2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्भवतः सूचकाङ्कनिधिउत्पादानाम् सदस्यतां ग्रहणं कुर्वतां निधिनां बृहत् परिमाणस्य कारणात् सम्बन्धितनिष्क्रियनिधिभिः धारितानां क्वेइचौ मौताई इत्यस्य भागाः अधिकं वर्धिताः सन्ति
26 सितम्बर् दिनाङ्कस्य सायं क्वीचौ मौताई इत्यनेन प्रकटितसूचनायां ज्ञातं यत् शङ्घाई स्टॉक एक्सचेंज 50 ईटीएफ, हुआताई-बेरी सीएसआई 300 ईटीएफ, ई फण्ड् सीएसआई 300 ईटीएफ च सहितं क्वेइचौ मौताई इत्यस्य इक्विटी इत्यस्य तुलने महती वृद्धिः अभवत् अस्मिन् वर्षे जूनमासे एतत् संस्थागतनिवेशकानां सदस्यताकवरेजेन सह सम्बद्धं भवितुम् अर्हति।
पवनदत्तांशैः ज्ञायते यत् २६ सितम्बर् दिनाङ्के खाद्यपेयक्षेत्रे मुख्यनिधिनां शुद्धक्रयणराशिः ११.६४६ अरब युआन् यावत् अभवत्, यत् ३० सीआईटीआईसी प्रथमस्तरीयउद्योगेषु द्वितीयस्थानं प्राप्तवान्
३ सूचकाङ्कनिधिभिः क्वेइचौ मौटाई इत्यस्य धारणा वर्धिता
क्वेइचौ मौटाई इत्यनेन २६ सितम्बरदिनाङ्के सायं प्रकाशिता नवीनतमा भागधारकसूचिका दर्शयति यत् २० सितम्बर् दिनाङ्कपर्यन्तं (शेयरपुनर्क्रयणस्य संकल्पात् पूर्वं व्यापारदिवसः) द्वितीयत्रिमासिकस्य अन्ते तुलने बहुसूचकाङ्कनिधिषु भागधारकानुपातः वर्धितः अस्ति तेषु एसएसई ५० ईटीएफस्य भागधारकानुपातः ०.८०% तः ०.९७% यावत् वर्धितः, यत् २.११८७ मिलियनं भागं वर्धितम्; ई फण्ड् सीएसआई ३०० ईटीएफ इत्यस्य शेयरधारकानुपातः ०.५९% तः ०.८७% यावत् वर्धितः, ३.५३६ मिलियनं भागवृद्धिः ०.६०% यावत् वर्धितः, २.६४५५ मिलियनं भागं योजितवान् ।
उद्योगस्य अन्तःस्थजनाः न्याययन्ति यत् वर्तमानशेयरबजारस्य समग्रनिर्णयस्य आधारेण संस्थागतनिधिषु बहूनां सूचकाङ्कनिधिउत्पादानाम् सदस्यतां गृह्णन्ति भवितुमर्हन्ति।
पूर्वं यथा संस्थागतनिवेशकाः सम्बन्धितमद्यसूचकाङ्कनिधिषु भागं मोचयन्ति स्म, तथैव बेन्चमार्कमद्यसूचकाङ्ककोषे क्वेइचौ मौतई इत्यस्य स्थितिः अनुपातः महतीं न्यूनीकृतः आसीत् दक्षिणचीनदेशे एकं विशालं मद्यसूचकाङ्कनिधिं उदाहरणरूपेण गृहीत्वा अस्मिन् वर्षे मार्चमासस्य अन्ते मद्यसूचकाङ्ककोषस्य कुलस्थानानां १६% अधिकं भागं क्वीचौ मौताई इत्यनेन गृहीतम् अस्मिन् वर्षे जूनमासस्य अन्ते यावत् मद्यसूचकाङ्के कुलस्थानानां १६% अधिकानां कृते निधिस्थानानां अनुपातः १४.७% यावत् न्यूनीभूतः ।
पवनदत्तांशैः ज्ञायते यत् २६ तमे दिनाङ्के खाद्यपेयक्षेत्रे मुख्यनिधिनां शुद्धक्रयणराशिः ११.६४६ अरब युआन् यावत् अभवत्, यत् ३० सीआईटीआईसी प्रथमस्तरीयउद्योगेषु द्वितीयस्थानं प्राप्तवान् अद्यतनसमाप्तिपर्यन्तं खाद्यपेयक्षेत्रं क कुल 11.646 अरब युआन् शुद्धक्रयणं विगतपञ्चदिनेषु 17.287 अरब युआन् यावत् अधिकम् अस्ति, उद्योगे चतुर्थस्थाने अस्ति।
उपभोगनीतिप्रोत्साहनकोषः मद्यस्य नलस्य आवंटनं करोति
प्रबलवार्ताप्रोत्साहनेन संस्थागतनिवेशकानां मूलतर्कं बहुधा विपर्यस्तं जातम्, येन मद्यपट्टिकायां प्रतीक्षमाणाः निधिप्रबन्धकाः शीघ्रमेव दीर्घकालं गन्तुं आरभन्ते स्म
मौताई मद्यउद्योगे पुनरुत्थानस्य अग्रणी अस्ति केवलं त्रयः व्यापारदिनेषु क्वेइचौ मौताई इत्यस्य संचयी स्टॉकमूल्ये २१% अधिकं वृद्धिः अभवत्, येन सक्रिय इक्विटी फण्ड् उत्पादाः मौटाई इत्यत्र बहुधा निवेशं कृतवन्तः तेषु dongcai quality life fund, यस्य moutai इत्यादिषु मद्यपट्टिकासु भारी स्थानं वर्तते, तस्य एकसप्ताहस्य 17% अधिकं वृद्धिः अस्ति, आंशिक इक्विटी निधिषु एकसप्ताहस्य वृद्धौ प्रथमस्थानं प्राप्तवान् the net value of e क्वेइचो मौटाई इत्यस्मिन् भारी स्थानं फण्ड् कोर एडवांटेज फण्ड् एकस्मिन् सप्ताहे १४% अधिकं वर्धितम् अस्ति चीन-यूरोप कोर उपभोक्ता कोषः, यस्य माओताई अनुपातः १०% अस्ति, सः एकस्मिन् सप्ताहे १३.८८% यावत् वर्धितः , तथा च पुनर्प्राप्त्यर्थं आंशिक-इक्विटी-निधि-सूचौ अपि शीर्षस्थाने आसीत् ।
समाचारस्य दृष्ट्या २४ सितम्बर् दिनाङ्के राज्यपरिषदः पत्रकारसम्मेलने "एकः बैंकः, एकः ब्यूरो, एकः सभा" इत्यनेन रिजर्व-आवश्यकतानां व्याजदराणां च न्यूनीकरणं, विद्यमान-बंधकव्याजदराणां न्यूनीकरणं, स्वैप-निर्माणं च इत्यादीनां प्रमुखानां वृद्धिनीतीनां आरम्भः कृतः प्रतिभूति-निधि-बीमा-कम्पनीनां कृते सुविधाः प्रत्यक्षतया विपण्य-तरलता-अपेक्षासु सुधारं कुर्वन्ति, बहुपक्षीय-उपायाः च विपण्य-विश्वासं वर्धयन्ति । २६ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो विशेषतया राजकोषीय-मौद्रिकनीतीनां प्रतिचक्रीयसमायोजनं वर्धयितुं आवश्यकतायां बलं दत्तवान्, अचलसम्पत्विपण्यस्य विस्तृतव्यवस्थां च कृतवान् "पतनं त्यक्त्वा स्थिरं कर्तुं" अचलसम्पत्बाजारस्य प्रचारस्य आवश्यकता स्पष्टं यत् अस्माभिः मध्यमदीर्घकालीननिधिं विपण्यां "सशक्ततया" मार्गदर्शनं कर्तव्यम्।
ग्रेट् वाल फण्ड् इत्यस्य प्रासंगिकाः जनाः एतत् बोधयन्ति यत् ए-शेयर-विपण्यं तीव्ररूपेण पुनः उत्थापितवान् अस्ति तथा च प्रभावः स्पष्टः अस्ति, परन्तु मार्केट् इत्येतत् अपि चिन्तितम् अस्ति यत् अनन्तरं नीतयः न स्थास्यन्ति तथा च विश्वासस्य सुधारस्य स्थायित्वं अपर्याप्तम् अस्ति। एषा सभा एषा चिन्ता दूरीकृता, अपेक्षितं च यत् भविष्ये मध्यमदीर्घकालीननिधिनां विपण्यप्रवेशस्य मार्गदर्शने, सूचीकृतकम्पनीनां गुणवत्तायां सुधारं कर्तुं, निवेशकानां रक्षणं च कर्तुं अधिकं समर्थनं भवितुम् अर्हति इति। २४ सितम्बर् दिनाङ्के वित्तीयनीतिपैकेजात् आरभ्य २६ सितम्बर् दिनाङ्के पोलिट्ब्यूरो-समागमे आर्थिकविषयेषु दुर्लभचर्चापर्यन्तं अनुकूलनीतीनां श्रृङ्खलायाः आरम्भः अर्थव्यवस्थां स्थिरीकर्तुं, विपण्य-अपेक्षासु सुधारं कर्तुं च साहाय्यं करिष्यति |. प्रमुखसंपत्तिवर्गाणां दृष्ट्या शेयरबजारः निराशावादी न भवितुमर्हति, अथवा सम्पत्ति-अभावस्य सन्दर्भे उच्च-लाभांश-सम्पत्तौ केन्द्रीकृत्य, समग्रविकासस्य सुरक्षायाश्च मुख्यरेखायां ध्यानं दातुं अनुशंसितम् .
मद्यक्षेत्रं पुनः उत्थानस्य अग्रणी भविष्यति इति अपेक्षा अस्ति
मद्यपट्टिकायाः विपण्यनिरन्तरतायां वर्तमानविन्यासरणनीत्याः च विषये निधिकम्पनी मन्यते यत् वर्तमानमद्यक्षेत्रं शेयरबजारस्य पुनरुत्थानस्य अग्रणी भविष्यति इति अपेक्षा अस्ति।
huabao fund company food etf (515710) इत्यस्य कोषप्रबन्धकः jiang junyang इत्यनेन उक्तं यत् समग्रतया, केन्द्रीय, स्थानीय, वित्तीय नियामकप्राधिकारिभिः उच्चगुणवत्तायुक्तविकासस्य समर्थनार्थं बहुविधाः उपायाः कृताः सन्ति अर्थव्यवस्थायाः चतुर्थे त्रैमासिके पुनर्प्राप्तिः त्वरिता भविष्यति नीतिसमर्थनम्, सामाजिकशून्यवृद्धिः निरन्तरं भविष्यति, तथा च अचलसम्पत् क्रमेण अधः कर्षति दुर्बलतायाः कारणेन खाद्यपेयउद्योगस्य परिमाणे निरन्तरवृद्धिः उपभोक्तृविश्वासस्य च सुधारः अभवत् खाद्य-पेय-उद्योगस्य कृते स्थूल-अर्थव्यवस्थायाः क्रमिक-पुनर्प्राप्तिः, घरेलु-माङ्गस्य विस्तारे नीति-समर्थनं च खाद्य-पेय-माङ्गल्याः अग्रे पुनर्प्राप्तेः महत्त्वपूर्णं चालकं भवितुम् अर्हति
बाजारदृष्टिकोणे निवेशस्य अवसरानां विषये खाद्य ईटीएफ (५१५७१०) इत्यस्य निधिप्रबन्धकः जियांग जुन्याङ्गः अवदत् यत् खाद्य-पेयक्षेत्रे प्रारम्भिकपदे पर्याप्तं समायोजनं जातम्, तथा च समग्रमूल्यांकनं तुल्यकालिकरूपेण न्यून-ऐतिहासिकस्तरस्य अस्ति, यत्र स्पष्टम् अस्ति मध्य- दीर्घकालीन आवंटन मूल्य। खाद्य ईटीएफ सीएसआई उपविभक्त खाद्य-पेय-उद्योग-विषय-सूचकाङ्कस्य निरीक्षणं करोति, यत् उद्योगे अग्रणी-कम्पनीषु केन्द्रितः अस्ति .उपविभक्त खाद्यसूचकाङ्के सक्रियरूपेण ध्यानं दातुं अनुशंसितम् अस्ति।
मूल्याङ्कनदृष्ट्या विन्ड्-दत्तांशैः ज्ञायते यत् कालस्य समापनपर्यन्तं खाद्य-ईटीएफ (५१५७१०) इत्यस्य अन्तर्निहितः सूचकाङ्क-उपविभागस्य खाद्य-सूचकाङ्कस्य मूल्य-उपार्जन-अनुपातः १८.२३ गुणा आसीत्, यत् विगत-१० वर्षेषु ०.५९% क्वाण्टाइलस्य न्यूनतमे अस्ति .मध्यमदीर्घकालीनविनियोगः व्यय-प्रभावी भवति ।
पेन्घुआ मद्यकोषस्य प्रबन्धकः झाङ्ग युक्सियाङ्गः मन्यते यत् वर्षस्य उत्तरार्धे मौलिकविषयेषु, पूंजीषु, भावनासु च सकारात्मकपरिवर्तनं भविष्यति, येन शेयरबजारस्य निरन्तरं वृद्धिः भविष्यति। वर्तमान घरेलु अर्थव्यवस्था उच्चगतिविकासात् उच्चगुणवत्तायुक्तविकासाय गतवती अस्ति पुरातनवृद्धिप्रेरकशक्तयः, ये पूर्वं मुख्यतया अचलसम्पत् तथा आधारभूतसंरचना आसन्, तेषां मन्दता अभवत् उच्चगुणवत्तायुक्तविकासस्य प्राथमिककार्यं, वर्तमानकालस्य अवधिः आर्थिकपरिवर्तनस्य औद्योगिकपरिवर्तनस्य च मध्ये अस्ति उन्नयनस्य "खिड़कीकालस्य" कालखण्डे नीतीनां निरन्तरप्रवर्धनेन सह मोक्षबिन्दुः पुष्टः भविष्यति इति अपेक्षा अस्ति अपेक्षितं यत् स्थूल-आर्थिक-वृद्धिः वर्धते, निगम-लाभः पुनः पुनः प्राप्स्यति इति । धनस्य दृष्ट्या अद्यापि दीर्घकालीनस्थिरनिधिप्रवाहस्य बहु स्थानं वर्तते वर्षस्य उत्तरार्धे विदेशेषु तरलतायाः उन्नतिः चीनदेशं प्रति दीर्घकालीनविदेशीयपुञ्जस्य पुनरागमने सहायकं भवितुम् अर्हति प्रासंगिकसुधारनीतयः विपण्यजोखिमं वर्धयितुं शक्नुवन्ति भूखं जनयन्ति तथा च शेयरबजारे पुनर्प्राप्तिं प्रवर्धयन्ति।
झाङ्ग युक्सियाङ्ग इत्यनेन द्वितीयत्रिमासे मद्यकम्पनीनां विक्रयणं पूर्वत्रिमासे महतीं न्यूनता अभवत्, परन्तु वर्षस्य उत्तरार्धे उपभोगस्य वातावरणं अधिकं स्थिरं भविष्यति इति अपेक्षा अस्ति to enhancing shareholder returns by increasing dividend rates यथा यथा वर्तमान स्टॉकमूल्यं अधिकं भवति तथा तथा इदं आकर्षकं भवति, तथा च मद्यपानक्षेत्रस्य मूल्यं प्रकाशितं भवति।