2024-09-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
डायलन झोउ/पाठ २६ सेप्टेम्बर् दिनाङ्के शेयर-बजारः पुनः स्वस्य मात्रां वर्धयित्वा उच्छ्रितः अभवत्, वृषभ-विपण्यं च "पुष्टि" इति बटनं नुदति स्म ।
प्रत्येकं दशवर्षेषु परितः आगच्छति। २००४, २०१४, २०२४ च वर्षेषु "विपण्यचक्रम्" पुनः एकवारं दुर्गमं प्रतीयमानं "दुर्घटना" "अपरिहार्यता", "नियत" "अस्थायित्वं" च दर्शितवान्
अपि च आगामिः वृषभविपण्यं विपण्यव्यापी वृषभविपण्यं भवितुम् अर्हति ।
यतः विपण्यस्य संचालनस्थितिः "समयः, मूल्यं, भावः च" इति त्रिविमप्रतिनादस्य परिणामः भवति । अत्यन्तं विपण्यप्रतिनिधिं csi 300 सूचकाङ्कं उदाहरणरूपेण गृहीत्वा, 2021 तमस्य वर्षस्य आरम्भात् त्रयः वर्षाणि सप्तमासानि च यावत् स्थापितं, प्रायः आर्धस्य हानिः, विपण्यभावना च प्रायः पतिता अस्ति अधिकं विशिष्टं उदाहरणं अस्ति यत् csi 300 सूचकाङ्कस्य बृहत्तमः स्टॉकः kweichow moutai कतिपयदिनानि पूर्वं दुर्घटनाम् अभवत्, येन समग्रविपण्यभावनायां मन्दतां स्पष्टतया प्रदर्शितवती।
अतः वस्तुनाम् अत्यन्ताः अवश्यं विपर्ययितव्याः।
किन्तु सर्वथा स्वभावतः वृषभविपणनं “धननिर्मितम्” । यदि ओटीसी-निधिः विपण्यां न प्रविशति तर्हि शेयर-बजारः "बुलिश" न भविष्यति ।
अस्मिन् समये "वृषभचालकः" अद्यापि केन्द्रीयबैङ्कः अस्ति: राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने २४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्कस्य गवर्नर् सार्वजनिकरूपेण शेयरबजारस्य कृते "मात्रायां शिथिलीकरणस्य" घोषणां कृतवान् - लक्षितसंरचनात्मकमौद्रिकसाधनद्वयस्य माध्यमेन। , लक्ष्यीकृततरलता-इञ्जेक्शनं शेयर-बजारे, प्रथम-समूहस्य ८०० अरब-युआन्-रूप्यकाणां, तृतीय-समूहस्य च २.४ खरब-युआन्-रूप्यकाणां लक्ष्यित-इञ्जेक्शनस्य विशिष्ट-विस्तारः "विशिष्ट-स्थितेः उपरि निर्भरं भवति
केन्द्रीयबैङ्कः स्वस्य चाबुकं प्रहरति, शेयरबजारः च उच्छ्रितः अस्ति । प्रभावः तत्कालः आसीत् : विगतत्रिषु व्यापारदिनेषु विपण्यस्य "अग्निः" शीघ्रमेव प्रज्वलितः अभवत्, बाजारस्य कीवर्डः सामान्यः उदयः, आकाशगतिः, भारी मात्रा च अस्ति, तथा च शङ्घाई समग्रसूचकाङ्कः शीघ्रमेव ३,००० बिन्दुभ्यः उपरि पुनः आगतः।
अपि च, २६ सितम्बर् दिनाङ्के सीपीसी-केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या अपि स्पष्टतया बोधः अभवत् यत् पूंजी-बाजारं वर्धयितुं, मध्यम-दीर्घकालीन-निधिं विपण्यां प्रवेशाय सशक्ततया मार्गदर्शनं कर्तुं, सामाजिक-सुरक्षायाः अवरोध-बिन्दून् उद्घाटयितुं च प्रयत्नाः करणीयाः | , बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशार्थं सूचीकृतकम्पनीनां विलयस्य अधिग्रहणस्य च पुनर्गठनस्य समर्थनं करणीयम्, तथा च सार्वजनिकनिधिसुधारस्य निरन्तरं प्रचारः करणीयः तथा च लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतयः उपायाः च अध्ययनं प्रवर्तयितुं च .
अतः ऋक्षविपणः समाप्तः, वृषविपणः पुनः आगतः इति स्पष्टतया वक्तुं शक्यते ।
यथा विपण्यस्य वर्तमानस्थितिः भविष्ये व्याख्यायाः सम्भावना च, लेखकस्य सर्वेषां हसितुं निम्नलिखित रूक्षमतानि सन्ति।
प्रथमं, त्रयः दिवसाः क्रमशः भारी मात्रायाः आकाशगतिवृद्धेः च अर्थः अस्ति यत् विपण्यव्ययरेखा तीव्रगत्या वर्धमाना अस्ति, यत् नूतनवृषभविपण्यस्य "ठोसमूलं" स्थापयितुं सदृशं भवति, यत् सूचकाङ्कस्य भविष्ये समायोजनस्य स्थानं अवरुद्धं करोति
द्वितीयं, येषु प्रजातयः प्रारम्भिकपदे महतीं न्यूनतां अनुभवन्ति अथवा उत्तोलनं युक्ताः सन्ति, ते वृषभविपण्यस्य प्रारम्भिकपदेषु सहजतया प्रमुखलाभाः भवितुम् अर्हन्ति;
तृतीयम्, प्रणालीगतमूल्यांकनस्य दृष्ट्या आगामिः वृषभविपणः अधिकतया व्यापकं वृषभविपण्यं भविष्यति, सामाजिकधनप्रभावः च महत्त्वपूर्णः भविष्यति
चतुर्थं, वित्तीयदृष्ट्या केन्द्रीयबैङ्कः संस्थानां समर्थनं करोति, तथा च शेयरबजारे दीर्घकालं गमनम् "आह्वानस्य उत्तरं ददाति" तथा च "सर्वः ज्वालायां इन्धनं योजयति";
पञ्चमम्, मार्केट् गेमिंग् इत्यस्य दृष्ट्या, ipo, शेयरधारकाणां न्यूनीकरणं, पुनर्वित्तपोषणं च इत्यादीनां "लघुबलानाम्" प्रारम्भिकप्रतिबन्धानां विचारेण "बहुपक्षीयशक्तयः" पर्याप्तकालं यावत् स्पष्टलाभप्रदस्थाने भविष्यन्ति
षष्ठं, अमेरिकी-डॉलरस्य विरुद्धं आरएमबी-विनिमय-दरः अपि सुदृढः भवति, अमेरिकी-डॉलर-व्याज-दर-कटाहस्य पृष्ठभूमितः, ए-शेयर-प्रक्षेपणस्य च विरुद्धं विदेशेषु निधिः पुनः घरेलुनिपटने स्थानान्तरितः भविष्यति, आरएमबी-अमेरिकीय-डॉलरयोः मध्ये कैरी-व्यापारः अपि सुदृढः भवति डॉलर विपर्यस्तः भवितुम् अर्हति, ए-शेयरस्य दृढतरं समर्थनं निर्माति ;
सप्तमम्, सामान्यतर्कस्य दृष्ट्या, वृषभविपण्यस्य नूतनः दौरः "चीनविशेषमूल्यांकनविपण्यस्य" प्रसारः भविष्यति, अर्थात् "चीनविशेषमूल्यांकनतर्कः" बृहत्राज्यनियन्त्रितकम्पनीभ्यः सम्पूर्णं यावत् प्रसारितः भविष्यति ए-शेयर-विपण्यं, किञ्चित्पर्यन्तं तस्मिन् वर्षे “rmb-सम्पत्त्याः पुनर्मूल्यांकनस्य” सदृशम् अस्ति;
अष्टमम्, यथा नियामकाः सूचीकृतकम्पनीभ्यः "ऊर्ध्व-अधः, वाम-दक्षिण"-विलयन-अधिग्रहणयोः (यत् अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलानां, तथैव पार-उद्योग-विलय-अधिग्रहणयोः च एकीकरणं कर्तुं शक्नोति), तथैव समग्र-विपण्य-क्रियाकलापः महतीं वृद्धिं प्राप्स्यति ;
नवमम्, अन्तिमेषु वर्षेषु निवासिनः बचतस्य स्थितिं विचार्य, पूर्वानुमानं भवति यत् "बचतस्थापनम्" अस्मिन् वृषभविपण्ये स्वस्य यथायोग्यं शक्तिं दर्शयिष्यति;
दशमम्, अधिकस्थूलस्तरात्, वृषभविपण्यस्य नूतनः दौरः "अविस्फारविरोधी" इति युद्धमिशनेन भारः अस्ति, यस्य अर्थः आर्थिक "प्रतिबिम्बनस्य" सम्भावना अपि अस्ति