वर्षेभ्यः अधिकेभ्यः एकदिवसीयवृद्धिः ।
२४ सितम्बर् दिनाङ्के सायं चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गहनीकरणस्य विषये रायाः" इति अध्ययनं कृत्वा सूत्रीकरणं कृतम् तस्मिन् एव काले चीनप्रतिभूतिनियामकआयोगेन "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनस्य प्रशासनस्य उपायानां संशोधनस्य निर्णयः (टिप्पण्याः मसौदा)" इति विषये सार्वजनिकरूपेण रायाः याचिताः चीन प्रतिभूति नियामक आयोगेन "सूचीकृतकम्पनीनां पर्यवेक्षणार्थं मार्गदर्शिकाः क्रमाङ्कः १० - बाजारमूल्यप्रबन्धनस्य मसौदाः (टिप्पणीनां मसौदा)" (अतः परं "मार्गदर्शिकाः" इति उच्यन्ते) इत्यस्य अपि अध्ययनं कृत्वा मसौदां कृत्वा सार्वजनिकरूपेण जनसमूहात् मतं याचितम् अस्ति "मार्गदर्शिका" सूचीकृतकम्पनीनां कृते सूचीकृतकम्पनीनां गुणवत्तासुधारस्य आधारेण परिचालनदक्षतां लाभप्रदतां च सुधारयितुम्, तथा च विलयस्य अधिग्रहणस्य च, इक्विटीप्रोत्साहनस्य, नकदलाभांशस्य, निवेशकसम्बन्धप्रबन्धनस्य, सूचनाप्रकटीकरणस्य, शेयरपुनर्क्रयणस्य इत्यादीनां उपयोगं कर्तुं अपेक्षितं भवति वास्तविकस्थितौ तथा सूचीकृतकम्पनीनां निवेशमूल्ये सुधारं प्रवर्धयितुं कानूनविनियमानाम् अनुपालने।
यूबीएस-संस्थायाः चीन-इक्विटी-रणनीति-संशोधनस्य प्रमुखः वाङ्ग-जोन्घाओ-महोदयस्य मतं यत् यद्यपि वास्तविक-अर्थव्यवस्थायां प्रभावः उद्भवितुं समयः भवितुं शक्नोति तथापि एते उपायाः शेयर-बजाराय अधिकं लाभप्रदाः भविष्यन्ति | शेयर-बजार-प्रकृतेः कृते वृद्धिशील-तरलतां प्रदातुं ऋण-सुविधानां स्थापना, कम्पनीनां कृते शेयर-पुनर्क्रयणार्थं समर्थनार्थं धनं प्रदातुं, स्थिरीकरण-निधि-स्थापनस्य अध्ययनं च। सः मन्यते यत् अल्पकालीनरूपेण विपण्यभावनायाः तलीकरणं कर्तुं उपायानां श्रृङ्खला भवितुम् अर्हति। अनुवर्तनदस्तावेजीकरणं तथा ऋणसुविधायाः वित्तपोषणस्य व्ययः निवेशकानां कृते अग्रिमः केन्द्रबिन्दुः भवितुम् अर्हति ।
"निउ हुई, शीघ्रं पुनः आगच्छतु!"
अस्मिन् वर्षे आरम्भात् एव ए-शेयर-विपण्यस्य प्रदर्शनेन निवेशकानां मनसि मिश्रितभावनाः अभवन् ।
२०२२ तमे वर्षात् शाङ्घाई-समष्टिसूचकाङ्कस्य अधः उतार-चढावः आरब्धः अस्ति । विशेषतः २०२४ तमे वर्षे प्रवेशं कृत्वा शङ्घाई-समष्टि-सूचकाङ्कः जनवरी-मासस्य अन्ते यावत् निरन्तरं गोतां कुर्वन् अस्ति, एकदा च फरवरी-मासस्य आरम्भे २७०० बिन्दुभ्यः अधः पतितः विपण्यम् अत्यन्तं विषादग्रस्तम् अस्ति।
७ फरवरी दिनाङ्के वु किङ्ग् चीनप्रतिभूतिनियामकआयोगे सेवां कर्तुं शङ्घाईनगरपालिकदलसमितेः उपसचिवपदं त्यक्त्वा चीनप्रतिभूतिनियामकआयोगस्य दशमः अध्यक्षः अभवत्
वु किङ्ग् इत्यस्य कार्यभारं स्वीकृत्य चीनप्रतिभूतिनियामकआयोगस्य नूतनप्रमुखस्य विषये निवेशकानां महती अपेक्षा आसीत् । ए-शेयर-विपण्ये पुनः उछालः दृश्यते । ततः परं चीनप्रतिभूतिनियामकआयोगेन क्रमशः आईपीओ (प्रारम्भिकसार्वजनिकप्रस्तावः), लाभांशः, पुनर्वित्तपोषणं, सूचीविच्छेदनं तथा सूचीकृतकम्पनीनां मध्यस्थानां च सख्तनिरीक्षणम् इत्यादिषु नवीननीतीनां श्रृङ्खलां प्रवर्तयति, येन संस्थागतसंरचनायाः निरन्तरं सुधारः, सुधारः च कृतः पूंजीविपणनम्।
निरन्तरं अनुकूलनीतीनां समर्थनेन दीर्घकालीननिधिनां विपण्यां प्रवेशेन च फरवरीमासे आरम्भे २७०० बिन्दुभ्यः शङ्घाई-स्टॉक-सूचकाङ्कः मासत्रयाधिककालानन्तरं २० मे-दिनाङ्के प्रायः ३२०० बिन्दुपर्यन्तं शिखरं प्राप्तवान्
परन्तु चीनदेशे सम्पत्तिमूल्यानां न्यूनता इत्यादिभिः विविधकारणानां कारणात् ए-शेयर-विपण्यं संकुचमानं न्यूनतां च प्राप्नोति । १३ सेप्टेम्बर् दिनाङ्के पुनः शङ्घाई-समष्टिसूचकाङ्कः प्रायः २७०० बिन्दुपर्यन्तं पतितः । विपण्यभावना हिमबिन्दुपर्यन्तं पतिता ।
निवेशकाः विषादग्रस्तविपण्ये संघर्षं कुर्वन्ति। केचन निवेशकाः अवदन् यत् ते महतीं हानिकारणात् स्टॉकखातं उद्घाटयितुं अपि न इच्छन्ति।
२४ सितम्बर् दिनाङ्के अप्रत्याशितेन "संयोजनमुष्टिना" प्रबल-उत्तेजकनीतिभिः पूंजी-विपण्यं लक्ष्यं कृत्वा ए-शेयरस्य "विपर्ययस्य" द्वारं उद्घाटितम् विपण्यभावना शीघ्रमेव सक्रियताम् अवाप्तवती ।
२६ सेप्टेम्बर् दिनाङ्के पोलिट्ब्यूरो-समित्या राजधानी-विपण्यस्य बाहु-विक्षेपः अभवत् । शङ्घाई-समष्टिसूचकाङ्कः एकस्मिन् एव क्षणे ३००० अंकं प्राप्तवान् । निवेशकाः "निउ हुई, शीघ्रं पुनः आगच्छतु!"
२६ सितम्बर् दिनाङ्कपर्यन्तं वु किङ्ग् चीनप्रतिभूतिनियामकआयोगस्य प्रमुखः २०० दिवसाभ्यधिकं यावत् अस्ति । विगत २०० दिवसेषु पूंजीविपण्ये उतार-चढावः अभवत्, परन्तु यत् अपरिवर्तितं तत् अस्ति यत् सुधारस्य चक्रं अग्रे गच्छति, निवेशकाः च स्टॉकनिवेशात् लाभस्य भावस्य उपरि बैंकं कुर्वन्ति
सीआईसीसी इत्यस्य मतं यत् भविष्ये पूंजीबाजारस्य "1+n" नीतिव्यवस्थायां निरन्तरं सुधारः भविष्यति इति चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् सः शीघ्रमेव "मध्यमदीर्घकालीननिधिं प्रविष्टुं मार्गदर्शकमतानि" जारीयिष्यति the market" इति सूचीकृतकम्पनीनां शेयरपुनर्क्रयणार्थं विपण्य-उन्मुखस्य प्रोत्साहन-संयम-तन्त्रस्य स्थापनां प्रवर्धयितुं। भविष्ये प्रासंगिकसंस्थागतनियमानां निर्गमनं पूंजीबाजारस्य मूलभूतसंस्थागतव्यवस्थायां अधिकं सुधारं कर्तुं, विपण्यकार्यस्य भूमिकां प्रवर्धयितुं, पूंजीबाजारस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं च सहायकं भविष्यति।
अग्रे पश्यन् मनुलाइफ-कोषस्य मतं यत् वर्तमान-घरेलु-स्थूल-आर्थिक-मूलभूत-विषयेषु अद्यापि महता दबावेन वर्तते, निवेशः, उपभोगः च इत्यादयः प्रमुखाः सूचकाः सर्वेऽपि वर्षस्य आरम्भात् एव अधोगति-पुनरीक्षण-दबावस्य सामनां कृतवन्तः |. इयं नीतिः महतीं तीव्रताम् अस्ति तथा च संकेतस्य महत्त्वम् अस्ति मौद्रिकनीतेः परिवर्तनानन्तरं वित्तं, उपभोगं, स्थावरजङ्गमञ्च सम्बद्धानि अनुवर्तननीतीनि आन्तरिकमागधान् उत्तेजितुं आर्थिकवृद्धिं स्थिरीकर्तुं च अपेक्षां कर्तुं शक्नुमः।
वाङ्ग ज़ोन्घाओ इत्यस्य मतं यत् “९·२४” इति नूतनसौदान्तरेण विपण्यां आश्चर्यं जातम् यतः निवेशकानां अपेक्षाः न्यूनाः आसन् । एते उपायाः मूल्यवर्धनपरिकल्पनानां आरओई (रिटर्न् ऑन इक्विटी) सुधारस्य च विषये यूबीएस-दृष्टिकोणस्य अपि समर्थनं कुर्वन्ति । यूबीएस इत्यस्य मतं यत् एतेन चीनीय-शेयर-बजारे दीर्घकालीन-स्थायि-प्रतिफलने योगदानं भविष्यति ।
सीआईसीसी इत्यनेन उक्तं यत् ए-शेयर-बाजारस्य प्रदर्शनात् न्याय्यं चेत्, मे-मासस्य अन्ते अस्थिर-सुधारस्य अनुभवस्य अनन्तरं, वृद्धि-स्थिरीकरणाय, विपण्य-स्थिरीकरणाय, अपेक्षा-स्थिरीकरणाय च नीतीनां संकुलेन प्रवर्धितस्य, ए-शेयर-बाजारस्य भावनायां महती उत्थापनं जातम्। अल्पकालीन-उत्थानस्य अनन्तरं विपण्य-प्रदर्शने विवर्ताः भवितुम् अर्हन्ति, परन्तु पुनः उत्थानम् अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति । सक्रियनीतयः निवेशकानां विश्वासं वर्धयितुं साहाय्यं कृतवन्तः वर्तमानकाले ए-शेयराः व्यापारस्य मात्रा, कारोबारस्य दरः, वित्तपोषणं, मूल्याङ्कनं च इत्यादीनां तकनीकीसूचकानाम् दृष्ट्या अपि स्पष्टानि तलपक्षपातपूर्णानि लक्षणानि दर्शयन्ति।